Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsṛtivicārayogo nāma sargaḥ |
catuṣpañcāśaḥ sargaḥ |
rāmaḥ |
jñātaṃ jñātavyamakhilaṃ dṛṣṭaṃ draṣṭavyamakṣatam |
pareṇa paripūrṇāḥ smo brahmañjñānāmṛtena te || 1 ||
[Analyze grammar]

pūrṇātmakamidaṃ pūrṇaṃ pūrṇātpūrṇaṃ prapūryate |
pūrṇena pūritaṃ pūrṇaṃ sthitā pūrṇaiva pūrṇatā || 2 ||
[Analyze grammar]

līlayedaṃ tu pṛcchāmi bhūyo bodhābhivṛddhaye |
bālasyeva pitā brahmanna roṣaṃ kartumarhasi || 3 ||
[Analyze grammar]

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
vidyamānamapi brahmandṛśyamānamapi sphuṭam || 4 ||
[Analyze grammar]

kathaṃ mṛtasyaiva jantorviṣayaṃ svaṃ na paśyati |
jīvataśca kathaṃ sarvaṃ viṣayaṃ svaṃ prapaśyati || 5 ||
[Analyze grammar]

kathaṃ ghaṭādi bāhyasthamindriyāṇi jaḍānyapi |
śarīre'nubhavantyantaḥ punarnānubhavantyapi || 6 ||
[Analyze grammar]

ayaśśalākopamayorghaṭādīndriyayoḥ kila |
aśliṣṭayornīrasayoḥ kathaṃ sattoditā mithaḥ || 7 ||
[Analyze grammar]

jānannapi yadetattvāṃ viśeṣāśaṅkayā punaḥ |
pṛcchāmi tadaśeṣeṇa kathayāśvanukampayā || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
indriyāṇyapi cittādi ghaṭādyapi na kiñcana |
pṛthaksambhavatīhāṅga nirmalāccetanādṛte || 9 ||
[Analyze grammar]

gaganādapi yācchā cittayā rūpaṃ svamātmanā |
cittvātpuryaṣṭakatvena bhāvavṛttyaiva bhāvitam || 10 ||
[Analyze grammar]

tadevedaṃ prakṛtitāṃ gataṃ jagadavasthitam |
tasyāvayavajātaṃ tadindriyādi ghaṭādi ca || 11 ||
[Analyze grammar]

puryaṣṭakatvamāyātaṃ yaccittattvaṃ svabhāvataḥ |
sva evāvayavastasmin ghaṭādi pratibimbati || 12 ||
[Analyze grammar]

rāmaḥ |
jagatsahasranirmāṇamahimnāṃ darpaṇasya me |
puryaṣṭakasya bhagavan rūpaṃ kathaya kīdṛśam || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
anādyantajagadbījaṃ yadbrahmāsti nirāmayam |
bhārūpaṃ śuddhacinmātraṃ kalākalanavarjitam || 14 ||
[Analyze grammar]

kalanonmukhatāṃ yātaṃ sattajjīva iti smṛtaḥ |
sa jīvaḥ khalu dehe'smiṃścinoti spandate sphuṭam || 15 ||
[Analyze grammar]

ahambhāvādahaṅkāro mananānmana ucyate |
bodhaniścayato buddhirindradṛṣṭestathendriyam || 16 ||
[Analyze grammar]

dehabhāvanayā deho ghaṭabhāvanayā ghaṭaḥ |
eṣa evaṃsvabhāvātmā jīvaḥ puryaṣṭakaṃ smṛtam || 17 ||
[Analyze grammar]

jñatvakartṛtvabhoktṛtvasākṣitvādyabhimāninī |
yā saṃvijjīva ityuktā taddhi puryaṣṭakaṃ viduḥ || 18 ||
[Analyze grammar]

kāle kāle svato jīvastvanyo'nyo bhavati svataḥ |
bhāvitākāritānantavāsanākaṇikodayāt || 19 ||
[Analyze grammar]

puryaṣṭakasvabhāvena kālenākāramṛcchati |
vāsanāvaśataḥ sekādbījaṃ pallavatāmiva || 20 ||
[Analyze grammar]

ākāro'haṃ śarīrādi sthāvarādi surādi vā |
nāhamādyaścidātmeti mithyājñāne nimajjati || 21 ||
[Analyze grammar]

bhramatyevaṃ jagajjīvo vāsanāvellitaściram |
ūrdhvādhogamanairabdhau kāṣṭhaṃ vīcihataṃ yathā || 22 ||
[Analyze grammar]

kaścitsāttvikajātitvādbhavabandhādanantaram |
buddhvātmānaṃ svamabhyeti padamādyantavarjitam || 23 ||
[Analyze grammar]

kaścitkālena bahunā bhuktayonigaṇāntaraḥ |
ātmajñānavaśādeti paramaṃ padamātmanaḥ || 24 ||
[Analyze grammar]

evambhūtaḥ sa sumate jīvo yātaśśarīratām |
netrādinā ghaṭādyantaryathā vetti tathā śṛṇu || 25 ||
[Analyze grammar]

cittvasya kalanāttasya samprayātasya jīvatām |
manaṣṣaṣṭhendriyagrāmo deho'gra iva tiṣṭhati || 26 ||
[Analyze grammar]

padārthadehe dehena sve patatyakṣirūpiṇā |
tadā tajjīvasaṃsparśājjīvātmaikatvamṛcchati || 27 ||
[Analyze grammar]

bāhyārthavedane nityaṃ sambandho'kṣasya kāraṇam |
samanvitasya cittena na muktasya kadācana || 28 ||
[Analyze grammar]

yad yadacchatare tasminnagrasthaṃ pratibimbati |
jīvena bhavati śliṣṭaṃ bahirjīvo'tha jīvati || 29 ||
[Analyze grammar]

nighṛṣṭanavaratnābhe yadā nayanatārake |
tadaitayorbāhyagataḥ padārthaḥ pratibimbati || 30 ||
[Analyze grammar]

jīvena bhavati śliṣṭaḥ pratibimbavaśāttataḥ |
jīvajñeyatvamāyāti bāhyaṃ vastviti rāghava || 31 ||
[Analyze grammar]

yatsaṃśleṣamupāyāti tadbālo'pi hi vindate |
paśurvā sthāvaro vāpi jīvaḥ kasmānna vetsyati || 32 ||
[Analyze grammar]

anyacca nāyanāḥ sādho raśmayo jīvaveṣṭitāḥ |
kroḍīkurvantyalaṃ dṛśyaṃ jīvastattena vindate || 33 ||
[Analyze grammar]

eṣa eva kramaḥ sparśe sambandhapratyayodbhavaḥ |
rase gandhe ca kathito jīvasaṃsparśasambhavaḥ || 34 ||
[Analyze grammar]

śabdastvākāśaniṣṭhatvātkarṇākāśagataḥ kṣaṇāt |
jīvākāśaṃ viśatyantarevamindriyasaṃvidaḥ || 35 ||
[Analyze grammar]

rāmaḥ |
dṛśyate nirmalādarśaratnavāryādikeṣu yat |
pratibimbanametanme brūhi brahman kimātmakam || 36 ||
[Analyze grammar]

vasiṣṭhaḥ |
kākatālīyavadbhātaṃ tadbrahmavyomni yacciram |
kiñcidāste kṣaṇaṃ kiñcittadevedaṃ jaganti vaḥ || 37 ||
[Analyze grammar]

svasattāmātrakaṃ svapne ivārtha iti bhāvayat |
sthitamekamanekātma cidvyoma svapnavṛkṣavat || 38 ||
[Analyze grammar]

bāhyārthāstitvabodho yo yā brahmātmajaganmatiḥ |
sa ca sā ceti satsarvaṃ yathāsaṃvedanaṃ sthiteḥ || 39 ||
[Analyze grammar]

prathamaṃ paramāṇutve buddhe'ṇutve tataśca khe |
tā vido vetti vidvyoma karākṣādikamadya yāḥ || 40 ||
[Analyze grammar]

sargāditaḥ prabhṛtyeva nirmale'rthaḥ prabimbate |
vidātteti sthitistvaikyātsarvabimbyanubimbayoḥ || 41 ||
[Analyze grammar]

cidvyomnā kacatā tad yadayamartha iti sthitam |
sargādau cetitā saṃsthā yāsau sthitimupāgatā || 42 ||
[Analyze grammar]

asatāmeva bhāvānāṃ cidvyomakacanābalāt |
guṇārpaṇaṃ mitho rūḍhaṃ nirmale pratibimbanam || 43 ||
[Analyze grammar]

atyantajaḍayoreva jīvayoriva yanmithaḥ |
sattārpaṇaṃ svabhāvena pratibimbaṃ taducyate || 44 ||
[Analyze grammar]

cidātmanorvā jaḍayormahāsattājaḍātmanoḥ |
ādyasvabhāvaniyamādbimbasattārpaṇaṃ mithaḥ || 45 ||
[Analyze grammar]

pratibimbaṃ dṛśorbhrāntiṃ viddhi vedyavidāṃ vara |
tāvanmātraṃ jagattena viśvāso mā tavāstviha || 46 ||
[Analyze grammar]

ahamityāditaraṅgaḥ sargādyāvartavānparāmbhodhau |
nāstyeva deśakālakriyākṛtastanmayaikatayā || 47 ||
[Analyze grammar]

nityamasaktamatirmuditātmā śāntasukhāsukhasaṃvidanantaḥ |
tiṣṭha niviṣṭamatiḥ samatāyāmastasamastabhavāmayamāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 54

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: