Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nārāyaṇāvatāro nāma sargaḥ |
saptapañcāśaḥ sargaḥ |
bhagavān |
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate || 1 ||
[Analyze grammar]

anantasyaikarūpasya sataḥ sūkṣmasya khādapi |
ātmanaḥ parameśasya kiṃ kathaṃ kena hanyate || 2 ||
[Analyze grammar]

nārjunastvaṃ na hantā tvamabhimānamalaṃ tyaja |
jarāmaraṇanirmuktaḥ svayamātmāsi śāśvataḥ || 3 ||
[Analyze grammar]

yasya nāhaṅkṛto bhāvo yasya buddhirna lipyate |
hatvāpi sa imāṃl lokānna hanti na nibadhyate || 4 ||
[Analyze grammar]

yaiva sañjāyate saṃvidantaḥ saivānubhūyate |
ayaṃ so'hamidaṃ tanme ityataḥ saṃvidaṃ tyaja || 5 ||
[Analyze grammar]

anayaiva ca yukto'smi naṣṭo'smīti ca bhārata |
abhitaḥ sukhaduḥkhābhyāmavaśaḥ parikṛṣyase || 6 ||
[Analyze grammar]

svātmāṃśaiḥ kriyamāṇāni guṇaiḥ karmāṇi bhāgaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate || 7 ||
[Analyze grammar]

cakṣuḥ paśyatu karṇaśca śṛṇotu tvakspṛśatviyam |
rasanā ca rasaṃ yātu ko'traiko'hamiti sthitaḥ || 8 ||
[Analyze grammar]

kalanākarmanirate manasyapi mahāmate |
na kaścidatrāhamiti kleśabhāgī ka eva te || 9 ||
[Analyze grammar]

bahubhiḥ samavāyena yatkṛtaṃ tatra bhārata |
eko'bhimānaduḥkhena hāsāyaiva hi gṛhyate || 10 ||
[Analyze grammar]

kāyena manasā buddhyā kevalairindriyairapi |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmasiddhaye || 11 ||
[Analyze grammar]

ahantvaviṣacūrṇena yeṣāṃ kāyo na bhāvitaḥ |
kurvanto'pi haranto'pi ta ete nirviṣūcikāḥ || 12 ||
[Analyze grammar]

na kvacid rājate kāyo mamatvāmedhyadūṣitaḥ |
prājño'pyatibahujño'pi duśśīla iva mānavaḥ || 13 ||
[Analyze grammar]

nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī |
yaḥ sa kāryamakāryaṃ vā kurvannapi na lipyate || 14 ||
[Analyze grammar]

idaṃ ca te pāṇḍusuta svakarma kṣātramuttamam |
atikrūramapi śreyaḥ sukhāyaivodayāya ca || 15 ||
[Analyze grammar]

api kutsitamapyantyamapyadharmamayaṃ kṛśam |
śreyase svaṃ yathā karma na tathehāmṛtāsavaḥ || 16 ||
[Analyze grammar]

mūrkhasyāpi svakarmaiva śreyase kimu sanmateḥ |
matirgaladahaṅkārā patitāpi na lipyate || 17 ||
[Analyze grammar]

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
nissaṅgastvaṃ yathāprāptakarmāsi cenna badhyase || 18 ||
[Analyze grammar]

śāntabrahmavapurbhūtvā karma brahmamayaṃ kuru |
brahmārpitasamācāro brahmaiva bhavasi kṣaṇāt || 19 ||
[Analyze grammar]

īśvarārpitasarvārtha īśvarātmā nirāmayaḥ |
īśvaraḥ sarvabhūtātmā bhava bhūṣitabhūtalaḥ || 20 ||
[Analyze grammar]

sannyastasarvasaṅkalpaḥ samaśśāntamanā muniḥ |
sannyāsayogayuktātmā kurvanmuktamatirbhava || 21 ||
[Analyze grammar]

arjunaḥ |
saṅgatyāgasya bhagavaṃstathā brahmārpaṇasya ca |
īśvarārpaṇarūpasya sannyāsasya ca sarvaga || 22 ||
[Analyze grammar]

tathā jñānasya yogasya vibhāgaḥ kīdṛśaḥ prabho |
krameṇa kathayaitanme mahāmohanivṛttidam || 23 ||
[Analyze grammar]

bhagavān |
sarvasaṅkalpasaṃśāntāvekāntaghanavedanam |
nakiñcidbhāvanākāraṃ yattadbrahma paraṃ viduḥ || 24 ||
[Analyze grammar]

tadudyogaṃ vidurjñānaṃ yogaṃ ca kṛtabuddhayaḥ |
brahma sarvaṃ jagadahaṃ ceti brahmārpaṇaṃ viduḥ || 25 ||
[Analyze grammar]

antaśśūnyaṃ bahiśśūnyaṃ pāṣāṇahṛdayopamam |
śāntamākāśakośācchaṃ na śūnyaṃ na dṛṣatparam || 26 ||
[Analyze grammar]

tata īṣad yadutthānamīṣadanyatayodaye |
sa jagatpratibhāso'yamākāśa iva śūnyatā || 27 ||
[Analyze grammar]

bhāgo'hamiti ko'pyeṣa pratyekamuditaściteḥ |
koṭikoṭyaṃśakalitaḥ ka ivainaṃ prati grahaḥ || 28 ||
[Analyze grammar]

vikalpabhede sphurite saṃvitsāramayātmani |
vaicitryeṇāvicitre'pi kimekatrāpi vo grahaḥ || 29 ||
[Analyze grammar]

apṛthagbhūta evaiṣa pṛthagbhūta iva sthitaḥ |
pṛthagabdhiraparyanto nāhamityavagacchati || 30 ||
[Analyze grammar]

yathehāhaṃ tathehāsi ghaṭādīhāsti markaṭaḥ |
khamihaivaṃ tathāmbvādi kimahantāṃ prati grahaḥ || 31 ||
[Analyze grammar]

iti jñānādvibhāgasya yo dvaitasya parikṣayaḥ |
tyāgaḥ saṅkalpajālānāmasaṃsaṅgaḥ sa kathyate || 32 ||
[Analyze grammar]

samastakalpanājālasyeśvaraikatvabhāvanam |
galitadvaitanirbhāsametadeveśvarārpaṇam || 33 ||
[Analyze grammar]

abhedavaśato bhedo nāmnaivaiṣāṃ cidātmani |
bodhātmākhilaśabdārthaṃ jagadekaṃ na saṃśayaḥ || 34 ||
[Analyze grammar]

ahamāśā jagadahaṃ khamahaṃ karma cāpyaham |
kālo'hamahamadvaitaṃ dvaitaṃ cāhamahaṃ jagat || 35 ||
[Analyze grammar]

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi matvaivamātmānaṃ matparāyaṇaḥ || 36 ||
[Analyze grammar]

arjunaḥ |
dve rūpe tava deveśa paraṃ cāparameva ca |
kīdṛśaṃ tatkadā rūpaṃ tiṣṭhāmyāśritya siddhaye || 37 ||
[Analyze grammar]

bhagavān |
sāmānyaṃ paramaṃ caiva dve rūpe viddhi me'nagha |
pāṇyādiyuktaṃ sāmānyaṃ śaṅkhacakragadādharam || 38 ||
[Analyze grammar]

paraṃ rūpamanādyantaṃ yanmamaikamanāmayam |
brahmātmaparamātmādiśabdairetadudīryate || 39 ||
[Analyze grammar]

yāvadapratibuddhastvamanātmajñatayā sthitaḥ |
tāvaccaturbhujākāradevapūjāparo bhava || 40 ||
[Analyze grammar]

tatkramātsamprabuddhastvaṃ tato jñāsyasi tatparam |
mama rūpamanādyantaṃ yena bhūyo na jāyase || 41 ||
[Analyze grammar]

yadi vā vedyavijñāto bhavāṃstadarimardana |
taṃ mamātmānamātmānamātmanaścāśu saṃśraya || 42 ||
[Analyze grammar]

idaṃ cāhamidaṃ cāhamiti yatpravadāmyaham |
tadetadātmatattvaṃ tanmuhurvyapadiśāmyalam || 43 ||
[Analyze grammar]

manye sādho prabuddho'si pade viśrāntavānasi |
saṅkalpairavamukto'si satyaikātmamayo bhava || 44 ||
[Analyze grammar]

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
paśya tvaṃ yogayuktātmā sarvatra samadarśanaḥ || 45 ||
[Analyze grammar]

sarvabhūtasthamātmānaṃ yo bhajatyaikyamāsthitaḥ |
sarvathā vartamāno'pi na sa bhūyo'bhijāyate || 46 ||
[Analyze grammar]

ekatvaṃ sarvaśabdārtha ekaśabdārtha ātmatā |
ātmāpi ca na sannāsadgato yasyāśu tatsa sat || 47 ||
[Analyze grammar]

trailokyacetasāmantarāloko yaḥ prakāśajaḥ |
anubhūtimupārūḍhaḥ so'yamātmeti niścayaḥ || 48 ||
[Analyze grammar]

trailokyapayasāmantaryo rasānubhavaḥ sthitaḥ |
gavyānāmabdhijānāṃ ca so'yamātmāsmi bhārata || 49 ||
[Analyze grammar]

antaḥ sarvaśarīrāṇāṃ yaḥ sūkṣmo'nubhavaḥ sa ca |
mukto'nubhavanīyena so'yamātmāsmi sarvagaḥ || 50 ||
[Analyze grammar]

samagrapayasāmantaryathā ghṛtamavasthitam |
tathā sarvapadārthānāṃ dehānāṃ ca sthitaḥ paraḥ || 51 ||
[Analyze grammar]

sarvāmbhonidhiratnānāṃ sabāhyābhyantare yathā |
tejastathāsmi dehānāmasaṃsthita iva sthitaḥ || 52 ||
[Analyze grammar]

yathā kumbhasahasrāṇāṃ sabāhyābhyantare nabhaḥ |
jagattrayaśarīrāṇāṃ tathātmāhamavasthitaḥ || 53 ||
[Analyze grammar]

muktāphalaśataughānāṃ tantuḥ protavapuryathā |
tathāhaṃ dehalakṣāṇāṃ sthita ātmāsmyalakṣitaḥ || 54 ||
[Analyze grammar]

brahmādau tṛṇaparyante padārthanikurumbake |
sattāsāmānyametad yattamātmānamajaṃ viduḥ || 55 ||
[Analyze grammar]

tadīṣatsphuritākāraṃ brahma brahmaiva tiṣṭhati |
ahantādi jagattādi krameṇa bhramakāriṇā || 56 ||
[Analyze grammar]

ātmaivedaṃ jagadrūpaṃ hanyate hanti cātra kim |
śubhāśubhairjagadduḥkhaiḥ kimasyārjuna lipyate || 57 ||
[Analyze grammar]

pratibimbeṣvivādarśaṃ samaṃ sākṣivadāsthitam |
naśyatsu na vinaśyantaṃ yaḥ paśyati sa paśyati || 58 ||
[Analyze grammar]

idaṃ cāhamidaṃ cāhamitīdaṃ kathyate mayā |
evamātmāsi sarvātmā māmevaṃ viddhi pāṇḍava || 59 ||
[Analyze grammar]

imāḥ sarvāḥ pravartante sargapralayavikriyāḥ |
ātmatantościto'ntassthāḥ payasspandā ivāmbudhau || 60 ||
[Analyze grammar]

yathopalatvaṃ śailānāṃ dārutvaṃ ca mahīruhām |
taraṅgāṇāṃ jalatvaṃ ca padārthānāṃ tathātmatā || 61 ||
[Analyze grammar]

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati || 62 ||
[Analyze grammar]

nānākāravikāreṣu taraṅgeṣu yathā payaḥ |
kaṭakādiṣu vā hema bhūteṣvātmā tathārjuna || 63 ||
[Analyze grammar]

nānātaraṅgavṛndāni yathā lolāni vāriṇi |
kaṭakādīni vā hemni tathā bhūtāni cātmani || 64 ||
[Analyze grammar]

padārthajātaṃ bhūtādi bṛhadbrahma ca bhārata |
ekamevākhilaṃ viddhi pṛthaksthaṃ na manāgapi || 65 ||
[Analyze grammar]

kiṃ tadbhāvavikārāṇāṃ gamyamasti jagattraye |
kva te vāpi jagatkiṃ vā kiṃ mudhā parimuhyasi || 66 ||
[Analyze grammar]

iti śrutvāvagamyāntarbhāvayitvā suniścitam |
jīvanmuktāścarantīha santaḥ samarasāśayāḥ || 67 ||
[Analyze grammar]

nirmānamohā jītasaṅgadoṣā adhyātmavidyā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasañjñairgacchantyamūḍhāḥ padamavyayaṃ tat || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 57

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: