Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍopākhyāne samādhānasaṅkalpaikanirākaraṇaṃ nāma sargaḥ |
pañcaviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
ekaiva kevalaṃ dṛṣṭiranapāyā gatabhramā |
vidyate sarvavicchreṣṭha sarvaśreṣṭhā samunnatā || 1 ||
[Analyze grammar]

ātmacintā samastānāṃ duḥkhānāmantakāriṇī |
cirasambhṛtasantaptasaṃsāraśramahāriṇī |
niṣkalaṅkamanomārgavipulāṅganacāriṇī || 2 ||
[Analyze grammar]

tayā samastaduḥkhānāṃ sattānarthavilāsinām |
jyotsnayevāndhakārāṇāmalamantaḥ prajāyate || 3 ||
[Analyze grammar]

sā svātmacintā bhagavan sarvasaṅkalpavarjitā |
yuṣmadādiṣu suprāpā duṣprāpaivāsmadādiṣu || 4 ||
[Analyze grammar]

samastakalanātītaṃ parāṃ koṭimupāśritam |
padamāsādayantvetatkathaṃ sāmānyabuddhayaḥ || 5 ||
[Analyze grammar]

ātmacintāvilāsinyastvasyāḥ sakhyo mahāmate |
kiñcitsāmyamupāyātā vidyante śaśiśītalāḥ || 6 ||
[Analyze grammar]

ātmacintāsamānānāṃ vividhānāṃ munīśvara |
ātmacintāvayasyānāṃ madhyādekatamā mayā || 7 ||
[Analyze grammar]

sarvaduḥkhakṣayakarī sarvasaubhāgyavardhinī |
kāraṇaṃ jīvitasyeyaṃ prāṇacintā samāśritā || 8 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktavantaṃ vihagaṃ bhusuṇḍaṃ punarapyaham |
jānannapīdamavyagraḥ pṛṣṭavān krīḍayā punaḥ || 9 ||
[Analyze grammar]

sarvasaṃśayavicchedinnatyantacirajīvita |
yathārthaṃ brūhi me sādho prāṇacintā kimucyate || 10 ||
[Analyze grammar]

bhusuṇḍaḥ |
sarvavedāntavettāsi sarvasaṃśayanāśakaḥ |
māmetatparihāsārthaṃ mune pṛcchasi vāyasam || 11 ||
[Analyze grammar]

atha vā bhavatāmeva bhavadbhyaḥ pariśikṣitam |
punaḥ pratyuccarāmīdaṃ kā me kṣatirupasthitā || 12 ||
[Analyze grammar]

bhusuṇḍajīvitakaraṃ bhusuṇḍasyātmalābhadam |
śṛṇu prāṇasamādhānaṃ kathyamānamidaṃ mayā || 13 ||
[Analyze grammar]

paśyedaṃ bhagavaṃstāvaddehagehaṃ manoramam |
tripradhānamahāsthūṇaṃ navadvārasamāvṛtam || 14 ||
[Analyze grammar]

puryaṣṭakakalatreṇa tanmātrasvajanena ca |
ahaṅkāragṛhasthena sarvataḥ paripālitam || 15 ||
[Analyze grammar]

antassuṣirasatkarṇaśaṣkulīcandraśālikam |
śiroruhācchādanavadvipulākṣagavākṣakam || 16 ||
[Analyze grammar]

āsyapradhānasaddvāraṃ bhujapārśvopamandiraṃ |
dantāliketakasragbhirbhūṣitadvārakoṭaraṃ || 17 ||
[Analyze grammar]

anārataraṭadrūparasanādvārapālakam |
aṅgulīlokavalitapādālindakṛtasthiti || 18 ||
[Analyze grammar]

raktamāṃsarasādigdhasnāyusantativeṣṭitam |
sthūlāsthikāṣṭhasadbandhaṃ sukuḍyaṃ supramārjitam || 19 ||
[Analyze grammar]

īdṛśasyāsya dehasya gehasya munināyaka |
suṣire komale madhye pārśukābhittimālite || 20 ||
[Analyze grammar]

padmayugmamayaṃ yantramasthimāṃsamayaṃ mṛdu |
ūrdhvādhonālamanyo'nyamilatkośaṃ lasaddalam || 21 ||
[Analyze grammar]

satataspandarūpeṇa sakalākāśacāriṇā |
tasya yantrasya pattrāṇi mṛdūnyāttāni vāyunā || 22 ||
[Analyze grammar]

lasatsu teṣu pattreṣu sa marutparivardhate |
vātāhatalatāpattrajāle bahirivābhitaḥ || 23 ||
[Analyze grammar]

vṛddhiṃ gato'sau pavanaḥ kṛtvātmānamanekadhā |
ūrdhvādho dikṣu cānyāsu dehe'sminprasaratyatha || 24 ||
[Analyze grammar]

prāṇāpānasamānādyaistataḥ sa hṛdayānilaḥ |
saṅketaiḥ procyate tajjñairvicitrācāraceṣṭitaḥ || 25 ||
[Analyze grammar]

hṛtpadmayantrakuharātsamastāḥ prāṇaśaktayaḥ |
ūrdhvādhaḥ prasṛtā dehe candrabimbādivāṃśavaḥ || 26 ||
[Analyze grammar]

yāntyāyānti vivalganti haranti viharanti ca |
utpatanti patantyāśu tā etāḥ prāṇaśaktayaḥ || 27 ||
[Analyze grammar]

sa eṣa hṛtpadmagataḥ prāṇa ityucyate budhaiḥ |
asya kācinmune śaktiḥ praspandayati locane || 28 ||
[Analyze grammar]

kācitsparśamupādatte kācidvahati nāsayā |
kācidannaṃ jarayati kācidvakti vacāṃsi ca || 29 ||
[Analyze grammar]

bahunātra kimuktena sarvameva śarīrake |
karoti bhagavānvāyuryantrehāmiva yāntrikaḥ || 30 ||
[Analyze grammar]

tatrordhvādho dvisaṅketau prasṛtāvanilau mune |
prāṇāpānāviti khyātau prakaṭau tau varānilau || 31 ||
[Analyze grammar]

tayoranusarannityaṃ mune gatimahaṃ sthitaḥ |
śītoṣṇavapuṣornityaṃ nityamambarapānthayoḥ || 32 ||
[Analyze grammar]

kalevaramahāyantre vāhayośśramahīnayoḥ |
hṛdākāśārkaśaśinoragnīṣomasvarūpayoḥ || 33 ||
[Analyze grammar]

śarīrapurapālasya manaso rathacakrayoḥ |
ahaṅkāreśvarasyāsya praśasteṣṭaturaṅgayoḥ || 34 ||
[Analyze grammar]

tayormamānusarataḥ prāṇāpānābhidhānayoḥ |
gatiṃ śarīramarutorāśarīramaruddhayoḥ || 35 ||
[Analyze grammar]

jāgratsvapnasuṣupteṣu sadaiva samarūpayoḥ |
suṣuptasaṃsthitasyeva brahman gacchanti vāsarāḥ || 36 ||
[Analyze grammar]

sahasradhā nikṛttāṅgādbisatantulavādapi |
durlakṣyā vidyamānā ca gatiḥ sūkṣmatarā tayoḥ || 37 ||
[Analyze grammar]

aviratagatayorgatiṃ viditvā hṛdi marutoranusṛtya coditāṃ tām |
na punariha hi jāyate mahātmanmuditamanāḥ puruṣaḥ praṇaṣṭapāśaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 25

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: