Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śilākośopadeśo nāma sargaḥ |
ekapañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
cittattvasya phalasyeva citraḥ somyo'pyanukramāt |
svasattāsanniveśo'ntaryaḥ sa sarga iti sthitaḥ || 1 ||
[Analyze grammar]

deśakālakriyādīnāmati tanmayarūpataḥ |
idamanyadidaṃ cānyaditi nātropapadyate || 2 ||
[Analyze grammar]

samastaśabdaśabdārthavāsanākalpanāvidām |
ekātmatvādanyathedamiti saṅkathyate katham || 3 ||
[Analyze grammar]

phalasyāntaḥ sanniveśo nānānukramato yathā |
.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. || 4 ||
[Analyze grammar]

anānaivāpi nāneva kṣubdhevākṣubhitaiva ca |
yathā phalāntaḥ svā sattā cidantaściccayastathā || 5 ||
[Analyze grammar]

jagannagaramādarśe citīva pratibimbitam |
kacatīvākacadapi śilāntaḥ sanniveśavat || 6 ||
[Analyze grammar]

parame cinmaṇau santi jagatkoṭiśatānyapi |
cintāmaṇāvanantāni phalānīvārthitānyalam || 7 ||
[Analyze grammar]

citsamudgaka evedaṃ tadaṅgotkīrṇamātatam |
jaganmauktikamābhāti tadaṃśumayamanyavat || 8 ||
[Analyze grammar]

ahorātrānviracayanvedanāvedanānyayam |
cidādityaḥ sthito bhāsvāñjagaddravyāṇi darśayan || 9 ||
[Analyze grammar]

samudrakoṭarāvartapayasspandavilāsavat |
na vyaktaṃ nānabhivyaktaṃ trijagadvartate citi || 10 ||
[Analyze grammar]

śilāntarghanaśuddhaikacitsāravapurātmavān |
somyo vyavaharanneva tiṣṭhatyupalakośavat || 11 ||
[Analyze grammar]

avibhāgaghanaspandā śilāntaḥ sanniveśavat |
anānaiva ca nānā cicchilāntaḥ sanniveśavat || 12 ||
[Analyze grammar]

yadasti tacciti śilāśarīre sālabhañjikā |
yannāsti tacciti śilāśarīre sālabhañjikā || 13 ||
[Analyze grammar]

bhāvābhāveṣu yatsatyaṃ cinmajjaujjvalyameva tat |
majjasārā padārthaśrīstanmayaṃ syāttadeva hi || 14 ||
[Analyze grammar]

padmaṃ nānādiśabdārthāṃstyaktvā yadvacchilodaram |
nānā tadvadidaṃ nānā tadatanmayamadvayam || 15 ||
[Analyze grammar]

nānāpyekatayānānā ghanaḍimbaśilodaram |
yathā tadavibhāgātma tathedaṃ cidghanāntaram || 16 ||
[Analyze grammar]

yathāmalaḥ payaḥkośastalaviśrāntabhānubhāḥ |
sannevāsannivaivaṃ cinnaibiḍyaṃ sadasattviva || 17 ||
[Analyze grammar]

yathā somyapayorāśikoṭaraṃ kalanonmukham |
dravatvātspandyathāspandaṃ tathedaṃ cidghanāntaram || 18 ||
[Analyze grammar]

cicchilāśaṅkhapadmaughastanmayaścāpyatanmayaḥ |
jagadviddhi sapadmādiśabdārthaṃ cicchilāntaram || 19 ||
[Analyze grammar]

mahāśilāghano'pyeṣa cidghanaḥ suṣirodaraḥ |
arandhro'ntaścādvayo'ccho jalāntaḥ sanniveśavat || 20 ||
[Analyze grammar]

patatīdaṃ jagadbrahma somyamambha iva druteḥ || 21 ||
[Analyze grammar]

brahmaṇīdaṃ suṣuptābhamastyananyacchilābjavat |
majjabilvamiva brahma jagadbrahmaiva vāmalam || 22 ||
[Analyze grammar]

yathā śūnyatvamākāśe dravatvaṃ cāmbhasi sthitam |
spandatvaṃ ca yathā vāyau brahmaṇīdaṃ tathā jagat || 23 ||
[Analyze grammar]

brahmatvaṃ brahmaṇi yathā tathaivedaṃ jagatsthitam |
nānayorvidyate bhedastarupādapayoriva || 24 ||
[Analyze grammar]

yānyetāni jagantīha tānyantrāṇi cidākṛteḥ |
bhāvābhāvādi nāstyeṣāṃ tasyā iva kadācana || 25 ||
[Analyze grammar]

brahmaiva jagadābhāsaṃ marutāpo yathā jalam |
brahmaivālokanācchuddhaṃ bhavatyambu yathātapaḥ || 26 ||
[Analyze grammar]

mervādestṛṇagulmādeścittāderjagato'pi ca |
paramāṇuvibhāgena yad rūpaṃ tatparaṃ viduḥ || 27 ||
[Analyze grammar]

tatsamūhastadevoccaiścittamerutṛṇādikam |
yatsaukṣmye'pi hi sārātma sthaulye sārataraṃ hi tat || 28 ||
[Analyze grammar]

yathā rasātmikā śaktiḥ paramāṇutayā tayā |
sthitā jagatpadārtheṣu pāyasī brahmatā tathā || 29 ||
[Analyze grammar]

rasaśaktiryathodeti tṛṇagulmatayāmbhasaḥ |
tathā nānātayodeti saivāseveha brahmatā || 30 ||
[Analyze grammar]

yaiṣā rūpavilāsānāmālokaparamāṇutā |
guṇaguṇyarthasattvātmarūpiṇī sā parātmatā || 31 ||
[Analyze grammar]

cititattve'sti śailādi tadabhivyañjanātmani |
piñchapakṣaughakāṭhinyaṃ mayūrāṇḍarase yathā || 32 ||
[Analyze grammar]

cititattve'sti nānātā tadabhivyañjanātmani |
vicitrapiñchikāpuñjo mayūrāṇḍarase yathā || 33 ||
[Analyze grammar]

nānānānātmike hyevaṃ yathāṇḍarasabarhite |
vivekadṛṣṭyā dṛśyete tathā brahmajagatsthitī || 34 ||
[Analyze grammar]

sanānāto'pyanānāto yathāṇḍarasabarhiṇaḥ |
advaitadvaitasattātmā tathā brahmajagadbhramaḥ || 35 ||
[Analyze grammar]

yataḥ sadasatoḥ sattā sattvatāyā yataḥ sthitiḥ |
yatastadatado rūpaṃ bhāvaṃ svaṃ viddhi tatparam || 36 ||
[Analyze grammar]

nānānānātvamavidannanu nūnamasambhavam |
cijjagajjvalanaṃ paśya barhyaṇḍarasabarhivat || 37 ||
[Analyze grammar]

yathā jagati cittattvaṃ cittattve ca jagattathā |
nānānānātma caikaṃ ca mayūrāṇḍaraso yathā || 38 ||
[Analyze grammar]

nānāpadārthabhramapiñchapūrṇo jaganmayūrāṇḍarasaścidātmā |
mayūrarūpaṃ tvamayūramatra sattāpadaṃ viddhi kuto'sti bhedaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 51

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: