Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

arjunaviśrāntirnāma sargaḥ |
arjunopākhyānaṃ samāptam |
triṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
etāṃ dṛṣṭimavaṣṭabhya rāghavāghavighātinīm |
tiṣṭha nissaṅgasannyāsabrahmārpaṇamayātmikām || 1 ||
[Analyze grammar]

yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
yaśca sarvamayo nitya ātmānaṃ viddhi taṃ param || 2 ||
[Analyze grammar]

dūrasthamapyadūrasthaṃ sarvagaṃ tvaṃ svameva ca |
tatsthastattāmavāpnoṣi tadevāsyastasaṃśayam || 3 ||
[Analyze grammar]

yatsaṃvedyavinirmuktaṃ saṃvedanamaninditam |
cetyamuktacidābhāsaṃ tadviddhi paramaṃ padam || 4 ||
[Analyze grammar]

sā parātparamā kāṣṭhā sā dṛśāṃ dṛganuttamā |
sa mahimnāṃ ca mahimā gurūṇāṃ sa gururguruḥ || 5 ||
[Analyze grammar]

sa ātmā tacca vijñānaṃ tacchūnyaṃ brahma tatparam |
tacchreyaḥ sa śivaśśāntaḥ sā vidyāparamā sthitiḥ || 6 ||
[Analyze grammar]

yo'yamantaścetanātmā sarvānubhavarūpakaḥ |
yatra svadante sarvāṇi dravyāṇi svātmasattayā || 7 ||
[Analyze grammar]

sa jagattilatailātmā sa jagadgṛhadīpakaḥ |
sa jagatpādaparasaḥ sa jagatpaśupālakaḥ || 8 ||
[Analyze grammar]

sa tanturbhūtamuktānāṃ pariprotahṛdambaraḥ |
sa bhūtamaricaughānāṃ paramā tiktatātatā || 9 ||
[Analyze grammar]

sa padārthe padārthatvaṃ sa tucchatvamavastunaḥ |
sa sato vastunaḥ sattvamasattvamasataśca saḥ || 10 ||
[Analyze grammar]

jagadgṛhakriyābhāṇḍopaskarāṇāṃ sa dīpakaḥ |
candrārkatārakātejastenedaṃ prakaṭīkṛtam || 11 ||
[Analyze grammar]

sarvaṃ prasṛtametasmāccetanātparamātmanaḥ |
svasaṃvittivicāreṇa svayamātmaiṣa labhyate || 12 ||
[Analyze grammar]

sarva eva jagadbhāvā avicāraṇacāravaḥ |
avidyamānasadbhāvā vicāraviśarāravaḥ || 13 ||
[Analyze grammar]

ahamādau jagajjāle mithyābhramabharātmani |
ko bhūtvā kvānubadhnāmi dhṛtiṃ kathamavāstavīm || 14 ||
[Analyze grammar]

ādimadhyāntamananasaṅkalpakalanāsvaham |
brahmākāśamanādyantaṃ keveyattā mamātmanaḥ || 15 ||
[Analyze grammar]

itiniścayavānyo'ntaḥ samavyavahṛtirbahiḥ |
udayāstamayonmuktaḥ sthito'nantaḥ sa sarvadā || 16 ||
[Analyze grammar]

nāstameti na codeti sāmyaṃ samamavasthitam |
yasya khasyeva śūnyatvaṃ sa mahātmeha sadvapuḥ || 17 ||
[Analyze grammar]

bhāvādvaitapadārūḍhaḥ suṣuptaparayā dhiyā |
vyavahāryapi hṛtkṣobhaṃ naityādarśanaro yathā || 18 ||
[Analyze grammar]

ādarśapuruṣasyeva vyavahāravato'pi ca |
na yasya hṛdayollekho manāgapi sa muktibhāk || 19 ||
[Analyze grammar]

avibhāgamatāveva jñamaṇau pratibimbati |
citeḥ paramavaimalyādvyavahāro yathāgataḥ || 20 ||
[Analyze grammar]

ciccamatkṛtireveyaṃ jagadityavabhāsate |
nehāstyaikyaṃ na ca dvitvamupadeśo'pi tanmayaḥ || 21 ||
[Analyze grammar]

vācyavācakaśiṣyehāgurvākhyaiḥ svacamatkṛtaiḥ |
ātmanātmani śāntaiva ciccamatkurute citi || 22 ||
[Analyze grammar]

citpraspando hi saṃsārastadaspandaḥ paraṃ padam |
citspandaśamaneneyaṃ pariśāmyati saṃsṛtiḥ || 23 ||
[Analyze grammar]

mahāciternañarthāṃśabhāvo yo'bhāvanakṣayaḥ |
asanniva svabhāvena sa citspanda udāhṛtaḥ || 24 ||
[Analyze grammar]

śūnyatvamajaḍaṃ yattatparamāhuścitervapuḥ |
nañarthābhāvanā yātra saṃsṛtiḥ sānubhūyate || 25 ||
[Analyze grammar]

abhāvanāmātralayā sā ca nissārarūpiṇī |
kevalaṃ kevalībhāvaḥ svaḥ sadrūpo'vaśiṣyate || 26 ||
[Analyze grammar]

citspanda eva saṃsāracakrapravahaṇaṃ viduḥ |
mātṛmānaprameyādi kaṭakādīva hemani || 27 ||
[Analyze grammar]

pṛthagasti na ca spandaściteryaḥ saṃsṛtirbhavet |
cittvameva citeḥ spandastadabodho hi saṃsṛtiḥ || 28 ||
[Analyze grammar]

abodhamātraṃ citspandaḥ kaṭakatvamivotthitam |
bodhamātravilīne'smiñchuddhaṃ ciddhema śiṣyate || 29 ||
[Analyze grammar]

satyāvabodhamātreṇa kṣīyate bhogabhāvanā |
bhogābhāvanameveha paramaṃ jñatvalakṣaṇam || 30 ||
[Analyze grammar]

ime'nabhimatāḥ sarve jñasya bhogāḥ svabhāvataḥ |
bhavanti ko'titṛpto hi durannaṃ kila vāñchati || 31 ||
[Analyze grammar]

etadeva paraṃ viddhi jñatvasya paralakṣaṇam |
svabhāvenaiva bhogānāṃ yatkilānabhivāñchanam || 32 ||
[Analyze grammar]

cidaspandaiva sarvātmarūpiṇyastīti niścayaḥ |
yo'ntaḥ prarūḍhaḥ svābhyāsājjñatvaśabdena sa smṛtaḥ || 33 ||
[Analyze grammar]

yo na bhuṅkte bhujyamānānapi bhogānabuddhimān |
lokānurodhasiddhyarthaṃ sa hanti laguḍairnabhaḥ || 34 ||
[Analyze grammar]

vinākṛtrimayā yuktyā na siddhiradhigamyate |
kvacidātmani loke vā svāṅgāvadalanairapi || 35 ||
[Analyze grammar]

ciccetyacaityakoṭisthā tāvatpaśyati vibhramam |
iyaṃ yāvadabodhātmā spandate spandarūpiṇī || 36 ||
[Analyze grammar]

samyagbodhodaye tvasyāḥ spandāspandadaśākramāḥ |
kvāpi yāntīva saṃśāntadīpavatsābhidhānakāḥ || 37 ||
[Analyze grammar]

citaḥ prakāśarūpāyā dīpikāyāḥ svabhāvataḥ |
spandāspandamayī neha kathaivāsti manāgapi || 38 ||
[Analyze grammar]

yadaspandasya maruto na sannāsanna madhyagam |
rūpaṃ tadeva saṃvittispandatā praśamocitā || 39 ||
[Analyze grammar]

abhinno'syāściteḥ spandaśśuddhacitsārarūpadhṛt |
na bandhāya na mokṣāya sthita ātmani kevalam || 40 ||
[Analyze grammar]

ciccennañarthasaṃvittiṃ nirvāṇeva na vindate |
tadbandhamokṣapakṣādernāmāpi hi na vidyate || 41 ||
[Analyze grammar]

mokṣo'stvityeva bandho'ntaḥpūrṇatākṣayakāraṇaṃ |
māstvitītyapi bandhaste śreyase'vedanaṃ param || 42 ||
[Analyze grammar]

yadanābhāsamajaḍaṃ tadviddhi paramaṃ padam |
citaḥ svarūpasaṃsthānamacetyonmukhatātmakam || 43 ||
[Analyze grammar]

yaḥ saṅkalpanaśabdārtharūpaḥ spando mahāciteḥ |
bandhamokṣādikārho'sau prekṣyamāṇaḥ praśāmyati || 44 ||
[Analyze grammar]

prekṣaṇādeva saṃśānte tvahambhāve nirāspade |
na vidmaḥ kena kiṃ kasya badhyate vātha mucyate || 45 ||
[Analyze grammar]

saṅkalpa eva ca citerbuddhaścedavibhāgavān |
tadasaṅkalpamaspandaṃ sarvaṃ jātamavāritam || 46 ||
[Analyze grammar]

spande'spandatayaivātte tanmayatvātsadā citā |
saṅkṣīṇa eva saṃsāro nisspande cidghane sthite || 47 ||
[Analyze grammar]

citteja eva citspanda iti buddhe nirantaram |
vyatiriktaścitaḥ spando na kaścidavaśiṣyate || 48 ||
[Analyze grammar]

asmindṛśyamaye dīrghasvapne svapnāntaraṃ vrajan |
na jño mohamupādatte sarvagatvātsvasaṃvidaḥ || 49 ||
[Analyze grammar]

yatrodeti prasabhamaniśaṃ sarvasaṃvittisattā yasminnete sakalakalanākāraṭaṅkā laganti |
utpadyante svadanasubhagaṃ yatra sarvopalambhā dhyānenainaṃ tamavagamaya pratyagātmānamantaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 63

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: