Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manaḥprāṇaikyapratipādanaṃ nāma sargaḥ |
ṣaṭtriṃśaḥ sargaḥ |
īśvaraḥ |
mune śṛṇu kathaṃ kāryakāriṇī spandaśālinī |
patantīva citiḥ puṃsāmupaiti maraṇābhidhām || 1 ||
[Analyze grammar]

prāktanaistairihānyaiśca svairmanomananehitaiḥ |
karmavātairvicitrehaiḥ paripīvaratāṃ gataiḥ || 2 ||
[Analyze grammar]

manastvaṃ yā gatā śaktiḥ sujaḍeva mune citeḥ |
sā sphuratyanayā brahman svacitā sākṣibhūtayā || 3 ||
[Analyze grammar]

asyāḥ prasādādiha sā citkalaṅkavatī mune |
jagadgandharvanagaraṃ karoti na karoti ca || 4 ||
[Analyze grammar]

vinātmasattayā jīvo mūkastiṣṭhati kuḍyavat |
tatsattayā prasphurati nabhassampreritāśmavat || 5 ||
[Analyze grammar]

yathā sphuratyatijaḍamayo'yaskāntasannidhau |
tathā sphurati jīvo'yaṃ sati sarvagate pare || 6 ||
[Analyze grammar]

sarvasthayātmaśaktyaiva jīva eṣa sphuratyalam |
makuro bimbamādatte dravyānnāntassthitādapi || 7 ||
[Analyze grammar]

suvismṛtasvabhāvatvācjīvo'yaṃ jaḍatāṃ gataḥ |
mohādvismṛtabhāvatvācchūdratāmiva saddvijaḥ || 8 ||
[Analyze grammar]

pravismṛtasvabhāvā hi ciccittatvamupāgatā |
mohopahatacittatvātsumahāniva dīnatām || 9 ||
[Analyze grammar]

jaḍayāvaśayā deho vātaśaktisamānayā |
sañcālyate kalanayā pattraṃ vā vīcimālayā || 10 ||
[Analyze grammar]

karmātmanā varākeṇa jīvena manasāmunā |
cālyante dehayantrāṇi pāṣāṇā iva vāyunā || 11 ||
[Analyze grammar]

śarīraśakaṭānāṃ hi karṣaṇe paramātmanā |
manaḥprāṇodayau brahman kṛtau karmakarau dṛḍhau || 12 ||
[Analyze grammar]

cijjaḍaṃ tūrarīkṛtya rūpaṃ jīvatvameva ca |
manorathamupāruhya vahatprāṇaturaṅgamam || 13 ||
[Analyze grammar]

kvacijjātapadārthatvaṃ kvacinnaṣṭapadārthatām |
kvacidbahupadārthatvaṃ kvacinnānāpadārthatāṃ || 14 ||
[Analyze grammar]

gateva bhinnevāstecchamatyajantī nijaṃ padam |
jalateva taraṅgatvaṃ saivāseva sadoditā || 15 ||
[Analyze grammar]

upajīvyātmano rūpaṃ paraṃ sphurati vṛttiṣu |
ālokamupajīvyemaṃ rūpaśrīrdravyagā yathā || 16 ||
[Analyze grammar]

paramātmani cittattve sthite sati nirāmaye |
jīvo jīvati sālokaṃ dīpe sati gṛhaṃ yathā || 17 ||
[Analyze grammar]

ādhayo vyādhayaścaiva prayāntyasyāḥ prapīnatām |
apāmiva taraṅgatvaṃ vīcitvasyeva phenatā || 18 ||
[Analyze grammar]

ādhivyādhibhirākīrṇaśśarīrāmbhojaṣaṭpadaḥ |
jīvo vaivaśyamāyāti taraṅgatvaṃ yathā payaḥ || 19 ||
[Analyze grammar]

cicchaktiḥ sarvaśaktitvānnāhaṃ ciditi bhāvanāt |
svavaśaivaiti vaivaśyaṃ sūryadīptirivāmbudaiḥ || 20 ||
[Analyze grammar]

vaivaśyāśāvatī mauḍhyānna vindatyātmasaṃvidam |
ghanajāḍyaparābhūtaḥ svāṅgāvadalanaṃ yathā || 21 ||
[Analyze grammar]

prāṇavāyvanusandhānamasyā mohādvinaśyati |
ghanamohavato jantoḥ svakāryasmaraṇaṃ yathā || 22 ||
[Analyze grammar]

athāṅgasaṃvido vātaḥ spandaśakteśca mohataḥ |
na karotyanusandhānaṃ kuṣṭhī spandaiṣaṇaṃ yathā || 23 ||
[Analyze grammar]

asaṃvitspandane dehe padmapattraṃ hṛdi sthitam |
na sphuratyaparāmṛṣṭaṃ dārupattraṃ yathā bahiḥ || 24 ||
[Analyze grammar]

nisspande padmapattre'ntaḥ prāṇāśśāntiṃ prayāntyamī |
tālavṛnte yathāspande bahiḥ pavanaśaktayaḥ || 25 ||
[Analyze grammar]

prāṇe śānte'ntarasparśājjīvo nipuṇamūkatām |
yāti śānte nabhovāyāvadṛśyatvaṃ yathā rajaḥ || 26 ||
[Analyze grammar]

virathaṃ vigatādhāraṃ manomātraṃ hi dṛśyate |
tiṣṭhatyātmanyalabdhorvījalāditarubījavat || 27 ||
[Analyze grammar]

iti vaikalyamāyāte karaṇaughe samantataḥ |
nāśaṃ puryaṣṭake yāte dehaḥ patati niścalaḥ || 28 ||
[Analyze grammar]

ciccetyacetanānmohātspandamāyāti vāsanā |
udīritā smaratyanyadanyadvismarati svayam || 29 ||
[Analyze grammar]

hṛtpadmayantrasphuraṇātsphuṭaṃ puryaṣṭakaṃ bhavet |
hṛtpadmayantre vahanād ruddhe puryaṣṭakaṃ kṣayi || 30 ||
[Analyze grammar]

dehe puryaṣṭakaṃ yāvadasti tāvatsa jīvati |
śānte puryaṣṭake deho mṛta ityucyate dvija || 31 ||
[Analyze grammar]

viruddhamalasaṃrodhācchedabhedadaśāvaśāt |
na prasphurati hṛtpadmayantramabhyantare yadā || 32 ||
[Analyze grammar]

tadā puryaṣṭakaṃ śāntimupaiti gagane śanaiḥ |
saṃrodhite vātayantre yathā pavanasantatiḥ || 33 ||
[Analyze grammar]

svāsaṃvittivaśājjīvo vaivaśyamupagacchati |
padmayantraṃ śarīrasthaṃ na vāhayati nissahaḥ || 34 ||
[Analyze grammar]

vāsanā vimalā yeṣāṃ hṛdayānnāpasarpati |
sthiraikarūpajīvāste jīvanmuktāścirāyuṣaḥ || 35 ||
[Analyze grammar]

saṃruddhe padmayantre hi prāṇe śāntimupāgate |
dehaḥ patatyadhairyo'yaṃ kāṣṭhaloṣṭasamaḥ kṣitau || 36 ||
[Analyze grammar]

yathaiva vyomamaruti līnaṃ puryaṣṭakaṃ bhavet |
tathaiva tatraiva tadā layameti mano mune || 37 ||
[Analyze grammar]

sucirābhyastabhāvasthavāsanānucitaṃ manaḥ |
yatra tatra bhramaṃ svarganarakādiṃ prapaśyati || 38 ||
[Analyze grammar]

śarīraṃ śavatāmeti manomārutavarjitam |
gate gṛhajane dūraṃ gṛhaṃ saṃśūnyatāmiva || 39 ||
[Analyze grammar]

sarvagā ciccetanato jīvībhūya manassthitā |
puryaṣṭakavapurbhūtvaivātivāhikadehinī || 40 ||
[Analyze grammar]

tanmātrapañcakaṃ cittvaṃ kroḍīkṛtya vyavasthitā |
svapnabhramavadākāraṃ bhāvātsthūlaṃ prapaśyati || 41 ||
[Analyze grammar]

dṛḍhabhāvanayā paścāttatraiva rasaśālinī |
ātivāhikadehatvaṃ vismaratyakhilaṃ kṣaṇāt || 42 ||
[Analyze grammar]

asatyeva śarīre'smin kṛtā kṛtrimabhāvanā |
nayatyasatyaṃ satyatvaṃ satyaṃ cāsatyatāmapi || 43 ||
[Analyze grammar]

sarvagā hi cidaṃśena jīvībhūya bhavenmanaḥ |
manaḥ puryaṣṭakarathamākrāmati tato jagat || 44 ||
[Analyze grammar]

puryaṣṭakaṃ vātamayaṃ dehamutthāpayatyalam |
hṛtsthaṃ hi vetāla iva jīva ityucyate tadā || 45 ||
[Analyze grammar]

kṣīṇe puryaṣṭake cittaṃ yadā vyomani līyate |
tadā sphurati no deho mṛta ityucyate'pi ca || 46 ||
[Analyze grammar]

svabhāvavaśato jīvo vismṛtyāśaktimṛcchati |
vairasyātkālavaśataḥ parṇaṃ jarjaratāmiva || 47 ||
[Analyze grammar]

jīvaśaktyāparāmṛṣṭe niruddhe padmayantrake |
prāṇe saṃrodhamāyāte mriyate mānavo mune || 48 ||
[Analyze grammar]

yathā jātāni jātāni tānyathānyāni kālataḥ |
vṛkṣātparṇāni śīryante śarīrāṇi tathā nṛṇām || 49 ||
[Analyze grammar]

jāyante ca mriyante ca śarīrāṇi śarīriṇām |
pādapānāṃ ca parṇāni kā tatra paridevanā || 50 ||
[Analyze grammar]

cidambudhau sphurantyetā dehabudbudapaṅktayaḥ |
itaścānyā itaścānyā etāsvāsthā na dhīmataḥ || 51 ||
[Analyze grammar]

sarvagāpi cidetasmiṃścetasi pratibimbate |
padārthamantarādatte nānyo hi makurādṛte || 52 ||
[Analyze grammar]

cidamalanabhasi prasannarūpāḥ parivitate tadatanmaye sphuranti |
kalakalamukharāḥ sphuṭābhirāmā vividhaśarīravimohatāpanadyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 36

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: