Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dehapātavicāro nāma sargaḥ |
saptatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
candrārdhaśekharadhara cittattvasya mahātmanaḥ |
anantasyaikarūpasya dvitvaṃ kathamivāgatam || 1 ||
[Analyze grammar]

kathaṃ ca tanmahādeva rūḍhaṃ satkālaparyayāt |
bhavedduḥkhopaghātāya prajñayā vinivāritam || 2 ||
[Analyze grammar]

īśvaraḥ |
sarvaśaktirhi cidbrahma sadekaṃ vidyate yadā |
tadā nirmūla evāyaṃ dvitvaikatvalayodayaḥ || 3 ||
[Analyze grammar]

sati dvitve kilaikaṃ syātsatyekatve dvirūpatā |
kale dve eva cidrūpaṃ cidrūpatvāttadapyasat || 4 ||
[Analyze grammar]

ekābhāvādabhāvo'tra caikatvadvitvayordvayoḥ |
ekaṃ vinā dvitīyaṃ na na dvitīyaṃ vinaikatā || 5 ||
[Analyze grammar]

kāryakāraṇayorekasāratvādekarūpatā |
phalāntasyāpi bījādervikārādi hi kalpanā || 6 ||
[Analyze grammar]

cittvaṃ cetyavikalpena svayaṃ sphurati tanmayam |
vikārādi tadevātastatsāratvānna bhidyate || 7 ||
[Analyze grammar]

vikārādivikalpo'yaṃ tata utthāya vastuṣu |
yāti sārthakatāṃ nānākāryakāraṇakādibhiḥ || 8 ||
[Analyze grammar]

taraṅgaḥ salile'toyamato'yaṃ yasya te sa naḥ |
śaśaśṛṅgasamaḥ so'pi yasya satyaṃ sa khāṅkuraḥ || 9 ||
[Analyze grammar]

vastubodhe'tra sampanne tavālaṃ vāgvikalpitaiḥ |
vyavacchedādi duśchedaṃ vaco vāktvātkila dvija || 10 ||
[Analyze grammar]

brahmaṇaḥ sarvaśaktitvaṃ tattvato na vibhidyate |
svamaṅga kaṇakallolajālādyambudhivāriṇaḥ || 11 ||
[Analyze grammar]

puṣpapallavapattrādi latāyā netarad yathā |
dvitvaikatve jagattvādi tvattāhantvaṃ tathā citeḥ || 12 ||
[Analyze grammar]

deśakālavikārādibhedaścidracitastu yat |
taccideveti te proktaṃ na praśno'tra tavocitaḥ || 13 ||
[Analyze grammar]

deśakālakriyāsattāniyatyādyāśca śaktayaḥ |
cidātmikā eva citeḥ sattvātsampatitāḥ svataḥ || 14 ||
[Analyze grammar]

cicca carcitacetyeha cidbrahmādyabhidhā smṛtā |
yathā vīcyabhidhārhatve sthitamambu taraṅgitam || 15 ||
[Analyze grammar]

ahambhāvataraṅgasya cidvilāsamahāmbudheḥ |
taraṅgitatvamiva yanna tāvaccetyatāṃ gatam || 16 ||
[Analyze grammar]

tadetatparamaṃ brahma satyeśvaraśivādibhiḥ |
śūnyaikaparamātmādināmabhiḥ parigīyate || 17 ||
[Analyze grammar]

evaṃrūpapadātītaṃ yad rūpaṃ paramātmanaḥ |
tanna nāmārhamamalaṃ viṣayo na girāṃ ca tat || 18 ||
[Analyze grammar]

yadidaṃ dṛśyate tasyāstal latāyā mahāciteḥ |
phalapallavapuṣpādi na bhinnaṃ tanmayaṃ yataḥ || 19 ||
[Analyze grammar]

mahāciccetyacayanāccidbhavatyabhidhāvatī |
sā jīvatvaṃ sa bāhyatvaṃ tadadvi dvīva paśyati || 20 ||
[Analyze grammar]

svayamanyeyamasmīti bhāvayitvā svabhāvataḥ |
anyatāmiva saṃyāti svasaṅkalpātmikāṃ svatām || 21 ||
[Analyze grammar]

akalaṅkena rūpeṇa rūpaṃ yatsvakalaṅkavat |
saṃsārapatitaṃ prāpya cetanenaiva cetitam || 22 ||
[Analyze grammar]

cidvapuḥ svayamevaitadekato yāti jīvatām |
cittattvasyāvabhāsena jīvo jīvati tanmayaḥ || 23 ||
[Analyze grammar]

ātivāhikadehā cijjīvatāṃ samupāgatā |
bhāvanātpañcakībhūtā dravyamasmīti vettyalam || 24 ||
[Analyze grammar]

taddravyaṃ prāṇinā bhuktamāśu gacchati vīryatām |
tato'haṃ prāṇavāñjāto vettītyanubhavātmakam || 25 ||
[Analyze grammar]

ahantādikrameṇāśu pañcakānubhavakramāt |
sthāvaraṃ jaṅgamaṃ yad yadvetti tattadbhavatyalam || 26 ||
[Analyze grammar]

kākatālīyayogena dṛḍhābhyāsakṣayeṇa ca |
vāsanāntarasaṃśleṣātpūrvamākāramujjhati || 27 ||
[Analyze grammar]

dvitvasvasaṃvidā dvitvamekasyaiva pravartate |
puṃso vetālasamparkādvetāla iva bhāsuraḥ || 28 ||
[Analyze grammar]

advitvavedanāddvitvamātmano vinivartate |
na karomīti saṅkalpātpuruṣasyeva kartṛtā || 29 ||
[Analyze grammar]

paramārthatayā dvitvaṃ na kilātmani vidyate |
avikārādimattvena sarvagatvena sarvadā || 30 ||
[Analyze grammar]

yatsvasaṅkalparacitamasaṅkalpakṣayaṃ hi tat |
yathā mune manorājyaṃ gandharvanagaraṃ yathā || 31 ||
[Analyze grammar]

saṅkalparacanaṃ kleśo na saṅkalpavināśanam |
saṅkalpayatno gandharvapuryāḥ sṛṣṭau na tu kṣaye || 32 ||
[Analyze grammar]

puṣṭasaṅkalpamātreṇa yadidaṃ duḥkhamāgatam |
tadasaṅkalpamātreṇa kṣayi kātra kadarthanā || 33 ||
[Analyze grammar]

yatkiñcidapi saṅkalpya naro duḥkhe nimajjati |
na kiñcidapi saṅkalpya sukhamakṣayamaśnute || 34 ||
[Analyze grammar]

saṅkalpavyālanirmuktaṃ sthitaṃ cettava cetanam |
tadānandavanodyāne tvamuccaiḥ parirājase || 35 ||
[Analyze grammar]

svavivekānilaiḥ kṛtvā saṅkalpajaladakṣayam |
parāṃ nirmalatāmehi śaradīva nabho'ntaram || 36 ||
[Analyze grammar]

saṅkalpasaritaṃ mattāṃ matiyantreṇa śoṣayan |
tatrohyamānamātmānaṃ samāśvāsya bhavāmanāḥ || 37 ||
[Analyze grammar]

saṅkalpānilanirdhūtaṃ bhrāntaṃ parṇatṛṇāṃśavat |
bhūtākāśe tvamātmānamavalambyāvalokaya || 38 ||
[Analyze grammar]

svasaṅkalpakakāluṣyaṃ vinivāryātmanātmanaḥ |
paraṃ prasādamāsādya paramānandavānbhava || 39 ||
[Analyze grammar]

sarvaśaktitayehātmā yad yathā bhāvayatyalam |
tattathā paśyati tadā svasaṅkalpavijṛmbhitam || 40 ||
[Analyze grammar]

saṅkalpamātramevedaṃ jaganmithyā samutthitam |
asaṅkalpanamātreṇa brahman kvāpi vilīyate || 41 ||
[Analyze grammar]

saṅkalpavātavalitaṃ janmajvālākadambakam |
asaṅkalpānilasparśāddīpavatpariśāmyati || 42 ||
[Analyze grammar]

tṛṣṇākarañjalatikāmimāṃ rūḍhimupāgatām |
saṅkalpamūloddharaṇātpariśoṣavatīṃ kuru || 43 ||
[Analyze grammar]

pratibhāsasamutthānaṃ pratibhāsaparikṣayam |
yathā gandharvanagaraṃ tathā saṃsṛtivibhramaḥ || 44 ||
[Analyze grammar]

prākṛto'smīti vismṛtyā tāvacchocati bhūmipaḥ |
bhūmipo'smīti sañjātā yāvannāsya hṛdi smṛtiḥ || 45 ||
[Analyze grammar]

naśyate jātayā brahmanprāksmṛtirvartamānayā |
śaradevopagatayā prāvṛḍjāḍyavikāriṇī || 46 ||
[Analyze grammar]

ghanapravāhā yaiva syāccittehā saiva vardhate |
ya evoccaiḥ svarastantryāḥ sa evākrāmati śrutim || 47 ||
[Analyze grammar]

ahameko'hamātmā tvityekāṃ bhāvaya bhāvanām |
tayā bhāvanayā yuktaḥ sa eva tvaṃ bhavasyalam || 48 ||
[Analyze grammar]

evaṃ hyasambhavadidaṃ tvavibhāgabhāsvadbrahmatvamuttamapadaṃ parameva devaḥ |
pūjāṃśapūjanasupūjakapūjyarūpaṃ kiñcinnakiñcidiva cittapanaikamūrtiḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 37

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: