Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

devatārcanavicāro nāma sargaḥ |
catuścatvāriṃśaḥ sargaḥ |
īśvaraḥ |
yathākāmaṃ yathārambhaṃ na karoṣi karoṣi yat |
cinmātrasya śivasyāntastaddevārcanamātmanaḥ || 1 ||
[Analyze grammar]

tenaivāhlādamāyāti yāti prakaṭatāṃ tathā |
tathāsthitena rūpeṇa svenaiva svayamīśvaraḥ || 2 ||
[Analyze grammar]

rāgadveṣādiśabdārthā nātmanyanyatamāśśive |
sambhavanti pṛthagrūpā vahnau himakaṇā iva || 3 ||
[Analyze grammar]

yad yad rājatvadīnatvasukhaduḥkhādivedanam |
ātmīyaṃ parakīyaṃ ca tattadarcanamātmanaḥ || 4 ||
[Analyze grammar]

viddhi saṃvittimevārcāṃ vettyātmātmānameva ca |
ghaṭādyātmatayā brahman svayamātmatayaiva vā || 5 ||
[Analyze grammar]

śivaṃ śāntamanābhāsamekaṃ bhāsuramātatam |
jagatpratyayavatsarvamātmarūpamidaṃ sthitam || 6 ||
[Analyze grammar]

aho nu citramātmaiva ghaṭādyanyadavasthitam |
jīvādiḥ svastha evāntarnūnaṃ vismṛtavāniva || 7 ||
[Analyze grammar]

sarvātmakasyānantasya śivasyāntaḥ kilātmanaḥ |
pūjyapūjakapūjākhyo vibhramaḥ prodito vṛthā || 8 ||
[Analyze grammar]

niyatākāraśāntatvaṃ na ca sambhavatīśvare |
yataḥ saṅkalpyate brahmanpūjyapūjāmayaḥ kramaḥ || 9 ||
[Analyze grammar]

pūjyapūjāvyavacchinno devo'nityo'malātmanaḥ |
sarvaśakteranantasya neśvaratvasya bhājanam || 10 ||
[Analyze grammar]

trijagatprasṛtācchācchasaṃvidrūpasya cātmanaḥ |
neśvaratvādṛte brahmanvyapadeśo'pi yujyate || 11 ||
[Analyze grammar]

deśakālaparicchinno yeṣāṃ syātparameśvaraḥ |
asmākamupadeśyāste na vipaścidvipaścitaḥ || 12 ||
[Analyze grammar]

tadīyāṃ dṛṣṭimutsṛjya tathemāmavalambya ca |
samaḥ svasthamanāśśānto vītarāgo nirāmayaḥ || 13 ||
[Analyze grammar]

kāryopahārairabhito yathāprāptairakhinnadhīḥ |
ātmānamarcayaṃstiṣṭha sukhaduḥkhaśubhāśubhaiḥ || 14 ||
[Analyze grammar]

adhigatavati sādhāvevamevāśu nūnaṃ tvayi taralitajīvaṃ janmaduḥkhādi kiñcit |
na lagati pariśuddhe sarvataḥ sphāṭikāṅge navasadana ivāntarniṣkalaṅke kalaṅkaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 44

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: