Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

harasamāgamo nāma sargaḥ |
trayastriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktavantamatrāsau gaurī bhagavatī giram |
māmuvāca jaganmātā māteva tanayaṃ priyam || 1 ||
[Analyze grammar]

devī |
bhagavanbhavatā brūhi bhūrisaubhāgyabhāginī |
pativratānāṃ prathamā kva kṛtārundhatī priyā || 2 ||
[Analyze grammar]

uttiṣṭhānaya tāmasmādāśramānmacchramāpahāt |
tayā saha kathāścitrāḥ karomyekavayasyayā || 3 ||
[Analyze grammar]

ityukte tatra pārvatyā mayā sā gṛhiṇī svayam |
gatvoddeśaṃ tamevāśu samānītā samāśayā || 4 ||
[Analyze grammar]

arundhatyā samaṃ kṛtvā lalanācāramakṣatam |
svakāryaikaparā gaurī babhūva parinirvṛtā || 5 ||
[Analyze grammar]

ahamasmin kṣaṇe buddhyā rāma cintitavānidam |
avyagro matprasannaśca labdho'yaṃ bhagavānmayā || 6 ||
[Analyze grammar]

kamenaṃ parameśānaṃ sarvajñānamahārṇavam |
paripṛcchāmi sandehamindubhūṣitaśekharam || 7 ||
[Analyze grammar]

iti sañcintya sa gururidaṃ pṛṣṭo mayānagha |
śṛṇu vakṣyāmi te sarvaṃ yaduktaṃ candramaulinā || 8 ||
[Analyze grammar]

bhagavanbhūtabhavyeśa sarvakāraṇakāraṇa |
bhavatprasādenedaṃ me dhārṣṭyamabhyāgataṃ sphuṭam || 9 ||
[Analyze grammar]

pṛcchāmi tvā mahādeva yadahaṃ tattvamāśu me |
brūhi prasannayā buddhyā tyaktodvegamanāmaya || 10 ||
[Analyze grammar]

sarvapāpakṣayakaraṃ sarvakalyāṇavardhanam |
devārcanavidhānaṃ me satyaṃ brūhi maheśvara || 11 ||
[Analyze grammar]

īśvaraḥ |
śṛṇu brahmanvaramidaṃ devārcanamanuttamam |
vadāmi mucyase yena kṛtena sakṛdeva hi || 12 ||
[Analyze grammar]

kaccit vetsi mahādevo devaḥ kaḥ syāditi dvija |
na devaḥ puṇḍarīkākṣo na ca devastrilocanaḥ || 13 ||
[Analyze grammar]

na devaḥ kamalodbhūto na devastridaśeśvaraḥ |
na devaḥ pavano nārko nānalo na niśākaraḥ || 14 ||
[Analyze grammar]

na brāhmaṇo nāvanipo nāhaṃ na tvaṃ dvijottama |
na devo deharūpo'sti na devaścitrarūpadhṛt || 15 ||
[Analyze grammar]

na devaḥ kalanārūpī nāpi devo bhavenmatiḥ |
akṛtrimamanādyantaṃ vedanaṃ deva ucyate || 16 ||
[Analyze grammar]

ākārādiparicchinnamiti vastuni tatkutaḥ |
akṛtrimamanādyantaṃ vedanaṃ cicchivaṃ viduḥ || 17 ||
[Analyze grammar]

tadeva devaśabdena kathyate tatprapūjayet |
tadevāsti yataḥ sarvaṃ sattāsattātmarūpadhṛt || 18 ||
[Analyze grammar]

ajñātaśivatattvānāmākārādyarcanaṃ kṛtam |
yojanādhvanyaśaktasya krośādhvā parikalpyate || 19 ||
[Analyze grammar]

iyattādiparicchinnaṃ rudrādeḥ prāpyate phalam |
akṛtrimamanādyantaṃ phalamānanda ātmanaḥ || 20 ||
[Analyze grammar]

akṛtrimaphalaṃ tyaktvā yaḥ kṛtrimaphalaṃ vrajet |
sa tyaktamandāravanaḥ kārañjaṃ yāti kānanam || 21 ||
[Analyze grammar]

bodhaḥ sāmyaṃ śama iti puṣpāṇyagryāṇi tatra vai |
śivaṃ cinmātramakalamātmānamamalaṃ viduḥ || 22 ||
[Analyze grammar]

śamabodhādibhiḥ puṣpairdeva ātmā yadarcyate |
tattaddevārcanaṃ viddhi nākārārcanamarcanam || 23 ||
[Analyze grammar]

ātmasaṃvittirūpaṃ tu tyaktvā devārcanaṃ janāḥ |
kṛtrimārcāsu ye saktāściraṃ kleśaṃ bhajanti te || 24 ||
[Analyze grammar]

jñātajñeyā hi ye santo bālakrīḍopamaṃ na te |
ātmadhyānādṛte brahman kurvate devapūjanam || 25 ||
[Analyze grammar]

ātmaiva devo bhagavāñchivaḥ paramakāraṇam |
jñānārcanenāvirataṃ pūjanīyaḥ sa sarvadā || 26 ||
[Analyze grammar]

tvametaccetanākāśamātmānaṃ jīvamavyayam |
svabhāvaṃ viddhi na tvanyatpūjyapūjātmapūjanam || 27 ||
[Analyze grammar]

cetanākāśamātrātma yathā jagadidaṃ prabho |
yathā ca cetanasyaiva jīvāditvaṃ taducyatām || 28 ||
[Analyze grammar]

cidvyomaiva kilāstīha pārāvāravivarjitam |
sarvatrāsambhavaccetyaṃ yatkalpānteṣu śiṣyate || 29 ||
[Analyze grammar]

tad yatsvayaṃ prakacati tasya svakacanasya tu |
svayaṃ saṃviditaṃ nāma tenedaṃ jagadityalam || 30 ||
[Analyze grammar]

ityevaṃ svapnapuravajjagadbhāti cidātmakam |
evaṃ cidvyomamātrātma jagadacchaṃ na bhittimat || 31 ||
[Analyze grammar]

atyantāsambhavaccetyadṛṣṭi cidvyomamātrakam |
cittvātkacati sargādau yattajjagaditi smṛtam || 32 ||
[Analyze grammar]

tasmātsvapnapurākāraṃ yadidaṃ bhāsate jagat |
tatra cidvyomamātrātmanyanyatā nāma kā kutaḥ || 33 ||
[Analyze grammar]

cinmātrameva girayaścinmātraṃ jagadambaram |
cinmātramātmā jīvaśca cinmātraṃ bhūtasantatiḥ || 34 ||
[Analyze grammar]

cidvyomamātrāditaratsargādau sargavedane |
bhinnaṃ svapnapure cāṅga kiṃ sambhavati kathyatām || 35 ||
[Analyze grammar]

ākāśaṃ paramākāśaṃ brahmākāśaṃ jagaccitiḥ |
iti paryāyanāmāni tarupādapavṛkṣavat || 36 ||
[Analyze grammar]

etacca svapnasaṅkalpamāyādiṣvanubhūyate |
tadā kila cidākāśameva bhāti jagattayā || 37 ||
[Analyze grammar]

yathaitatsaṃvidākāśaṃ svapne bhāti jagadvapuḥ |
tathedaṃ jāgradākhye'pi svapne bhāti tadeva naḥ || 38 ||
[Analyze grammar]

yathā svapnapure citkhaṃ varjayitvetaratkvacit |
na kiñcitsambhavatyaṅga jagatyevamihāditaḥ || 39 ||
[Analyze grammar]

yato na sambhavatyanyaccedaṃ kiñcittato'khilam |
cittvaṃ sacetyamapyetadacetyaṃ sajjagatsthitam || 40 ||
[Analyze grammar]

yathā cidvyomamātrātma svapne ghaṭapaṭādikam |
sargādāveva sargo'yaṃ tathā cidvyomamātrakam || 41 ||
[Analyze grammar]

śuddhasaṃvittimātratvādṛte'nyatsvapnapattane |
yathā na vidyate kiñcittathāsminbhuvanatraye || 42 ||
[Analyze grammar]

yāḥ kāścana dṛśo ye ye bhāvābhāvāḥ kilāgamāḥ |
sadeśakālacittāstatsarvaṃ cidvyomamātrakam || 43 ||
[Analyze grammar]

sa eṣa devaḥ kathito yaḥ paraḥ paramārthataḥ |
yastvaṃ yo'hamaśeṣaṃ vā jagadeva ca yo'khilam || 44 ||
[Analyze grammar]

sarvasya bhūtajātasya jagato'nyasya te mama |
deho hi cetanākāśaṃ paramātmaiva netarat || 45 ||
[Analyze grammar]

saṅkalpane svapnapure śarīraṃ cidvyomato'nyanna yathāsti kiñcit |
tatheha sarge prathamaikasargānmune prabhṛtyasti na rūpamanyat || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 33

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: