Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vasiṣṭhāśramavarṇanaṃ nāma sargaḥ |
dvātriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
etasmin samaye tatra yāmārdhe prathame gate |
samādhiṃ tanutāṃ nītvā sthito'haṃ bāhyalagnadṛk || 1 ||
[Analyze grammar]

apaśyaṃ kānane tejo jhagityeva samutthitam |
mandarāhananoddhūtakṣubdhakṣīrodabhāsuram || 2 ||
[Analyze grammar]

śubhrābhraśatasaṅkāśaṃ nṛtyadindugaṇopamam |
caṇḍānilabaloddhūtaṃ himarāśimivācalam || 3 ||
[Analyze grammar]

yugāntatāpagalitaṃ susphāṭikamivācalam |
nāvanītamivāmbhodaṃ ketakaughamivotthitam || 4 ||
[Analyze grammar]

śaṅkhaśauklyamivoḍḍīnaṃ śubhrābhramiva sambhṛtam |
kṣīraphenamivotphālaṃ muktāsāramivoddhatam || 5 ||
[Analyze grammar]

gaṅgātaraṅgabharavatpraviṣṭaṃ kandarāntaram |
piṇḍahāryaṃ sudadhivacchārvaṃ hāsamivātatam || 6 ||
[Analyze grammar]

prakaṭīkṛtadiktejastadālokya mayā smayāt |
antaḥprakāśaśālinyā buddhidṛṣṭyāvalokitam || 7 ||
[Analyze grammar]

yāvatpaśyāmi taṃ sānuṃ līlayaiva yadṛcchayā |
viharan svagirau hṛdye tāvaccandrakalādharaḥ || 8 ||
[Analyze grammar]

pāścātyagulmāntaritagaṇajālopamālitaḥ |
gaurīkarārpitakaro nandiprotsāritāgragaḥ || 9 ||
[Analyze grammar]

paścātparikrāntavṛṣaḥ sarvarātricarāvṛtaḥ |
kalhāradāmavalito mandārakṛtaśekharaḥ || 10 ||
[Analyze grammar]

jaṭāmaulīndukaliko bhogīndrakṛtakuṇḍalaḥ |
calattuṣāraśailābhaḥ sarvasaṅkalpitārthadaḥ || 11 ||
[Analyze grammar]

manodṛṣṭaḥ sa bhagavānmanasaiva tato mayā |
dattamandārapuṣpeṇa praṇatenābhivanditaḥ || 12 ||
[Analyze grammar]

iti kṛtvā mayā dehaḥ paryaṅkaśayanādayam |
kṣaṇādutthāpitastasmādbhūteneva mahāśavaḥ || 13 ||
[Analyze grammar]

śiṣyānudbodhya tatrasthān gṛhītvārghaṃ susaṃyataḥ |
agamaṃ lokanāthasya dṛṣṭipūtamahaṃ puraḥ || 14 ||
[Analyze grammar]

tatra puṣpāñjaliṃ dattvā dūrādeva trilocanaḥ |
dattārgheṇa mayā devaḥ sa praṇamyābhivanditaḥ || 15 ||
[Analyze grammar]

tataścandraprabhāmṛdvyā ṛjvyā śītalayā tayā |
dṛśā sarvārtihāriṇyā saraṇyā śāśvate pade || 16 ||
[Analyze grammar]

ahamālokya devena candrārdhakṛtamaulinā |
puṣpasānūpaviṣṭena proktaḥ smitasitākṣaram || 17 ||
[Analyze grammar]

īśvaraḥ |
ānayārghyaṃ tathā pādyaṃ brahman svāgatamastu te |
āśramātithayaḥ prāptā vayamadya tavānagha || 18 ||
[Analyze grammar]

ghanābhirāmaśālinyā satataṃ śamaśāntayā |
muditodārayā brahmaṃstapolakṣmyā virājase || 19 ||
[Analyze grammar]

āgacchopaviśāsmiṃstvamakṛtrimadalāsane |
mṛdau sānusamudbhūte puṇyasañcayapāvane || 20 ||
[Analyze grammar]

iti proktavate tasmai niśeśārdhārdhadhāriṇe |
arghaṃ puṣpaṃ tathā pādyaṃ samupetyārpitaṃ mayā || 21 ||
[Analyze grammar]

pādayorhastayoścaiva tanvāṃ cāsya svayambhuvaḥ |
mandārapuṣpāvalayo vikīrṇā bahavaḥ puraḥ || 22 ||
[Analyze grammar]

tato bhagavatī gaurī tādṛśyaiva saparyayā |
sampūjitā sakhīyuktā gaṇamaṇḍalikā tathā || 23 ||
[Analyze grammar]

gṛhītavantau tau tāṃ me saparyāmādarātprabhū |
bhaktipraṇayino rāma pārvatīparameśvarau || 24 ||
[Analyze grammar]

pūjānte pūrṇaśītāṃśuraśmiśītalayā girā |
tatropaviṣṭaṃ provāca māmathendukalādharaḥ || 25 ||
[Analyze grammar]

īśvaraḥ |
brahmanpraśamaśālinyaḥ prāptaviśrāntayaḥ pare |
kaccitkalyāṇakāriṇyaḥ saṃvidaste sthitāḥ pade || 26 ||
[Analyze grammar]

kaccitkamalakalhārakumudānayanakṣamāḥ |
tavāntevāsino brahmannīrujastvadanuvratāḥ || 27 ||
[Analyze grammar]

balibhāgabhujāṃ kaccidbhagavanbhavadāśrame |
kuśalaṃ mugdhamugdhānāṃ mṛgāṇāṃ matpriyādṛśām || 28 ||
[Analyze grammar]

kaccinmandārakusumānyete mandārapādapāḥ |
tavāsmadādipūjārthaṃ samprayacchanti sūnnatāḥ || 29 ||
[Analyze grammar]

kaccinmandākinī puṇyaṃ tava snānopayogikam |
ekayā vāhalatayā dadātyutpalapaṅkajam || 30 ||
[Analyze grammar]

asamañjasaceṣṭāsu nityaṃ ceṣṭāsu me'nagha |
api madgaṇalīlāsu muninātha na khidyase || 31 ||
[Analyze grammar]

tiṣṭhantamiha śailendre vipināraṇyavāsinaḥ |
api nodvejayanti tvāṃ dhaneśānucarā mune || 32 ||
[Analyze grammar]

durvṛttaghanayakṣaughe vipra lolaniśācare |
vasato'smin gireḥ kukṣāvapyanudvegitāsti te || 33 ||
[Analyze grammar]

evaṃvādini deveśe sarvalokaikakāraṇe |
girānunayaśālinyā mayoktaṃ raghunandana || 34 ||
[Analyze grammar]

tryakṣānusmṛtikalyāṇavatāmiha maheśvara |
na kiñcidapi duṣprāpaṃ na ca kāścana bhītayaḥ || 35 ||
[Analyze grammar]

tvadanusmaraṇānandaparipūrṇitacetasaḥ |
na te santi jagatkośe praṇatiṃ ye na bibhrati || 36 ||
[Analyze grammar]

te deśāste janapadāstā diśaste ca parvatāḥ |
tvadanusmaraṇaikāntadhiyo yatra narāḥ sthitāḥ || 37 ||
[Analyze grammar]

phalaṃ bhūtasya puṇyasya vartamānasya secanam |
tarorivaiṣyato bījaṃ tvadanusmaraṇaṃ prabho || 38 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca saphalaṃ yena nāma tat |
kālatritayakalyāṇaṃ tvadanusmaraṇaṃ prabho || 39 ||
[Analyze grammar]

paramaṃ manaso mitraṃ sarvāpatprasarāpaham |
sarvasampallatāsekastvadanusmaraṇaṃ prabho || 40 ||
[Analyze grammar]

mahāmahimnāṃ mahatāṃ mahitānāṃ ca karmaṇām |
kāraṇaṃ kāraṇānāṃ vai tvadanusmaraṇaṃ prabho || 41 ||
[Analyze grammar]

vivekapayasāmabdhiḥ puṇyaratnākaraḥ paraḥ |
ajñānatimirārkaughastvadanusmaraṇaṃ prabho || 42 ||
[Analyze grammar]

jñānāmṛtaughakalaśo dhṛtijyotsnāniśākaraḥ |
apavargapuradvāraṃ tvadanusmaraṇaṃ prabho || 43 ||
[Analyze grammar]

tṛṣṇālatāyāḥ paraśurdhairyāmbhodharaparvataḥ |
dainyadurvanadāvāgnistvadanusmaraṇaṃ prabho || 44 ||
[Analyze grammar]

jayatyābhāsitāśeṣacittasaṃsāramaṇḍapaḥ |
apūrvaḥ paramo dīpastvadanusmaraṇaṃ prabho || 45 ||
[Analyze grammar]

tvadanusmaraṇodāracintāmaṇimatā mayā |
sarvāsāmāpadāṃ mūrdhni dattaṃ bhūtapate padam || 46 ||
[Analyze grammar]

sakaladuḥkhabhayāpahara prabho kṣaṇamapīha mayāsi na cetasā |
varada vīra maheśvara vismṛtaḥ sukhamato nivasāmi bhavāniva || 47 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 32

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: