Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍopākhyāne prāṇasamādhivarṇanaṃ nāma sargaḥ |
saptaviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
eṣā hi citi viśrāntirmayā prāṇasamādhinā |
krameṇānena samprāptā svayamātmani nirmale || 1 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya saṃsthito'smi mahāmune |
na calāmi nimeṣāṃśamapi merurivācalaḥ || 2 ||
[Analyze grammar]

gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā |
svapne'pi na calatyeṣa susamādhirmamātmani || 3 ||
[Analyze grammar]

nityānityāsu lolāsu jagatsthitiṣu saṃsthitaḥ |
antarmukho'smi tiṣṭhāmi svayamevātmanātmani || 4 ||
[Analyze grammar]

api saṃrudhyate vāyurapi vā salilaṃ gateḥ |
naitasmātsusamādhānānniruddhaṃ saṃsmarāmyaham || 5 ||
[Analyze grammar]

prāṇāpānānusaraṇātparamātmāvalokanāt |
aśokamanuyāto'smi padamādyaṃ mahātapaḥ || 6 ||
[Analyze grammar]

ā mahāpralayādbrahmannunmajjananimajjane |
ayamadyāpi bhūtānāṃ paśyañjīvāmi dhīradhīḥ || 7 ||
[Analyze grammar]

na bhūtaṃ na bhaviṣyacca cintayāmi kadācana |
dṛṣṭimālambya tiṣṭhāmi vartamānāmihātmanaḥ || 8 ||
[Analyze grammar]

yathāprāpteṣu kāryeṣu parityaktaphalaiṣaṇaḥ |
suṣuptasamayā buddhyā paritiṣṭhāmi kevalam || 9 ||
[Analyze grammar]

bhāvābhāvamayīṃ cintāmīhitānīhitānvitām |
vimucyātmani tiṣṭhāmi ciraṃ jīvāmyanāmayaḥ || 10 ||
[Analyze grammar]

prāṇāpānasamāyogasamayaṃ samanusmaran |
svayamātmani tuṣyāmi tenāsmi cirajīvitaḥ || 11 ||
[Analyze grammar]

idamadya mayā labdhamidaṃ lapsyāmi sundaram |
iti cintā na me tena ciraṃ jīvāmyanāmayaḥ || 12 ||
[Analyze grammar]

na staumi na ca nindāmi kvacitkiñcitkadācana |
ātmano'nyasya vā sādho tena jīvāmyanāmayaḥ || 13 ||
[Analyze grammar]

na tuṣyati śubhaprāptau nāśubheṣvapi khidyate |
mano mama samaṃ nityaṃ tena jīvāmyanāmayaḥ || 14 ||
[Analyze grammar]

paramaṃ tyāgamālambya sarvameva sadaiva hi |
jīvitādi mayā tyaktaṃ tena jīvāmyanāmayaḥ || 15 ||
[Analyze grammar]

praśāntacāpalaṃ vītaśokamastasamīhitam |
mano mama mune śāntaṃ tena jīvāmyanāmayaḥ || 16 ||
[Analyze grammar]

kāṣṭhaṃ vilāsinīṃ śailaṃ tṛṇamagniṃ himaṃ nabhaḥ |
samaṃ sarvatra paśyāmi tena jīvāmyanāmayaḥ || 17 ||
[Analyze grammar]

kimadya mama samprāptaṃ prātarvā bhavitā punaḥ |
iti cintājvaro nāsti tena jīvāmyanāmayaḥ || 18 ||
[Analyze grammar]

jarāmaraṇaduḥkheṣu rājyalābhasukheṣu ca |
na bibhemi na hṛṣyāmi tena jīvāmyanāmayaḥ || 19 ||
[Analyze grammar]

ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyataḥ |
iti brahmanna jānāmi tena jīvāmyanāmayaḥ || 20 ||
[Analyze grammar]

āharanviharaṃstiṣṭhannuttiṣṭhannucchvasan svapan |
deho'hamiti no vedmi tena jīvāmyanāmayaḥ || 21 ||
[Analyze grammar]

imaṃ saṃsāramārambhaṃ suṣuptavadavasthitaḥ |
asantamiva paśyāmi tena jīvāmyanāmayaḥ || 22 ||
[Analyze grammar]

yathākālamupāyātāvarthānarthau samau mama |
hastāviva śarīrasthau tena jīvāmyanāmayaḥ || 23 ||
[Analyze grammar]

apāriplavayā ṛjvyā sudṛśā snigdhamugdhayā |
ṛju paśyāmi sarvatra tena jīvāmyanāmayaḥ || 24 ||
[Analyze grammar]

āpādamastakānte'sminna dehe mamatā mama |
tyaktāhaṅkārapaṅkasya tena jīvāmyanāmayaḥ || 25 ||
[Analyze grammar]

yatkaromi yadaśnāmi tattyaktvā tadvato'pi me |
mano naiṣkarmyamādatte tena jīvāmyanāmayaḥ || 26 ||
[Analyze grammar]

yadā yadā mune kiñcidvijānāmi tadā tadā |
natimāyāmi nauddhatyaṃ tena jīvāmyanāmayaḥ || 27 ||
[Analyze grammar]

karomīśo'pi nākrāntiṃ paritapye na kheditaḥ |
daridro'pi na vāñchāmi tena jīvāmyanāmayaḥ || 28 ||
[Analyze grammar]

naśyadrūpe śarīre'sminnanaṣṭātmā cidāspadaḥ |
bhūtavṛndaṃ hasāmyārāttena jīvāmyanāmayaḥ || 29 ||
[Analyze grammar]

āśāpāśavinunnāyāścittavṛtteḥ samāhitaḥ |
saṃsparśaṃ na dadāmyantastena jīvāmyanāmayaḥ || 30 ||
[Analyze grammar]

asattāṃ jagataḥ sattāmātmanaḥ karabilvavat |
suptaḥ prabuddhaḥ paśyāmi tena jīvāmyanāmayaḥ || 31 ||
[Analyze grammar]

kṣīṇaṃ bhinnaṃ ślathaṃ jīrṇaṃ kṣubdhaṃ kṣuṇṇaṃ kṣayaṃ gatam |
paśyāmi navavatsarvaṃ tena jīvāmyanāmayaḥ || 32 ||
[Analyze grammar]

sukhito'smi sukhāsakte duḥkhito duḥkhite jane |
sarvasya priyamitraṃ ca tena jīvāmyanāmayaḥ || 33 ||
[Analyze grammar]

āpadyacaladhīro'smi jaganmitraṃ ca sampadi |
bhāvābhāveṣu naivāsmi tena jīvāmyanāmayaḥ || 34 ||
[Analyze grammar]

nāhamasmi na cānyo me nāhamanyasya kasyacit |
iti me bhāvitaṃ cetastena jīvāmyanāmayaḥ || 35 ||
[Analyze grammar]

ahaṃ jagadahaṃ vyoma deśakālakramāvaham |
ahaṃ kriyeti me buddhistena jīvāmyanāmayaḥ || 36 ||
[Analyze grammar]

ghaṭaściccitpaṭaścitkhaṃ cidvaṭaśśakaṭaśca cit |
citsarvamiti me bhāvastena jīvāmyanāmayaḥ || 37 ||
[Analyze grammar]

ityahaṃ muniśārdūla trilokīkamalālikaḥ |
bhusuṇḍanāmā kākolaḥ kathitaścirajīvitaḥ || 38 ||
[Analyze grammar]

brahmārṇave vilulitaṃ trijagattaraṅgamutpādanāśavibhavena vibhinnarūpam |
ālīnamunnamitamākuladṛśyadṛśyamālokayanprakalayaṃśca ciraṃ sthito'smi || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 27

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: