Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmaikatāpratipādanaṃ nāma sargaḥ |
tripañcāśaḥ sargaḥ |
rāmaḥ |
yadi nāsti vikārādi brahmanbrahmaṇi bṛṃhite |
tadidaṃ kathamābhāti bhāvābhāvamayaṃ jagat || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
apunaḥprāgavasthānaṃ yatsvarūpaviparyayaḥ |
tadvikārādi kathitaṃ yatkṣīrādiṣu vidyate || 2 ||
[Analyze grammar]

payastāṃ punarabhyeti dadhitvānna punaḥ payaḥ |
buddhamādyantamadhyeṣu brahma brahmaiva nirmalam || 3 ||
[Analyze grammar]

kṣīrāderiva tenāsti brahmaṇo na vikāritā |
anādyantāvikārasya na caivāvayavikramaḥ || 4 ||
[Analyze grammar]

samasyādyantayoryeyaṃ dṛśyate vikṛtiḥ kṣaṇam |
saṃvidastaṃ bhramaṃ viddhi nāvikāre'sti vikriyā || 5 ||
[Analyze grammar]

saṃvedye sati saṃvittistanna brahmaṇi vidyate |
tadbrahmaśabdakathitaṃ nissaṃvedyaṃ cidātma yat || 6 ||
[Analyze grammar]

yādṛgādyantayorvastu tādṛgeva taducyate |
madhye tasya yadanyatvaṃ tadabodhavijṛmbhitam || 7 ||
[Analyze grammar]

ātmā tvādyantamadhyeṣu samaḥ sarvatra sarvadā |
khamapyanyatvamāyāti nātmatattvaṃ kadācana || 8 ||
[Analyze grammar]

bhārūpatvāttadekatvānnityatvāccāyamīśvaraḥ |
vaśaṃ bhāvavikārāṇāṃ na kadācana gacchati || 9 ||
[Analyze grammar]

rāmaḥ |
vidyamāne sadaikasminbrahmaṇyekāntanirmale |
saṃvidbhramasvarūpāyā avidyāyāḥ ka āgamaḥ || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
brahmatattvamidaṃ sarvamāsīdasti bhaviṣyati |
nirvikāramanādyantaṃ nāvidyāstīti niścayaḥ || 11 ||
[Analyze grammar]

yastu brahmeti śabdena vācyavācakayoḥ kramaḥ |
tatrāpi nānyatābhāva upadeṣṭuṃ kṛto hyasau || 12 ||
[Analyze grammar]

tvamahaṃ jagadāśāśca bhūḥ khamagnyanilādi ca |
brahmamātramanādyantaṃ nāvidyāsti manāgapi || 13 ||
[Analyze grammar]

nāmaivedamavidyeti bhramamātramasadviduḥ |
na vidyate yā tasyā hi kīdṛṅ nāma bhaviṣyati || 14 ||
[Analyze grammar]

rāmaḥ |
upadeśaprakaraṇe hyaḥ kimetattvayoditam |
avidyeyaṃ tathetthaṃ ca nirdhāryata iti prabho || 15 ||
[Analyze grammar]

vasiṣṭhaḥ |
etāvantamabuddhastvamabhūḥ kālaṃ raghūdvaha |
kalpitābhiḥ kilaitābhirbodhito'si suyuktibhiḥ || 16 ||
[Analyze grammar]

avidyeyamayaṃ jīva ityādikalanākramaḥ |
aprabuddhaprabodhāya kalpito vāgvidāṃ varaiḥ || 17 ||
[Analyze grammar]

aprabuddhaṃ mano yāvattāvadeva bhramaṃ vinā |
na prabodhamupāyāti tāvadvarṣaśatairapi || 18 ||
[Analyze grammar]

yuktyaiva bodhayitvaiṣa jīva ātmani yojyate |
yad yuktyā sādhyate kāryaṃ na tad yatnaśatairapi || 19 ||
[Analyze grammar]

sarvaṃ brahmeti yo brūyādaprabuddhasya durmatiḥ |
sa karoti suhṛdbhrāntyā sthāṇau duḥkhanivedanam || 20 ||
[Analyze grammar]

yuktyā prabodhyate mūḍhaḥ prājñastattvena bodhyate |
mūḍhaḥ prājñatvamāyāti na yuktyā bodhanaṃ vinā || 21 ||
[Analyze grammar]

etāvantamabuddhastvaṃ kālaṃ yuktyā prabodhitaḥ |
idānīṃ samprabuddho'si tattvenaivāvabodhyase || 22 ||
[Analyze grammar]

brahmāhaṃ trijagadbrahma brahma tvaṃ brahma dṛśyabhūḥ |
dvitīyā kalpanā nāsti yathecchasi tathā kuru || 23 ||
[Analyze grammar]

asaṃvedyamahāsaṃvitkoṭimātraṃ jagattrayaṃ |
evaṃ pratyayavānantaḥ kurvannapi na lipyase || 24 ||
[Analyze grammar]

bhārūpaścetano vyāpī paramātmāhamityalam |
rāghavānubhavāntastvaṃ tiṣṭhan gacchan svapañchvasan || 25 ||
[Analyze grammar]

nirmamo nirahaṅkāro buddhimānasi rāma cet |
tadbrahmavedanaṃ śāntaṃ sarvabhūtasthitaṃ bhava || 26 ||
[Analyze grammar]

tadanādyantamābhāsi sattvameva paraṃ padam |
sthito'si sarvagaikātmā śuddhasaṃvinmayātmakaḥ || 27 ||
[Analyze grammar]

yadbrahmātmā vibhuryaśca yāvidyā prakṛtiśca yā |
tadabhinnaṃ sadaikātma yathā kumbhaśateṣu mṛt || 28 ||
[Analyze grammar]

nātmanaḥ prakṛtirbhinnā ghaṭānmṛṇmayatā yathā |
spandamātraṃ yathā vāyurātmaiva prakṛtistathā || 29 ||
[Analyze grammar]

āvartaḥ salilasyeva yaḥ spandaḥ svayamātmanaḥ |
proktaḥ prakṛtiśabdena tenaiveha sa eva hi || 30 ||
[Analyze grammar]

yathaikaṃ spandapavanau nāmnā bhinnau na sattayā |
tathaikamātmaprakṛtī nāmnā bhinne na sattayā || 31 ||
[Analyze grammar]

abodhādetayorbhedo bodhenaiva vilīyate |
abodho'sanmayo bhrāntī rajjvāṃ sarpabhramo yathā || 32 ||
[Analyze grammar]

cidbhūmau kalanābījaṃ yadetatpatati sphurat |
cittāṅkura udetyasmādbhāvisaṃsāraṣaṇḍakaḥ || 33 ||
[Analyze grammar]

etadevātmavijñānadagdhaṃ sadvāsanājalaiḥ |
saṃsiktamapi yatnena na bhavatyaṅkurakṣamam || 34 ||
[Analyze grammar]

no cetpatati citkṣetre kalanābījakaṃ tataḥ |
cittāṅkurā na jāyante sukhaduḥkhaphaladrumāḥ || 35 ||
[Analyze grammar]

dvitvaṃ jagatyasadupāttamabodhajātaṃ bodhakṣayaṃ jahihi bodhamupāgato'si |
ātmaikabhāvavibhavena bhavābhayātmā nāstyeva duḥkhamiti naḥ paramārthasāraḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 53

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: