Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhikṣuviśrāntirnāma sargaḥ |
ekonasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
eṣa dṛṣṭo yathānena bhikṣuṇā cetanābhramaḥ |
bhūtaṃ pratyekamevaivaṃ pṛthaṅ mṛtvā tu paśyati || 1 ||
[Analyze grammar]

sarvasya nāma jīvasya mṛtijanmamayī sthitiḥ |
bhavatyeva cidākāśarūpiṇo'pyākṛtiṃ gatā || 2 ||
[Analyze grammar]

pṛthakpratyekamabhyeti khātmā saṃsāraṣaṇḍakaḥ |
pṛthagāmodasārthasya yathā kusumaṣaṇḍakaḥ || 3 ||
[Analyze grammar]

sarva eva mṛto jantuḥ pṛthaksvapratibhātmakam |
paśyatyevaṃ kharūpo'pi dehī cāmokṣamākulaḥ || 4 ||
[Analyze grammar]

jīva eṣa mayā tubhyaṃ kathitaḥ kathayānayā |
parātpraspanditātmeti na bhikṣū rāma kevalaḥ || 5 ||
[Analyze grammar]

mohānmohāntaraṃ yāti jīvo jaraḍhajīvitaḥ |
parvatāgraparibhraṣṭo hyadho'dha upalo yathā || 6 ||
[Analyze grammar]

paramātmapadabhraṣṭo jīvaḥ svapnamimaṃ dṛḍham |
paśyatyasmādapi svapnād yāti svapnāntaraṃ punaḥ || 7 ||
[Analyze grammar]

svapnātsvapne'pi nipatanmṛṣaivedaṃ śilādṛḍham |
paripaśyati deho'ntarmāyayā jarjarīkṛtaḥ || 8 ||
[Analyze grammar]

kvacitkenacidevaiṣa kadācidvā na vā svayam |
dehena mohanidrāto mucyate samprabudhyate || 9 ||
[Analyze grammar]

rāmaḥ |
aho nu viṣamo moho jīvasyāsyopajāyate |
padāccyutasya stokena nānākāravikāradaḥ || 10 ||
[Analyze grammar]

mithyājñānograyāminyā māyayā nipuṇādidam |
aho nu khalu vaiṣamyaṃ bhīmaṃ nijapadacyuteḥ || 11 ||
[Analyze grammar]

bhagavan sarvadā sarvaṃ sarvathaiva jagatsthitau |
tvayā sambhavatītyuktaṃ mayā taccānubhūyate || 12 ||
[Analyze grammar]

evaṃguṇaviśiṣṭātmā sumahātman sa bhikṣukaḥ |
kvacidasti na vetyantarālokya kathayāśu me || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
atra rātrau samādhisthastrilokīmaṭhikāmimām |
bhikṣureṣo'sti nāstīti prekṣya prātarvadāmyaham || 14 ||
[Analyze grammar]

vālmīkiḥ |
munāvevaṃ kathayati bahirmadhyāhnadiṇḍimaḥ |
udabhūtpralayakṣubdhaghanagarjitamāṃsalaḥ || 15 ||
[Analyze grammar]

tatyajuḥ pādayostasya puṣpāñjaliparamparāḥ |
nṛpāḥ paurā viṭapinaḥ puṣpaṃ vātayutā iva || 16 ||
[Analyze grammar]

pūjayitvā muniśreṣṭhānudatiṣṭhatsa viṣṭarāt |
muninā saha bhūpāla udayādrerivāṃśumān || 17 ||
[Analyze grammar]

sabhā tadanu sottasthau sapraṇāmaparasparam |
krameṇa hyastanenaiva jagmuḥ khecarabhūcarāḥ || 18 ||
[Analyze grammar]

svāspadeṣu yathāśāstramaharvyāpāramādṛtāḥ |
sarve sampādayāmāsurnijadharmakramocitam || 19 ||
[Analyze grammar]

cintayanto muniproktaṃ mahīcaranabhaścarāḥ |
jñānaṃ kṣapāṃ kṣaṇamiva ninyuḥ kalpamivāpi ca || 20 ||
[Analyze grammar]

prātaḥ punaḥ prasṛtakāryaparampare'smiñjāte jane khacarabhūcarasiddhasaṅghaḥ |
āsthānalokaracanena tathaiva tasthāvanyo'nyasaṃvadanapūjitapūjyalokaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 69

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: