Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

satyopadeśo nāma sargaḥ |
dvipañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
yatrānuditarūpātma sarvamastīdamātatam |
mayūra iva bījāntastadahantvamagādi ca || 1 ||
[Analyze grammar]

tatra nābhyuditaṃ kiñcittatra sarvaṃ ca vidyate |
tadavācyaṃ girāṃ svargasukhasāre na vidyate || 2 ||
[Analyze grammar]

tathā ca munayo devā gaṇāḥ siddhā maharṣayaḥ |
āsvādayantaḥ svaṃ rūpaṃ sadā tūryapade sthitāḥ || 3 ||
[Analyze grammar]

ete ye stabdhanayanadṛṣṭayo nirnimeṣiṇaḥ |
te dṛśyadarśanāsaṅgaspandatyāge vyavasthitāḥ || 4 ||
[Analyze grammar]

na sthitā bhāvanā yeṣāṃ sthitānāmapi karmasu |
saṃvitsaṃvedyasambandhaspandatyāge ca ye sthitāḥ || 5 ||
[Analyze grammar]

prāṇo na spandate teṣāṃ citrasthavapuṣāmiva |
cittacaittasamāsaṅgatyāge te svapade sthitāḥ || 6 ||
[Analyze grammar]

spandātsaṃsādhayantyarthaṃ senāḥ seneśvaraṃ yathā |
tathaiva cittacaittāni spandātkurvanti saṃsṛtim || 7 ||
[Analyze grammar]

yathāhlādayati svacchaḥ pallavaṃ raśmiraindavaḥ |
tathātmāhlādayatyantardṛśyadarśanasaṅgame || 8 ||
[Analyze grammar]

bimbāddūraṃ prayātasya bhittāvapatitasya ca |
yadindostejaso rūpaṃ tad rūpaṃ śuddhasaṃvidaḥ || 9 ||
[Analyze grammar]

na dṛśyaṃ nopadeśārhaṃ nābhyāśe na ca dūrataḥ |
kevalānubhavaprāpyaṃ tad rūpaṃ śuddhamātmanaḥ || 10 ||
[Analyze grammar]

na deho nendriyagaṇo na cittaṃ na ca vāsanā |
na jīvo nāpi ca spando na saṃvittirna caiva kham || 11 ||
[Analyze grammar]

na sannāsanna madhyasthaṃ śūnyāśūnye na caiva ha |
na deśakālavastvādi sa evāsti na cetarat || 12 ||
[Analyze grammar]

etaiḥ sarvairvinirmuktaṃ hṛdi kośagate'pi ca |
yatraitatspandate'dṛśyaṃ tattadātmapadaṃ bhavet || 13 ||
[Analyze grammar]

tacca nādya na kalpānte na śastrāgnyanilādibhiḥ |
neha nāmutra sadrūpādanyathā bhavati kvacit || 14 ||
[Analyze grammar]

jāyante ca mriyante ca dehakumbhāḥ sahasraśaḥ |
sabāhyābhyantarasyāsya nātmākāśasya khaṇḍanā || 15 ||
[Analyze grammar]

tacca dehādi sakalamātmaivātmavidāṃ vara |
kevalaṃ bodhavairūpyādīṣatpṛthagavasthitam || 16 ||
[Analyze grammar]

viṣvagātmamayaṃ śuddhaṃ buddhvā buddhyā svasiddhayā |
prajvalannapi kāryeṣu nirvāṇo nirmamo bhava || 17 ||
[Analyze grammar]

yadidaṃ dṛśyate kiñcijjagatsthāvarajaṅgamam |
tatsarvaṃ brahma nirdharma nirguṇaṃ nirmamātmakam || 18 ||
[Analyze grammar]

nityavyapetāvayavamekamekāntanirmalam |
nirvikāramanādyantaṃ nityaṃ śāntaṃ samātmakam || 19 ||
[Analyze grammar]

kālakriyākaraṇakāraṇakartṛkāryajanmasthitipralayasaṃsaraṇādi sarvam |
brahmeti dṛṣṭavata eva tavātmadṛṣṭyā bhūyo'pi kiṃ bhramaṇamaṅga sasaṅgameva || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 52

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: