Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

svapnaśatarudropākhyāne saṃsāraśatānveṣaṇaṃ nāma sargaḥ |
aṣṭaṣaṣṭitamaḥ sargaḥ |
rāmaḥ |
jīvaṭabrāhmaṇādīnāṃ haṃsāntānāṃ munīśvara |
bhikṣusvapnaśarīrāṇāṃ sampannaṃ kimataḥ param || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
rudreṇa saha sambhūya prabuddhāḥ sarva eva te |
mithaśca dṛṣṭasaṃsārā rudrāṃśāḥ sukhinaḥ sthitāḥ || 2 ||
[Analyze grammar]

tena rudreṇa tāṃ māyāmavalokya tathoditām |
svāṃśāstāmeva saṃsārasthitiṃ te preṣitāḥ punaḥ || 3 ||
[Analyze grammar]

rudraḥ |
gacchatāśu nijaṃ sthānaṃ tatra bhuktvā kalatrakaiḥ |
kañcitkālaṃ samaṃ bhogānmatsakāśamupaiṣyatha || 4 ||
[Analyze grammar]

bhaviṣyatha madaṃśā me gaṇā matpurabhūṣaṇāḥ |
tato mahāpralayato yāsyāmastatpadaṃ saha || 5 ||
[Analyze grammar]

ityuktvā bhagavān rudrasteṣāṃ so'ntaradhīyata |
anyasaṃsārasaṃsthānāṃ rudrāṇāṃ madhyamāyayau || 6 ||
[Analyze grammar]

prayayuḥ svāspadaṃ te'pi jīvaṭabrāhmaṇādayaḥ |
svakalatraiḥ samaṃ dehaṃ kṣapayitvātha kālataḥ || 7 ||
[Analyze grammar]

rudralokaṃ samāsādya bhaviṣyanti gaṇottamāḥ |
kadācidvyomni dṛśyante tārakākāradhāriṇaḥ || 8 ||
[Analyze grammar]

rāmaḥ |
bhikṣusaṅkalparūpāste jīvaṭabrāhmaṇādayaḥ |
kathaṃ satyatvamāyātāḥ saṅkalpārtheṣvasatyatā || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
saṅkalpasatyatāstīśe saṅkalpāsatyatāstyaje |
yatra yannāsti tannāsti yataḥ sarvātma tatpadam || 10 ||
[Analyze grammar]

yatsvapne dṛśyate yacca saṅkalpairavalokyate |
tattathā vidyate tatra sarvakālaṃ tadātmakam || 11 ||
[Analyze grammar]

taddeśakālātmikayā tayaivāvasthayāpyate |
taddeśakālātmikayā gatyā deśāntaraṃ yathā || 12 ||
[Analyze grammar]

deśāddeśāntaraṃ yadvad yatnagatyādikaṃ vinā |
na labhyate tathā svapno vinā tattāṃ na labhyate || 13 ||
[Analyze grammar]

sarvamasti citaḥ kośe yad yathālokayatyasau |
cittattathā tadāpnoti sarvātmatvādavikṣatam || 14 ||
[Analyze grammar]

saṅkalpasvapnavastvaṅga yayā ca daśayāpyate |
paramābhyāsayogābhyāṃ vinā seha na labhyate || 15 ||
[Analyze grammar]

yeṣāṃ tu yogavijñānadṛṣṭayaḥ phalitāḥ sthitāḥ |
sarvaṃ sarvatra paśyanti ta ete śaṅkarādayaḥ || 16 ||
[Analyze grammar]

idamagragataṃ vastu tathāsaṅkalpitaṃ ca yaḥ |
prārthayatyubhayabhraṃśaṃ sa prāpnotyubhayāśrayāt || 17 ||
[Analyze grammar]

sarvaṃ hyabhimataṃ kāryamekaniṣṭhasya sidhyati |
dakṣiṇāṃ kakubhaṃ gacchan kaḥ prāpnotyuttarāṃ diśam || 18 ||
[Analyze grammar]

saṅkalpārthaparaireva saṅkalpārtho'vagamyate |
agrasthārthaparairagrasaṃsthito'rtho'vagamyate || 19 ||
[Analyze grammar]

agrasthabuddhisaṃsthe'smin kalpitaṃ prāptumicchati |
yaḥ sa nā naikaniṣṭhatvāttadā tannāśayeddvayam || 20 ||
[Analyze grammar]

tasmādekārthaniṣṭhatvādbhikṣujīvena rudratām |
prāpya sarvātmano labdhaṃ padātsarvaṃ tathāsthiteḥ || 21 ||
[Analyze grammar]

bhikṣusaṅkalpajīvānāṃ pratyekaṃ tajjagatpṛthak |
paśyanti te ca nānyo'nyaṃ rudrajñānādṛte tataḥ || 22 ||
[Analyze grammar]

aprabuddhāḥ prajāyante jīvā jīvātprabodhinaḥ |
tadicchayāśu viduṣa iva mūrkhāḥ sutā iva || 23 ||
[Analyze grammar]

iha vidyādharo'haṃ syāmiha syāmahameḍikā |
ityekadhyānasāphalyadṛṣṭānto'syāṃ kriyāsthitau || 24 ||
[Analyze grammar]

ekatvaṃ ca śatatvaṃ ca maurkhyaṃ pāṇḍityameva ca |
devatvaṃ mānuṣatvaṃ ca deśakālakriyākramaiḥ || 25 ||
[Analyze grammar]

tulyakālamalaṅkartuṃ dhāraṇādhyānayatnataḥ |
sarvaśaktyajarūpatvājjīvasyāstyeva śaktatā || 26 ||
[Analyze grammar]

anantaścāntayuktaśca svabhāvo'sya svabhāvataḥ |
savikāsaḥ sasaṅkoco haṃsasyeva cidātmanaḥ || 27 ||
[Analyze grammar]

yadicchati tadastyaṅga nanu sampadyate svayam |
svayaṃsaṅkalpitairebhirdeśakālakriyākramaiḥ || 28 ||
[Analyze grammar]

yoginyo yoginaśceha tiṣṭhantyanyatra yānti ca |
iha cāmutra cehante dṛṣṭametadanekaśaḥ || 29 ||
[Analyze grammar]

kārtavīryo gṛhe tiṣṭhanvavarṣāmbudharo bhavan |
viṣṇuḥ kṣīrodadhau tiṣṭhañjāyate puruṣo bhuvi || 30 ||
[Analyze grammar]

paśvarthaṃ yānti tiṣṭhantyo yoginyo yoginīgaṇe |
śakraḥ svargāsane tiṣṭhanyāti yajñārthamurvarām || 31 ||
[Analyze grammar]

sahasramekaṃ bhavati tathāsmiñjagadātmani |
nṛṇāṃ śatāni bhaktānāṃ yānti sāyujyatāṃ tanau || 32 ||
[Analyze grammar]

ekaḥ sahasraṃ bhavati tathā caiṣa janārdanaḥ |
ekaḥ kāntāsahasrāṇi tulyakālaṃ niṣevate || 33 ||
[Analyze grammar]

evaṃ te bhikṣusaṅkalpajīvaṭabrāhmaṇādayaḥ |
rudravijñānavaśataḥ svasaṅkalpapurīrgatāḥ || 34 ||
[Analyze grammar]

tatra bhuktvā ciraṃ bhogānprāpya rudrapuraṃ tataḥ |
gaṇatāmāpnuvantaste sthāsyanti saparicchadāḥ || 35 ||
[Analyze grammar]

nityapraphultanavakalpalatālayeṣu rudreṇa sārdhamururatnagulucchakeṣu |
nānājagatsu ca tadā purapattaneṣu vidyādharīṣvamalamaulidharā ramante || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 68

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: