Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍopākhyāne prāṇavicāro nāma sargaḥ |
ṣaḍviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
jānannapi mune sarvaṃ kiṃ māṃ pṛcchasi līlayā |
yathāpṛṣṭamahaṃ vacmi tatrāpi śṛṇu me vacaḥ || 1 ||
[Analyze grammar]

prāṇo'yamaniśaṃ brahman spandaśaktiḥ sadāgatiḥ |
sabāhyābhyantare dehe prāṇo'yamupari sthitaḥ || 2 ||
[Analyze grammar]

apāno'pyaniśaṃ brahman spandaśaktiḥ sadāgatiḥ |
sabāhyābhyantare dehe tvapāno'yamavāksthitaḥ || 3 ||
[Analyze grammar]

jāgrataḥ svapataścaiva prāṇāyāmo'yamuttamaḥ |
pravartate yastajjñasya taṃ tāvacchreyase śṛṇu || 4 ||
[Analyze grammar]

bāhyonmukhatvaṃ prāṇānāṃ yaddhṛdambhojakoṭarāt |
svairamevāttayatnānāṃ taṃ dhīrā recakaṃ viduḥ || 5 ||
[Analyze grammar]

dvādaśāṅgulaparyantaṃ bāhyamākramatāṃ hṛdaḥ |
prāṇānāmaṅgasaṃsparśo yaḥ sa pūraka ucyate || 6 ||
[Analyze grammar]

bāhyātparāpatatyantarapāne yatnavarjitam |
yo'ṅgaprapūraṇe sparśo vidustamapi pūrakam || 7 ||
[Analyze grammar]

apāne'staṅgate prāṇo yāvannābhyudito hṛdi |
tāvatsā kumbhakāvasthā yogibhiryānubhūyate || 8 ||
[Analyze grammar]

pūrakaḥ kumbhakaścaiva recakaśca dvidhā sthitaḥ |
apānasyodayasthāne dvādaśāntābhidhe bahiḥ || 9 ||
[Analyze grammar]

svabhāvātsarvakālasthāḥ somyā yatnavivarjitāḥ |
ye proktāḥ sphāramatibhistāṃstvaṃ śṛṇu mahāmate || 10 ||
[Analyze grammar]

dvādaśāṅgulaparyantādbāhyādabhyuditaḥ prabho |
apānastasya tatraiva svabhāvātpūrakādayaḥ || 11 ||
[Analyze grammar]

mṛdantarasthāniṣpannaghaṭavad yā sthitirbahiḥ |
vyomni nityamapānasya taṃ viduḥ kumbhakaṃ budhāḥ || 12 ||
[Analyze grammar]

bāhyonmukhatvaṃ vāyoryā nāsikāgrāvadhirgatiḥ |
taṃ bāhyapūrakaṃ tvādyaṃ viduryogavido janāḥ || 13 ||
[Analyze grammar]

nāsāgrādapi nirgatya dvādaśāntāvadhirgatiḥ |
yā vāyostaṃ vidurdhīrā aparaṃ bāhyapūrakam || 14 ||
[Analyze grammar]

atraivāstaṅgate prāṇe yāvannāpāna udgataḥ |
tāvatpūrṇāṃ samāvasthāṃ bahissthaṃ kumbhakaṃ viduḥ || 15 ||
[Analyze grammar]

yattadantarmukhatvaṃ syādapānasyodayaṃ vinā |
taṃ bāhyarecakaṃ vidyāccintyamānaṃ vimuktidam || 16 ||
[Analyze grammar]

dvādaśāntād yadutthāya rūpapīvaratā parā |
apānasya bahistattamaparaṃ recakaṃ viduḥ || 17 ||
[Analyze grammar]

bāhyānābhyantarāṃścaitān kumbhakādīnanāratam |
prāṇāpānasvabhāvān svānbuddhvā bhūyo na jāyate || 18 ||
[Analyze grammar]

aṣṭāvete mahābuddhe rātrindivamanusmṛtāḥ |
svabhāvādeva vāyūnāṃ kathitā muktidā mayā || 19 ||
[Analyze grammar]

gacchatastiṣṭhato vāpi jāgrataḥ svapato'pi vā |
ete na rodhamāyānti prakṛtyā hi calo'nilaḥ || 20 ||
[Analyze grammar]

yatkaroti yadaśnāti buddhyaitān samanusmaran |
kumbhakādīnnaraḥ so'ntastatra kartā na kiñcana || 21 ||
[Analyze grammar]

suvyagramasminvyāpāre bāhyaṃ parijahanmanaḥ |
dinaiḥ katipayaireva padamāpnoti kevalam || 22 ||
[Analyze grammar]

etadabhyasyataḥ puṃso bāhye viṣayavṛttiṣu |
na badhnāti ratiṃ cetaśśvadṛtau brāhmaṇo yathā || 23 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya ye sthitāḥ kṛtabuddhayaḥ |
prāptaṃ prāptavyamakhilaṃ tairakhinnāsta eva hi || 24 ||
[Analyze grammar]

tiṣṭhatā gacchatā nityaṃ jāgratā svapatā tathā |
eṣā cetprekṣyate dṛṣṭistanna bandhanamāpyate || 25 ||
[Analyze grammar]

prāṇāpānānusaraṇātprāpte bodhe nirāmaye |
saṃśāntamadamohena svasthenāntarihoṣyate || 26 ||
[Analyze grammar]

sarvārambhāṃstyajan svasthaḥ kurvaṃścāpi budho janaḥ |
prāṇāpānagatīḥ prāpya susvasthaḥ sukhamedhate || 27 ||
[Analyze grammar]

prāṇasyābhyudayo brahmanpadmayantrāddhṛdi sthitāt |
dvādaśāṅgulaparyante prāṇo'staṃ yātyayaṃ bahiḥ || 28 ||
[Analyze grammar]

apānasyodayo bāhyāddvādaśāntānmahāmune |
astaṅgatirathāmbhojayantre hṛdayasaṃsthite || 29 ||
[Analyze grammar]

prāṇo yatrāstamāyāti dvādaśānte nabhaḥpade |
padāttasmādapāno'yamudeti samanantaram || 30 ||
[Analyze grammar]

bāhyākāśonmukhaḥ prāṇo vahatyagniśikhā yathā |
hṛdākāśonmukho'pāno nimne vahati vārivat || 31 ||
[Analyze grammar]

apānaścandramā dehamāpyāyayati bāhyataḥ |
prāṇaḥ sūryo'gniratha vā pacatyantaridaṃ vapuḥ || 32 ||
[Analyze grammar]

prāṇo hi hṛdayākāśaṃ tāpayitvā pratikṣaṇam |
mukhāgragaganaṃ paścāttāpayatyuttamo raviḥ || 33 ||
[Analyze grammar]

apānendurmukhāgre khaṃ pyāyayitvā hṛdambaram |
paścādāpyāyayatyeṣa nimeṣasamanantaram || 34 ||
[Analyze grammar]

apānaśaśino'ntassthāḥ kalāḥ prāṇavivasvatā |
yatra grastāstadāsādya padaṃ bhūyo na śocyate || 35 ||
[Analyze grammar]

prāṇārkasya kalāntassthā yatrāpānahimāṃśunā |
grastā tatpadamāsādya na bhūyo janmabhāṅ manaḥ || 36 ||
[Analyze grammar]

prāṇa evārkatāṃ yāti sabāhyābhyantare'mbare |
āpyāyanakarīṃ paścācchaśitāmadhigacchati || 37 ||
[Analyze grammar]

prāṇa evendutāṃ tyaktvā śarīrāpyāyakāriṇīm |
kṣaṇādāyāti sūryatvaṃ saṃśoṣaṇakaraṃ param || 38 ||
[Analyze grammar]

arkatāṃ samparityajya na yāvaccandratāṃ gataḥ |
prāṇastāvadvicāryāntardeśakālau na śocyate || 39 ||
[Analyze grammar]

hṛdi candrārkayorjñātvā nityamastamayodayam |
ātmano nijamādhāraṃ na bhūyo jāyate manaḥ || 40 ||
[Analyze grammar]

sodayāstamayaṃ senduṃ saraśmiṃ sasamāgamam |
hṛdaye bhāskaraṃ devaṃ yaḥ paśyati sa paśyati || 41 ||
[Analyze grammar]

nākṣīṇaṃ na parikṣīṇaṃ bahissthaṃ siddhaye tamaḥ |
hārdaṃ tu kṣapayeddhvāntaṃ yatkṣaye siddhiruttamā || 42 ||
[Analyze grammar]

bāhye tamasi saṅkṣīṇe lokālokaḥ prajāyate |
hārde tu tamasi kṣīṇe svāloko jāyate paraḥ || 43 ||
[Analyze grammar]

hārdāndhakārakṣayadaṃ parijñātaṃ vimuktidam |
sodayāstamayaṃ yatnātprāṇārkamavalokayet || 44 ||
[Analyze grammar]

apānenduḥ prayātyastaṃ yatra hṛtpadmakoṭare |
padāttasmādudetyantaḥ prāṇārko bahirunmukhaḥ || 45 ||
[Analyze grammar]

apāne'staṅgate prāṇaḥ samudeti hṛdambujāt |
chāyāyāṃ galitāṅgāyāṃ tatraivāśu yathātapaḥ || 46 ||
[Analyze grammar]

prāṇe tvastaṅgate bāhyādapānaḥ prodayetkṣaṇāt |
ātape parito naṣṭe chāyevāśu pade navā || 47 ||
[Analyze grammar]

prāṇajanmāvanau naṣṭamapānaṃ viddhi sanmate |
apānajanmabhūmau ca prāṇaṃ naṣṭamavaihi hi || 48 ||
[Analyze grammar]

astaṅgatavati prāṇe tvapāne'bhyudayonmukhe |
bahiḥkumbhakamālambya ciraṃ bhūyo na śocyate || 49 ||
[Analyze grammar]

apāne'staṅgate prāṇe kiñcidabhyudayonmukhe |
antaḥkumbhakamālambya ciraṃ bhūyo na śocyate || 50 ||
[Analyze grammar]

prāṇarecakamūlasthamapānāpūrakoṭigam |
svasthaṃ kumbhakamabhyasya na bhūyaḥ paritapyate || 51 ||
[Analyze grammar]

apānarecakādhāraṃ prāṇapūrāntasaṃsthitam |
svasaṃsthaṃ kumbhakaṃ dṛṣṭvā na bhūyaḥ paritapyate || 52 ||
[Analyze grammar]

prāṇāpānāv ubhāvantaryatraitau vilayaṃ gatau |
tadālambya padaṃ śāntamātmanā nānutapyate || 53 ||
[Analyze grammar]

prāṇabhakṣyonmukhāpānaṃ deśaṃ kālaṃ ca niṣkalam |
vicārya bahirantarvā na bhūyaḥ pariśocyate || 54 ||
[Analyze grammar]

apānabhakṣaṇaparaṃ prāṇaṃ hṛdi tathā bahiḥ |
deśaṃ kālaṃ ca samprekṣya na bhūyo jāyate manaḥ || 55 ||
[Analyze grammar]

yatra prāṇo hyapānena prāṇenāpāna eva ca |
nigīrṇo bahirantaśca deśau kālau ca paśya tau || 56 ||
[Analyze grammar]

kṣaṇamastaṅgataprāṇamapānodayavarjitam |
ayatnasiddhaṃ bāhyasthaṃ kumbhakaṃ tatpadaṃ viduḥ || 57 ||
[Analyze grammar]

kṣaṇamastaṅgatāpānaḥ prāṇodayavivarjitaḥ |
ayatnasiddho hyantassthaḥ kumbhakaḥ paramaṃ padam || 58 ||
[Analyze grammar]

etattadātmano rūpaṃ śuddhaiṣā sā paraiva cit |
etatsadasadābhāsametatprāpya na śocyate || 59 ||
[Analyze grammar]

puṣpasyāntarivāmodaṃ prāṇasyāntaravasthitam |
na ca prāṇaṃ na cāpānaṃ cidātmānamupāsmahe || 60 ||
[Analyze grammar]

prāṇakṣayapadāntasthamapānakṣayakoṭigam |
apānaprāṇayormadhyaṃ cidātmānamupāsmahe || 61 ||
[Analyze grammar]

prāṇasya prāṇanaṃ proccaiḥ paraṃ jīvasya jīvitam |
dehasya dhāraṇaṃ dhuryaṃ cidātmānamupāsmahe || 62 ||
[Analyze grammar]

yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
yaśca sarvamayo nityaṃ cidātmānamupāsmahe || 63 ||
[Analyze grammar]

ālokālokanaṃ puṇyaṃ sarvapāvanapāvanam |
bhāvābhāvanamanyūnaṃ cidātmanamupāsmahe || 64 ||
[Analyze grammar]

parasparopasaṅghaṭṭe hṛdaye marutoḥ sthitam |
bahirantastathākāśe cidātmanamupāsmahe || 65 ||
[Analyze grammar]

apāno'staṅgato yatra prāṇo nābhyuditaḥ kṣaṇam |
kalākalaṅkarahitaṃ taccittattvamupāsmahe || 66 ||
[Analyze grammar]

nāpāno'bhyudito yatra prāṇaścāstamupāgataḥ |
nāsāgragaganāvartaṃ taccittattvamupāsmahe || 67 ||
[Analyze grammar]

prāṇāpānodbhavasthāne bāhyābhyantarasaṃsthite |
ye dve yogipadādhāraṃ taccittattvamupāsmahe || 68 ||
[Analyze grammar]

prāṇāpānarathārūḍhamaprāṇāpānamātatam |
yacchaktirūpaṃ śaktīnāṃ taccittattvamupāsmahe || 69 ||
[Analyze grammar]

hṛtprāṇakumbhakaṃ devaṃ bahiścāpānakumbhakam |
pūrakāṃśavimṛṣṭaṃ yattaccittattvamupāsmahe || 70 ||
[Analyze grammar]

prāṇāpānaparāmarśasattārūpāvabodhakam |
yatprāpyaṃ prāṇamananāttaccittattvamupāsmahe || 71 ||
[Analyze grammar]

yatprāṇapavanaspando yatspandānandakāraṇam |
kāraṇaṃ kāraṇānāṃ yattaccittattvamupāsmahe || 72 ||
[Analyze grammar]

yadakhilakalanākalaṅkahīnaṃ parivalitaṃ ca sadā kalāgaṇena |
anubhavavibhavaṃ padaṃ tadagryaṃ sakalasurāvanataṃ paraṃ prapadye || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 26

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: