Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

devatātvavicāro nāma sargaḥ |
pañcacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
śivaḥ kimucyate deva paraṃ brahma kimucyate |
ātmā kimucyate vāpi paramātmā kimucyate || 1 ||
[Analyze grammar]

tatsatkiñcinnakiñcicca śūnyaṃ vijñānameva ca |
ityādibhedo bhagavaṃstrilokeśa kimucyate || 2 ||
[Analyze grammar]

īśvaraḥ |
anādyantamanābhāsaṃ satkiñcidiha vidyate |
indriyāṇāmanābhāsād yannakiñcidiva sthitam || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadindriyāṇāṃ buddhyādiyuktānāmapyadṛśyatām |
gataṃ tatkathamīśāna vada kenāvagamyate || 4 ||
[Analyze grammar]

īśvaraḥ |
yo mumukṣuravidyāṃśaḥ kevalaṃ nāma sāttvikaḥ |
sāttvikaireva so'vidyābhāgaiśśāstrādināmabhiḥ || 5 ||
[Analyze grammar]

avidyāṃ śreṣṭhayāśreṣṭhāṃ kṣālayanniha tiṣṭhati |
malaṃ malenāpaharanyuktijño rajako yathā || 6 ||
[Analyze grammar]

kākatālīyavatpaścādavidyākṣaya āgate |
prapaśyatyātmanaivātmā svabhāvasyaiṣa niścayaḥ || 7 ||
[Analyze grammar]

yathā kathañcidaṅgāraṃ nighṛṣya kṣālayañchiśuḥ |
karanairmalyamāpnoti kārṣṇyāṅgārakṣaye yathā || 8 ||
[Analyze grammar]

yathā kathañcicchāstrāḍhyairbhāgairbhāgaṃ vicārayan |
sāttvikaistāmasaṃ nāśāddvayorātmodayastathā || 9 ||
[Analyze grammar]

paśyatyātmānamātmaiva vicārayati cātmanā |
ātmaivāstīha nāvidyāvidyāvidyākṣayaṃ viduḥ || 10 ||
[Analyze grammar]

yāvatkiñcididaṃ vastu nānevātmāvagamyate |
kramā gurūpadeśādyā nātmajñānasya kāraṇam || 11 ||
[Analyze grammar]

gururhīndriyavṛndātmā brahma sarvendriyakṣayāt |
yadvastu yatkṣayaprāpyaṃ tattasmin sati nāpyate || 12 ||
[Analyze grammar]

akāraṇā api prāptā bhṛśaṃ kāraṇatāṃ dvija |
kramā gurūpadeśādyā ātmajñānasya siddhaye || 13 ||
[Analyze grammar]

krame gurūpadeśānāṃ pravṛtte śiṣyabodhataḥ |
anirdeśyo'pyadṛśyo'pi svayamātmā prasīdati || 14 ||
[Analyze grammar]

śāstrārthairbudhyate nātmā gurorvācā na cānagha |
budhyate svayamevaiṣa svabodhavaśataḥ svataḥ || 15 ||
[Analyze grammar]

gurūpadeśaśāstrārthairvinā cātmā na budhyate |
etatsaṃyogasattaiva svātmajñānaprakāśinī || 16 ||
[Analyze grammar]

guruśāstrārthaśiṣyāṇāṃ cirasaṃyogasattayā |
ahanīva janācāra ātmajñānaṃ pravartate || 17 ||
[Analyze grammar]

karmabuddhīndriyādyantasukhaduḥkhādisaṅkṣayaḥ |
śiva ātmeti kathitastatsadityādināmabhiḥ || 18 ||
[Analyze grammar]

yatredamakhilaṃ nāsti tadrūpeṇaiva cāsti vā |
tadākāśādacchataramanantaṃ sadihāsti hi || 19 ||
[Analyze grammar]

aviśrāntatayā tatra tanvavidyairmumukṣubhiḥ |
vicitraśuddhamananakalaṅkakalitātmabhiḥ || 20 ||
[Analyze grammar]

adūra eva tiṣṭhadbhirjīvanmuktapadasya taiḥ |
mokṣopāyakabodhāya śāstrārtharacanāya ca || 21 ||
[Analyze grammar]

brahmendrarudrapramukhairlokapālaiḥ sapaṇḍitaiḥ |
purāṇavedasiddhāntasiddhaye bhāvitātmabhiḥ || 22 ||
[Analyze grammar]

cidbrahma śiva ātmeśaparamātmeśvarādikāḥ |
ekasmin kalpitāḥ sañjñā nissañjñe pṛthagīśvare || 23 ||
[Analyze grammar]

evametajjagattattvaṃ svaṃ tattvaṃ śivanāmakam |
sarvathā sarvadā sarveṇārcayan sukhamāssva bhoḥ || 24 ||
[Analyze grammar]

śiva ātmā paraṃ brahmetyādiśabde'sti bhinnatā |
savāsanairviracitā jñasya bhedo na vastuni || 25 ||
[Analyze grammar]

evaṃ devārcanaṃ kurvañjño nityaṃ munināyaka |
yatrāsmadādayo bhṛtyāstatprayāti paraṃ padam || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
avidyamānamevedaṃ vidyamānamiva sthitam |
yathā tanme samāsena bhagavanvaktumarhasi || 27 ||
[Analyze grammar]

īśvaraḥ |
yo'sau brahmādiśabdārthaḥ saṃvidaṃ viddhi kevalam |
svacchamākāśamapyasyāḥ sthūlaṃ meruraṇoriva || 28 ||
[Analyze grammar]

sā vedyamavagacchantī yāti cinnāmayogyatām |
apyavedyavatī nūnamunmanāntapadasthitā || 29 ||
[Analyze grammar]

kṣaṇādbhāvitavedyatvādahantāmanugacchati |
puruṣatvātpumān svapne navavāraṇatāmiva || 30 ||
[Analyze grammar]

asyā ahantāṃ yātāyā deśatākālatākhatāḥ |
sampadyante svayaṃ śūnyarūpiṇyaḥ sakhya eva tāḥ || 31 ||
[Analyze grammar]

tābhiḥ saṃvalitā sātha sattā jīvābhidhānakā |
bhavati spandavijñātā pavanasyeva lekhikā || 32 ||
[Analyze grammar]

jīvaśaktistathābhūtā niścayaikavilāsinī |
buddhitāmanuyātā sā bhavatyajñapadāsthitā || 33 ||
[Analyze grammar]

śabdaśaktyā kriyāśaktyā jñānaśaktyānugamyate |
pratyekaṃ prasphuratyantarapradarśitarūpayā || 34 ||
[Analyze grammar]

militvaiṣa gaṇaḥ kṣipraṃ śrutiṃ samanukalpayan |
mano bhavati śūnyātmabījaṃ saṅkalpaśākhinaḥ || 35 ||
[Analyze grammar]

ātivāhikadehoktibhājanaṃ tadvidurbudhāḥ |
antassthayā brahmaśaktyā jñarūpaṃ svātmanātmadṛk || 36 ||
[Analyze grammar]

sampadyamāna evāsmiṃścetasīmā hi śaktayaḥ |
paścādiva sahaivāsya prodyantyanuditā api || 37 ||
[Analyze grammar]

vātasattā spandasattā sparśasattā tathaiva ca |
tvaksattā taijasī sattā tathā sattā prakāśinī || 38 ||
[Analyze grammar]

dṛksattā jalasattā ca svādasattā tathāpi ca |
tathaiva rasasattā ca gandhasattā tathaiva ca || 39 ||
[Analyze grammar]

bhūsattā dehasattā ca piṇḍasattā ca pīvarī |
deśasattā kālasattā sarvāstvākāravarjitāḥ || 40 ||
[Analyze grammar]

evaṃ sattāgaṇaṃ cetaḥ kroḍīkṛtya kharūpadhṛt |
sphuratyāśritapattrādi bījavajjīvatāṃ gatam || 41 ||
[Analyze grammar]

etatpuryaṣṭakaṃ viddhi deho'yaṃ cātivāhikaḥ |
aparābodhametattatsphuratyaṃśavibhāgavat || 42 ||
[Analyze grammar]

etad yadaṅgasampannaṃ sampannaṃ tanna kiñcana |
na jātaṃ na ca sadrūpaṃ na cidādi na cetarat || 43 ||
[Analyze grammar]

pare paraṃ prasphurati kevalaṃ kevalātma sat |
jalapīṭhasya jaṭhare jaladravavilāsavat || 44 ||
[Analyze grammar]

saṃvitsaṃvedanaikātma pṛthagetadacetitam |
sampadyate parijñātaṃ saṅkalpanagaropamam || 45 ||
[Analyze grammar]

saṃvedanaparijñānācchivatāmeva gacchati |
ajātameva vā yattatkathaṃ gacchati vastutām || 46 ||
[Analyze grammar]

athaitadvindate svāntaṃ saṅkalpādaṇutāṃ svataḥ |
tanmātrasattāstasyāṇoretāḥ paśyanti dehakam || 47 ||
[Analyze grammar]

aṇusthūlatvamāpannaṃ tadevāśu prapaśyati |
tasya tanmātrarandhrāṇi yathādeśaṃ ca paśyati || 48 ||
[Analyze grammar]

tataḥ puruṣarūpaikabhāvanātpuruṣākṛtim |
kākatālīyavaddṛṣṭvā tuṣṭaṃ puṣṭaṃ bhavatyalam || 49 ||
[Analyze grammar]

jīva etadavastho'tha sthitaṃ paśyati dehakam |
asantameva gandharvapuraṃ svapnapuraṃ yathā || 50 ||
[Analyze grammar]

vasiṣṭhaḥ |
gandharvanagarākāramapi svapnapuropamam |
jagadduḥkhāya duḥkhasya kātra yuktiḥ parikṣaye || 51 ||
[Analyze grammar]

īśvaraḥ |
vāsanāvaśato duḥkhaṃ vidyamāne ca sā bhavet |
avidyamānaṃ ca jaganmṛgatṛṣṇāmbubhaṅgavat || 52 ||
[Analyze grammar]

ataḥ kiṃ vāsyate kena kasya vā vāsanā kutaḥ |
kathaṃ svapnanareṇāṅga mṛgatṛṣṇāmbu pīyate || 53 ||
[Analyze grammar]

sasraṣṭari tu sāhante samanomananādike |
avidyamāne jagati yatsattatpariśiṣyate || 54 ||
[Analyze grammar]

yatra no vāsanā naiva vāsakaṃ na ca vāsyatā |
kevalaṃ kevalībhāvaḥ saṃśāntasakalabhramaḥ || 55 ||
[Analyze grammar]

yasya satyo'pyasatyo vā śūnya eva hi yakṣakaḥ |
vilīnastasya kaivalyātkimanyadavaśiṣyate || 56 ||
[Analyze grammar]

śūnya eva hi vetāla ivetthaṃ cittavāsanā |
uditeyaṃ jagannāmnī tacchāntau śāntirakṣatā || 57 ||
[Analyze grammar]

ahantāyāṃ jagati ca mṛgatṛṣṇājale ca yaḥ |
sāsthastaṃ cidghanataraṃ nopadeśyastvasāviti || 58 ||
[Analyze grammar]

jīvaṃ vivekinamihopadiśanti tajjñā no bālamudbhramamasanmayamāryamuktam |
ajñānpraśāsti kila yaḥ kanakāvadātāṃ sa svapnadṛṣṭapuruṣāya sutāṃ dadāti || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 45

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: