Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

devaikyapratipādanaṃ nāma sargaḥ |
aṣṭatriṃśaḥ sargaḥ |
īśvaraḥ |
itthaṃ sthitamidaṃ viśvaṃ sadasaddevarūpi ca |
dvaitaikyapadanirmuktaṃ muktadvaitaikyamapyuta || 1 ||
[Analyze grammar]

citeḥ kalaṅkavad rūpamiti saṃsāritāṃ gatam |
akalaṅkamasaṃsāri taccābhinnaṃ dvayātmakam || 2 ||
[Analyze grammar]

iyamasmīti samprāptakalaṅkā cinnibadhyate |
etāmeva kalāṃ buddhvā svatvābhinnāṃ vimucyate || 3 ||
[Analyze grammar]

cidarthākāratābhāvāddvitvātsattvaṃ samujjhatī |
sukhaduḥkhāditāṃ dhatte nasatyāṃ saditi kṣaṇāt || 4 ||
[Analyze grammar]

śuddhā niraṃśā satyaikā sattā cetyevamādibhiḥ |
vimuktā nāmaśabdārthaiḥ sarvaiḥ sarvātmikāpi kham || 5 ||
[Analyze grammar]

sarvaṃ nirupamaṃ śāntaṃ manaso'nte trimārgagam |
brahmedaṃ bṛṃhitaṃ brāhmyā śaktyākāśanikāśayā || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
manasā manasi cchinne sarvākṣaprasavātmani |
dvitīye'tha tṛtīye vā pade kimavaśiṣyate || 7 ||
[Analyze grammar]

yāvatkilātmanaḥ sattā mahāsattaiva tāvatī |
samastāstamaye jāte sattā keva kutaśca kā || 8 ||
[Analyze grammar]

īśvaraḥ |
manasā manasi cchinne svendriyāvayavātmani |
vicāreṇa samādhānātprayogeṇa jayena vā || 9 ||
[Analyze grammar]

dvaitaikyakalanābhede galite kalitātmani |
satyāloke jagajjāle procchūne vilayaṃ gate || 10 ||
[Analyze grammar]

śiṣyate śīrṇasaṃsārakalanākalanātmikā |
bhṛṣṭabījopamā sattā jīvasya citināmikā || 11 ||
[Analyze grammar]

paśyantīnāmakalitā tyajantī cetyacarvaṇam |
manomahābhranirmuktaśaradākāśakośavat || 12 ||
[Analyze grammar]

śuddhā cidbhāvamātrasthā cetyaciccāpalādgatā |
adūraviprakṛṣṭeśā padopanatipāvanī || 13 ||
[Analyze grammar]

cidvyomātmeti kalitā galitākhilakalpanā |
samastasāmānyavatī nāvatīrṇabhavārṇavā || 14 ||
[Analyze grammar]

apunarbodhasauṣuptapadapāṇḍityapīvarī |
pāramāsādya viśrāntā ciraśrāntā tate pade || 15 ||
[Analyze grammar]

etatte manasi kṣīṇe kathitaṃ prathamaṃ padam |
dvitīyaṃ śṛṇu viprendra śakterasyāḥ supāvanam || 16 ||
[Analyze grammar]

eṣaiva mananonmuktā cicchaktiśśāntiśālinī |
sarvajyotistamomuktavitatākāśasundarī || 17 ||
[Analyze grammar]

ghanasauṣuptalekhāvacchilāntassanniveśavat |
saindhavāntasstharasavadvātāntasspandaśaktivat || 18 ||
[Analyze grammar]

kālenāyāti tatraiva parāṃ pariṇatiṃ yadā |
śabdaśaktirivākāśe paramākāśagā tadā || 19 ||
[Analyze grammar]

cetyāṃśonmukhatāṃ nūnaṃ tyajantyambviva cāpalam |
vātalekheva calanaṃ puṣpalekheva saurabham || 20 ||
[Analyze grammar]

kālatākāśate tyaktvā sakale cāpale'malā |
na jaḍāṃ nājaḍāṃ sphārāṃ dhatte sattāmanāmikām || 21 ||
[Analyze grammar]

dikkālādyanavacchinnāṃ mahāsattāpadādgatām |
turyaturyāṃśakalitāmakalaṅkāmanāmayām || 22 ||
[Analyze grammar]

kāñcideva viśālākṣasākṣivatsamavasthitām |
sarvataḥ sarvadā sarvaprakārāsvādatatparām || 23 ||
[Analyze grammar]

eṣā dvitīyā padatā kathitā tava suvrata |
tṛtīyaṃ śṛṇu vakṣyāmi padaṃ padavidāṃ vara || 24 ||
[Analyze grammar]

eṣā dṛkcetyagalanādanāmārthapadaṃ gatā |
brahmātmatvādiśabdārthādatītodeti kevalam || 25 ||
[Analyze grammar]

sthairyeṇa kālataḥ svācchyānniṣkalaṅkapadātmanā |
turyātītādināmatvādapi yāti paraṃ padam || 26 ||
[Analyze grammar]

sā parātparamā kāṣṭhā pradhānaṃ śivabhāvataḥ |
nityaikā niravacchedyā tṛtīyā pāvanī sthitiḥ || 27 ||
[Analyze grammar]

ciramasyāṃ pratiṣṭhāyāṃ sarvāśādhvānadūragā |
sā mamāpyaṅga vacasāṃ na samāyāti gocaram || 28 ||
[Analyze grammar]

trimārgakalanātītamiti te kathitaṃ mune |
tiṣṭhaitasminpade nityamiti devaḥ sanātanaḥ || 29 ||
[Analyze grammar]

etanmayamidaṃ viśvaṃ mune tanmayavedanāt |
satyasaṃvedanānnedaṃ na ca nedaṃ munīśvara || 30 ||
[Analyze grammar]

nedaṃ pravartate kiñcinnedaṃ kiñcit nivartate |
śāntaṃ samasamābhāsamakhameva khakośavat || 31 ||
[Analyze grammar]

advaitaikyādasaṅkṣobhādghanāghanatayā tathā |
avikārādimattvācca nityānityatayā ciram || 32 ||
[Analyze grammar]

cidghanātmatayā śailakośānāṃ jagatāmapi |
manāgapi na bhedo'sti satāmapyasatāmiva || 33 ||
[Analyze grammar]

samastaṃ sacchivaṃ śāntamatītaṃ vāgvilāsataḥ |
omityasya ca tanmātrātturyāṃśātparamomiti || 34 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavānamaladṛkpariṇāmato'smin sphāre pade samupaśāntaravābhirāmaḥ |
tūṣṇīmatiṣṭhadamunā muninā ca sārdhaṃ saṃśāntavṛttiratha tatra muhūrtamīśaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 38

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: