Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

indriyārthopalambhavicāro nāma sargaḥ |
ṣaṭpañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
yo jīvasyoditaḥ svapno nānākalanakomalaḥ |
tamimaṃ viddhi saṃsāraṃ na satyaṃ nāpyasanmayam || 1 ||
[Analyze grammar]

na puṃsa iva jīvasya svapnaḥ sambhavati kvacit |
tenaite jāgatā bhāvā jāgratsvapnaikatātra hi || 2 ||
[Analyze grammar]

jīvasvapnamidaṃ dīrghaṃ kṣipraṃ ca pratibhāsate |
asatyamapyavastutvādviddhi vedyavidāṃ vara || 3 ||
[Analyze grammar]

svapnātsvapnāntaramiva gacchanto jīvajīvakāḥ |
asatyameva paśyanti ghanasatyatayā ciram || 4 ||
[Analyze grammar]

ajaḍā jaḍatāṃ yātā jāḍye cājāḍyatoditā |
asatye satyatā jātā jīvānubhavamohataḥ || 5 ||
[Analyze grammar]

sthāṇorapyantarakhilaṃ paśyantastrijagadbhramam |
bhramanti svapnasambhrāntā iha jīvāhirāśayaḥ || 6 ||
[Analyze grammar]

sarvagatvādanantasya svasya jīvasya vai citeḥ |
yadbhāvayanti cetanti tadevāśveti satyatām || 7 ||
[Analyze grammar]

puṇḍarīkākṣagaditāmasaṃsaṅgagatiṃ śubhām |
yāmāliṅgya mahābāho jīvanmukto mahāmuniḥ || 8 ||
[Analyze grammar]

pāṇḍoḥ putro'rjuno nāma sukhaṃ jīvitamātmanaḥ |
kṣapayiṣyati nirduḥkhaṃ tathā kṣapaya jīvitam || 9 ||
[Analyze grammar]

rāmaḥ |
bhaviṣyati kadā brahmannarjunaḥ pāṇḍunandanaḥ |
kīdṛśīṃ ca haristasya kathayiṣyatyasaktatām || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
asti sanmātramātmeti parikalpitanāmakam |
sthitamātmanyanādyante nabhasīva mahānabhaḥ || 11 ||
[Analyze grammar]

dṛśyate vimale tasminnayaṃ saṃsāravibhramaḥ |
kaṭakādi yathā hemni taraṅgādi yathāmbhasi || 12 ||
[Analyze grammar]

caturdaśavidhā bhūtajātayaḥ prasphurantyalam |
tasmin saṃsārajāle'smiñjāle śakunayo yathā || 13 ||
[Analyze grammar]

tatra te yamacandrārkaśakrādyāḥ saṃsṛtikramāḥ |
bhūtapañcakasaṃsthānā lokapālatvamāgatāḥ || 14 ||
[Analyze grammar]

idaṃ puṇyamupādeyaṃ heyaṃ pāpamidaṃ tviti |
taiḥ svasaṅkalpaghaṭitā vedena sthāpitā sthitiḥ || 15 ||
[Analyze grammar]

evaṃ prauḍhiṃ prayātāyāṃ vahantyāṃ ca ciraṃ ciram |
acchinnāyāṃ vināśinyāṃ nadyāmiva jagatsthitau || 16 ||
[Analyze grammar]

vaivasvato yamo nāma lokapālaḥ pratāpavān |
maraṇāṅkitasattākaprajāsaṃyamane sthitaḥ || 17 ||
[Analyze grammar]

tasyādya yāvadanagha pravāhāpatite nije |
karmaṇyacalasaṅkāśaṃ sthiraṃ cittamavasthitam || 18 ||
[Analyze grammar]

bhagavān sa yamaḥ kiñcidvrataṃ praticaturyugam |
tathāpi kurute bhūtadalanotthāghaśaṅkayā || 19 ||
[Analyze grammar]

kadācidaṣṭau varṣāṇi daśa dvādaśa vāpi ca |
kadācitpañca saptāpi kadācit ṣoḍaśāpi vā || 20 ||
[Analyze grammar]

udāsīnavadāsīne tasminniyamamāsthite |
na hinasti jagajjāle mṛtyurbhūtāni kānicit || 21 ||
[Analyze grammar]

tena nīrandhrabhūtaughaṃ nissañcāraṃ mahītalam |
bhavati prāvṛṣi svedī kuñjako maṣakairiva || 22 ||
[Analyze grammar]

atha tāni vicitrāṇi bhūtāni bahuyuktibhiḥ |
kṣapayanti surā rāma bhuvo bhāranivṛttaye || 23 ||
[Analyze grammar]

evaṃ yamasahasrāṇi vyavahāraśatāni ca |
samatītānyanantāni bhūtāni ca jaganti ca || 24 ||
[Analyze grammar]

vaivasvato'dya tu yamo ya eva pitṛnāyakaḥ |
anena tvadhunā sādho parikṣīṇeṣu keṣucit || 25 ||
[Analyze grammar]

yugeṣvaghavighātāya varṣāṇi dvādaśātmanā |
vratacaryeha kartavyā dūrāstakrūrakarmaṇā || 26 ||
[Analyze grammar]

teneyamurvī nīrandhrā bhūtairmartairamṛtyubhiḥ |
dīnā praghanagulmeva bhārabhūtairbhaviṣyati || 27 ||
[Analyze grammar]

bhūrbhāraparibhūtāṅgī hariṃ śaraṇameṣyati |
kāntā dasyuparābhūtā dīnā patimiva priyam || 28 ||
[Analyze grammar]

harirdehadvayenātha mahīmavatariṣyati |
devāṃśairakhilaiḥ sārdhaṃ naranāyakatāṃ gataiḥ || 29 ||
[Analyze grammar]

vasudevasutastveko vāsudeva iti śrutaḥ |
deho bhaviṣyati harerdvitīyaḥ pāṇḍavo'rjunaḥ || 30 ||
[Analyze grammar]

yudhiṣṭhira iti khyāto dharmaputro bhaviṣyati |
ambhodhimekhalābhūpaḥ pāṇḍoḥ putraḥ sa dharmavit || 31 ||
[Analyze grammar]

duryodhana iti khyātastasya bhrātā pitṛvyajaḥ |
bhaviṣyati dṛḍhadvandvo bhīmo babhruraheriva || 32 ||
[Analyze grammar]

anyo'nyaṃ haratorurvīṃ tayoḥ saṅgrāmalālasāḥ |
aṣṭādaśākṣauhiṇyo hi ghaṭiṣyantyatra bhīṣaṇāḥ || 33 ||
[Analyze grammar]

tatkṣayeṇa vibhāratvaṃ bhuvo viṣṇuḥ kariṣyati |
rāghavārjunadehena bṛhadgāṇḍīvadhanvanā || 34 ||
[Analyze grammar]

viṣṇorarjunanāmāsau prākṛtaṃ bhāvamāsthitaḥ |
harṣāmarṣānvito deho naradharmā bhaviṣyati || 35 ||
[Analyze grammar]

senādvayagatāndṛṣṭvā svajanānmaraṇonmukhān |
viṣādameṣyatyudyogaṃ yuddhāya na kariṣyati || 36 ||
[Analyze grammar]

tamarjunābhidhaṃ dehaṃ prāptakāryaikasiddhaye |
harirbuddhena dehena bodhayiṣyati rāghava || 37 ||
[Analyze grammar]

bhagavān |
tvaṃ mānuṣeṇopahatāntarātmā viṣādamohābhibhavādvisañjñaḥ |
naṣṭaḥ svamutsṛjya paraṃ prakāśaṃ tadātmatattvaṃ nanu rājasiṃha || 38 ||
[Analyze grammar]

anantamavyaktamanādimadhyamātmānamālokaya saṃvidātman |
saṃvidvapuḥ sphāramalagnadoṣamajo'si nityo'si nirāmayo'si || 39 ||
[Analyze grammar]

na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ |
ajo nityaśśāśvato'yaṃ purāṇo na hanyate hanyamāne śarīre || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 56

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: