Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cetyonmukhacittattvavicāro nāma sargaḥ |
pañcatriṃśaḥ sargaḥ |
īśvaraḥ |
cinotyalīkamevaivaṃ duḥkhitāsmīti bhāvanāt |
cidvadhūḥ kṣīvasuptaiva patitāsmītyalaṃ yathā || 1 ||
[Analyze grammar]

amṛtaiva mṛtāsmīti viparyastamatirvadhūḥ |
yathā rodityanaṣṭaiva naṣṭāsmīti tathaiva cit || 2 ||
[Analyze grammar]

akāraṇaviparyastamatirbhrāntamapi sthiram |
yathā jagatpaśyatīdaṃ tathāhantābhramaṃ citiḥ || 3 ||
[Analyze grammar]

cittvaṃ hi kāraṇaṃ tasyāḥ saṃsārānubhave citeḥ |
na ca tatkāraṇaṃ kiñciccittvānyatvātyasambhavāt || 4 ||
[Analyze grammar]

evaṃ hi kāraṇābhāvāccetyasyāsambhavādapi |
nāsau cinna ca taccetyaṃ na ca taccetyate tayā || 5 ||
[Analyze grammar]

na dṛśyadarśanadraṣṭṛrūpaṃ tailamivopale |
na kartṛkarmakaraṇadṛgindāviva kṛṣṇatā || 6 ||
[Analyze grammar]

na manomeyamānāni nabhasīva navāṅkuraḥ |
na ciccetanacetyādi nandane khadiro yathā || 7 ||
[Analyze grammar]

nāhantvatvattvatattvādi parvatatvamivāmbare |
na cehatvānyadeśatve śaṅkhatvakṣviva kajjalam || 8 ||
[Analyze grammar]

nānānānā na cāpyantaraṇāviva sumeravaḥ |
na ca śabdārthaśabdaśrīrmahoṣaralatā yathā || 9 ||
[Analyze grammar]

neti neti na caivārkamaṇḍale rajanī yathā |
na vastutāvastute ca tuṣāreṣu yathoṣṇatā || 10 ||
[Analyze grammar]

na śūnyatāśūnyate ca śilākośa iva drumaḥ |
śūnyatāśūnyatā nāpi mahatī kha ivākhatā || 11 ||
[Analyze grammar]

kevalaṃ kevalībhāvaḥ svasthataivāvaśiṣyate |
na kaścitkasyaciddoṣo jñatayaitadavāpyate || 12 ||
[Analyze grammar]

nañarthābhāvanāmātreṇānarthaḥ prasṛtaściteḥ |
nañarthabhāvanāmātreṇānartha upaśāmyati || 13 ||
[Analyze grammar]

nañarthabhāvanāmātrādṛte'trāṅgopayujyate |
na tṛṇaṃ na ca trailokyamiti svāyattatātra te || 14 ||
[Analyze grammar]

svāyatta eva hyeṣo'rtho dussādho'bhāvanātsthitaḥ |
yad yanna sādhyate puṃsā tatkathaṃ kila labhyate || 15 ||
[Analyze grammar]

nirvikalpādvitīyā cid yāsau sakalagā satī |
paramaikā parā sācchā dīpikā tejasāmapi || 16 ||
[Analyze grammar]

saiṣāvabhāsanakarī sarvagā nityanirmalā |
nityoditā nirmanaskā nirvikārā nirañjanā || 17 ||
[Analyze grammar]

ghaṭe paṭe vaṭe kuḍye śakaṭe vānare sure |
asure sāgare bhūte nare nāge ca saṃsthitā || 18 ||
[Analyze grammar]

sākṣivattiṣṭhati satī spandate ca na kutracit |
dīpaḥ prakāśanāyaiva karoti na punaḥ kriyām || 19 ||
[Analyze grammar]

malināpyamalaiṣā sā vikalpāḍhyāvikalpinī |
jaḍaivājaḍatāsārā nasarvā sarvameva ca || 20 ||
[Analyze grammar]

nirvikalpā parā sūkṣmā ciccinoti svasaṃvidam |
vāta evāṅgamarmādi yathā yantrādi ceṣṭate || 21 ||
[Analyze grammar]

rūpālokamanaskāravalitā cidabodhataḥ |
bodhataḥ saiva bhavati naiṣā sadasatī yataḥ || 22 ||
[Analyze grammar]

sā paraiva cidatyacchā cintāmāyāti cetanāt |
sādhureva yathāsādhusaṃvitterdurjanaiṣaṇām || 23 ||
[Analyze grammar]

satamaḥ svarṇamāyāti tāmratāṃ malamārjanāt |
punaḥ kanakatāmeti yathā citparamā tathā || 24 ||
[Analyze grammar]

śvāsopaśāntāvādarśo yathaiti prathamāṃ sthitim |
tathā sargamihāgatya bodhātsvaṃ yāti citpadam || 25 ||
[Analyze grammar]

svabhāvāvedanādasyāḥ saṃsāraḥ sampravartate |
svabhāvavedanādeṣa tvasannevopaśāmyati || 26 ||
[Analyze grammar]

yadā cittvāccinotyantaranyatāmasatīṃ tadā |
ahantāmiva samprāpya naśyatīvāpyanāśinī || 27 ||
[Analyze grammar]

īṣatspandādadho yāti śṛṅgaprāntātalopalaḥ |
yathā tathaiva saṃvitteradhaḥpāto mahācitaḥ || 28 ||
[Analyze grammar]

rūpādīnāṃ tu sattaiṣā cetyamevāmalaiva cit |
dvitvaikatve tvabodhotthe bodhena vilayaṃ gate || 29 ||
[Analyze grammar]

sattāmātreṇa cittvasya bodhaścittendriyādiṣu |
ālokasattāmātreṇa vyavahāraḥ kriyāsviva || 30 ||
[Analyze grammar]

vātātkanīnikāspandastaddīptirdṛṣṭirucyate |
tadbāhyapātitā rūpaṃ rūpabodhastu citparā || 31 ||
[Analyze grammar]

tvaṅmārutau jaḍau tucchau tatsaṅgaḥ sparśa ucyate |
mananaṃ sparśasaṃvittistatsaṃvittistu citparā || 32 ||
[Analyze grammar]

gandhatanmātrapavanasambandho gandhasaṃvidaḥ |
āsāṃ tu manasā hīnaṃ vedanaṃ paramaiva cit || 33 ||
[Analyze grammar]

śabdatanmātraśravaṇaśakteḥ saṅgānmano vinā |
suṣuptasadṛśī saṃvitparamā cidudāhṛtā || 34 ||
[Analyze grammar]

kriyonmukhatvaṃ saṅkalpātsaṅkalpo mananakramaḥ |
mananaṃ citsvakāluṣyamātmā cinnirmalā bhavet || 35 ||
[Analyze grammar]

citprakāśātmikā nityā svātmanyeva ca saṃsthitā |
idamantarjagaddhatte sanniveśaṃ yathā śilā || 36 ||
[Analyze grammar]

advitīyaṃ dadhānedaṃ vikārādivivarjitā |
nāstameti na codeti spandate no na vardhate || 37 ||
[Analyze grammar]

saṅkalpājjīvatāmetya nissaṅkalpātmanātmanā |
cijjaḍaṃ cājaḍaṃ bhāvaṃ bhāvayantī svayaṃ sthitā || 38 ||
[Analyze grammar]

rathastvasyāḥ smṛto jīvo jīvasyāhaṅkṛtī rathaḥ |
ahaṅkṛte ratho buddhistathā buddhermano rathaḥ || 39 ||
[Analyze grammar]

manasastu rathaḥ prāṇaḥ prāṇasyākṣagaṇo rathaḥ |
akṣaughasya ratho deho dehasya spandanaṃ rathaḥ || 40 ||
[Analyze grammar]

spandanaṃ karma saṃsāro jarāmaraṇapañjaram |
evaṃ pravartitaṃ cakramidamādhivibhūtijam || 41 ||
[Analyze grammar]

pratibhāsata evātmanyasatsvapna ivātataḥ |
manāgapi na satyātma mṛgatṛṣṇāmbuvatsthitam || 42 ||
[Analyze grammar]

rathastvasyāḥ smṛtaḥ prāṇaḥ kalanāyā munīśvara |
yatra prāṇamaruttatra mananaṃ paritiṣṭhati || 43 ||
[Analyze grammar]

yatra sthitaiṣā kalanā tadeva paricopati |
yatprayāti vanaṃ vātyā tadeva parighūrṇate || 44 ||
[Analyze grammar]

manasyākāśasaṃlīne na prāṇaḥ paricopati |
tejasyasattāmāyāte na rūpamiva rājate || 45 ||
[Analyze grammar]

prāṇe praśānte manute na mano'ntarmanāgapi |
vātyāyāmupaśāntāyāṃ na rajo hi vikampate || 46 ||
[Analyze grammar]

yatra prāṇamarud yāti manastatraiva tiṣṭhati |
yatra yatrānusarati rathastatraiva sārathiḥ || 47 ||
[Analyze grammar]

prāṇasampreritaṃ cittaṃ yāti deśāntaraṃ kṣaṇāt |
kṣepaṇonmuktapāṣāṇa iva tannānyathā javi || 48 ||
[Analyze grammar]

yatra puṣpaṃ tatra gandho yatrāgnistatra coṣṇatā |
yatra prāṇo manastatra yatrendustatra tadruciḥ || 49 ||
[Analyze grammar]

saṃvittiḥ pavanaspandānnāḍīsaṃsparśataḥ svataḥ |
saṃvitteḥ sphāratā cittamatastatprāṇakoṭare || 50 ||
[Analyze grammar]

sarvatra vidyate saṃvidvyomasvacchā jaḍājaḍe |
kṣubhyatīva tu sā prāṇaspandādityanubhūyate || 51 ||
[Analyze grammar]

sattāmātrasvarūpeṇa jaḍeṣu samavasthitā |
prāṇasambodhitodeti vedanātmatayājaḍe || 52 ||
[Analyze grammar]

nānāsphārasamullāsairyaḥ pūrvaṃ parivalgitaḥ |
prāṇo'tīte tu manane sa evāśu na copati || 53 ||
[Analyze grammar]

puryaṣṭake citparamā sve mune pratibimbati |
ādarśa eva pratimā dṛśyate nopalādiṣu || 54 ||
[Analyze grammar]

manaḥ puryaṣṭakaṃ viddhi sarvakāryaikakāraṇam |
tadeva bhedaiḥ kathitamanyaiḥ svāśayakalpitaiḥ || 55 ||
[Analyze grammar]

yasmādudeti phalamākuladṛśyajālaṃ tattanna vastvitaradityanubhūtamuccaiḥ |
tasmānmano viparivarti hi dehadṛṣṭyā sarvaṃ tu tatparamavastviti viddhi tattvam || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 35

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: