Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cirātītasargavarṇanaṃ nāma sargaḥ |
caturviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
athāsau vāyasaśreṣṭho jijñāsārthamidaṃ mayā |
bhūyaḥ pṛṣṭo mahābāho kalpavṛkṣalatāgrakhe || 1 ||
[Analyze grammar]

caratāṃ jagataḥ kośe vyavahāravatāmapi |
kathaṃ vihagarājendra dehaṃ mṛtyurna bādhate || 2 ||
[Analyze grammar]

bhusuṇḍaḥ |
jānannapi hi sarvajña brahmañjijñāsayaiva mām |
pṛcchasi prabhavo nityaṃ bhṛtyaṃ vācālayanti hi || 3 ||
[Analyze grammar]

tathāpi yatpṛcchasi māṃ tatte prakathayāmyaham |
anājñābhaṅgamevāhurmukhyamārādhanaṃ satām || 4 ||
[Analyze grammar]

doṣamuktāphalaprotā vāsanātantusantatiḥ |
hṛdi na grathitā yasya mṛtyustaṃ na jighāṃsati || 5 ||
[Analyze grammar]

viśvāsavṛkṣakrakacāḥ sarve dehalatāghuṇāḥ |
ādhayo yaṃ na bhindanti mṛtyustaṃ na jighāṃsati || 6 ||
[Analyze grammar]

ṣaṇḍāt ṣaṇḍaṃ nipatitaṃ śākhāmṛgamivoddhataṃ |
na cañcalaṃ mano yasya taṃ mṛtyurna jighāṃsati || 7 ||
[Analyze grammar]

śarīratarusarpaughāścittaurvaśikhinaśśikhāḥ |
āśā yaṃ na dahantyantastaṃ mṛtyurna jighāṃsati || 8 ||
[Analyze grammar]

rāgadveṣaviṣāpūraḥ svamanobilamandiraḥ |
lobhavyālo na bhuṅkte yaṃ mṛtyustaṃ na jighāṃsati || 9 ||
[Analyze grammar]

pītāśeṣavivekāmbuśśarīrāmbhodhivāḍavaḥ |
na nirdahati yaṃ kopastaṃ mṛtyurna jighāṃsati || 10 ||
[Analyze grammar]

yantraṃ tilānāṃ kaṭhinaṃ rāśimugramivākulam |
yaṃ pīḍayati nānaṅgastaṃ mṛtyurna jighāṃsati || 11 ||
[Analyze grammar]

ekasminnirmale yena pade paramapāvane |
saṃśritā dṛḍhaviśrāntistaṃ mṛtyurna jighāṃsati || 12 ||
[Analyze grammar]

ete brahmanmahādoṣāḥ saṃsāravyādhihetavaḥ |
manāgapi na lumpanti cittamekasamāhitam || 13 ||
[Analyze grammar]

ādhivyādhisamutthāni valitāni mahābhramaiḥ |
na vilumpanti duḥkhāni cittamekasamāhitam || 14 ||
[Analyze grammar]

na dādati na cādatte na jahāti na yācate |
kurvadeva ca kāryāṇi cittamekasamāhitam || 15 ||
[Analyze grammar]

nāstameti na codeti nasaṃsmṛti navismṛti |
na suptaṃ na ca jāgratsthaṃ cittamekasamāhitam || 16 ||
[Analyze grammar]

andhīkṛtahṛdākāśāḥ kāmakrodhavikārajāḥ |
cintā na parihiṃsanti cittamekasamāhitam || 17 ||
[Analyze grammar]

ye durarthā durārambhā durguṇā durudāhṛtāḥ |
duṣkramāste na kṛntanti cittamekasamāhitam || 18 ||
[Analyze grammar]

śubhāni vipulārthāni mahānti guṇavanti ca |
sarvāṇyevānudhāvanti cittamekasamāhitam || 19 ||
[Analyze grammar]

yadudarkahitaṃ satyamanapāyi gatabhramam |
durīhitadaśāmuktaṃ tatparaṃ kārayenmanaḥ || 20 ||
[Analyze grammar]

yadadṛṣṭamaśuddhena ciravaidhuryakāriṇā |
mune kāmapiśācena tatparaṃ kārayenmanaḥ || 21 ||
[Analyze grammar]

ādau madhye tathānte ca cirāya pari coditam |
yaccāru madhuraṃ pathyaṃ tatparaṃ kārayenmanaḥ || 22 ||
[Analyze grammar]

yadanarthadaśāhīnaṃ nirṇītaṃ sadbhirāditaḥ |
guṇānubandhi lokyaṃ ca tatparaṃ kārayenmanaḥ || 23 ||
[Analyze grammar]

peśalaṃ madhuraṃ hṛdyaṃ svādu śītamapakṣayam |
sutīkṣṇamatinirṇītaṃ tatparaṃ kārayenmanaḥ || 24 ||
[Analyze grammar]

yadbuddheḥ paramālokyamādyaṃ yadamṛtaṃ param |
yadanuttamasaubhāgyaṃ tatparaṃ kārayenmanaḥ || 25 ||
[Analyze grammar]

sāmare sahagandharve savidyādharakinnare |
sasurastrīgaṇe svarge na kiñcitsusthiraṃ śubham || 26 ||
[Analyze grammar]

sanare sanarādhīśe saparvatapuravraje |
sāmbudhau bhūtale tāta na kiñcicchobhanaṃ sthiram || 27 ||
[Analyze grammar]

sanāge sāsuravyūhe sāsurastrījane tathā |
samasta eva pātāle na kiñcicchobhanaṃ sthiram || 28 ||
[Analyze grammar]

sasvarge sadharābhoge sapātāle sadiktaṭe |
jagatyasmiṃstu sarvasminna kiñcicchobhanaṃ sthiram || 29 ||
[Analyze grammar]

samukhe sakare sāṃse sapāde sorumaṇḍale |
saraktamāṃse dehe'sminna kiñcicchobhanaṃ sthiram || 30 ||
[Analyze grammar]

ādhivyādhivilolāsu duḥkhaughavalitāsu ca |
kriyāsu nityatucchāsu na kiñcicchobhanaṃ sthiram || 31 ||
[Analyze grammar]

taralīkṛtacittāsu hṛdayāmardanīṣu ca |
cintāsu jīvakārāsu na kiñcitsusthiraṃ śubham || 32 ||
[Analyze grammar]

hṛtkṣīrodakasaspandamandareṣu caleṣvati |
svasaṅkalpavikalpeṣu na kiñcitsusthiraṃ śubham || 33 ||
[Analyze grammar]

anāratāgamāpāyaparāsvaśiśirāsvati |
citrācārāsu ceṣṭāsu na kiñcitsusthiraṃ śubham || 34 ||
[Analyze grammar]

na varamekamahītalarājatā na ca varaṃ vividhāmararūpatā |
na ca varaṃ dharaṇītalanāgatā sthitimupaiti hi yatra satāṃ manaḥ || 35 ||
[Analyze grammar]

na varamākulaśāstravicāraṇaṃ na ca varaṃ varakāvyavivecanam |
na varamagryakathākramacarvaṇaṃ sthitimupaiti hi yatra satāṃ manaḥ || 36 ||
[Analyze grammar]

na varamādhimayaṃ cirajīvitaṃ na ca varaṃ maraṇaṃ dṛḍhamūḍhatā |
na ca varaṃ narako na ca viṣṭapaṃ sthitimupaiti hi yatra satāṃ manaḥ || 37 ||
[Analyze grammar]

iti vividhajagatkramāḥ samastāścalamatimūḍhatayā narasya rūḍhāḥ |
calatarakalanāhite padārthe kathamupayānti ciraṃ sthitiṃ mahāntaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 24

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: