Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍanirūpaṇaṃ nāma sargaḥ |
aṣṭādaśaḥ sargaḥ |
bhusuṇḍaḥ |
astyasmiñjagati jyeṣṭhaḥ sarvanākanivāsinām |
devadevo haro nāma devadevābhipūjitaḥ || 1 ||
[Analyze grammar]

ṣaṭpadaśreṇinayanā yasyoccastabakastanī |
vilāsinī śarīrārdhe latā cūtataroriva || 2 ||
[Analyze grammar]

himahārasitā yasya laharīstabakombhitā |
āveṣṭitajaṭājūṭā gaṅgā kusumamālikā || 3 ||
[Analyze grammar]

kṣīrasāgarasambhūtaḥ prasṛtāmṛtanirjharaḥ |
pratibimbaśaśaśśrīmānyasya cūḍāmaṇiśśaśī || 4 ||
[Analyze grammar]

anārataśiraścandraprasraveṇāmarīkṛtaḥ |
yasyendranīlavatkālakūṭaḥ kaṇṭhasya bhūṣaṇam || 5 ||
[Analyze grammar]

dhūlilekhāmahāvartaṃ svacchaṃ pāvakasambhavam |
paramāṇucayaṃ bhasma yasya snānajalaṃ sitam || 6 ||
[Analyze grammar]

nirmalāni jitendūni ghṛṣṭāni ghaṭitāni ca |
yasyāsthīnyeva ratnāni dehe kāntimayāni ca || 7 ||
[Analyze grammar]

daśāśādaśamambhodanīlaṃ śītalapallavam |
tārakābinduśabalaṃ yasya cāmbaramambaram || 8 ||
[Analyze grammar]

bhramacchivāṅganaṃ pakvamahāmāṃsaudanākulam |
bahubhūtergṛhaṃ yasya śmaśānaṃ himapāṇḍuram || 9 ||
[Analyze grammar]

kapālamālābharaṇāḥ pītaraktarasāsavāḥ |
antrasragdāmavalitā bandhavo yasya mātaraḥ || 10 ||
[Analyze grammar]

prasphuranmūrdhamaṇayaścopanto masṛṇāṅgakāḥ |
bhujagā valayā yasya prakacatkanakatviṣaḥ || 11 ||
[Analyze grammar]

dṛkpātapluṣṭaśailendraṃ jagatkavalanālasam |
bhairavācaritaṃ yasya līlāsantrāsitāmaram || 12 ||
[Analyze grammar]

svasthīkṛtajagajjīvaḥ svavyāpārasthacetasaḥ |
yadṛcchayā karaspando yasyāsurapurakṣayaḥ || 13 ||
[Analyze grammar]

ekāgramūrtayaḥ sneharāgadveṣavivarjitāḥ |
svajanā yasya te śailāḥ sarasā api nīrasāḥ || 14 ||
[Analyze grammar]

śiraḥkhurāḥ khurakarāḥ karadantā bhujodarāḥ |
ṛkṣoṣṭrājāhivaktrāśca pramathā yasya lālakāḥ || 15 ||
[Analyze grammar]

yasya netratrayodbhāsivadanasyāmaraprabhoḥ |
yathā gaṇāstathaivānyaḥ parivāro hi mātaraḥ || 16 ||
[Analyze grammar]

nṛtyanti mātarastasya puro bhūtagaṇānatāḥ |
caturdaśavidhānantabhūtajātaikabhojanāḥ || 17 ||
[Analyze grammar]

kharoṣṭrakākavadanā raktamedovasāsavāḥ |
digambarā vihāriṇyaśśarīrāvayavasrajaḥ || 18 ||
[Analyze grammar]

vasanti girikūṭeṣu vyomni lokāntareṣu ca |
aṭavīṣu śmaśāneṣu śarīreṣu ca dehinām || 19 ||
[Analyze grammar]

jayā ca vijayā caiva jayantī cāparājitā |
vāmasrotogatā etāstumburuṃ rudramāśritāḥ || 20 ||
[Analyze grammar]

siddhā śuṣkā ca raktā ca utpalā ceti devatāḥ |
sroto dakṣiṇamāśritya bhairavaṃ rudramāśritāḥ || 21 ||
[Analyze grammar]

sarvāsāmeva mātṝṇāmaṣṭāvetāstu nāyikāḥ |
āsāmanugatāstvanyā devyaśśatasahasraśaḥ || 22 ||
[Analyze grammar]

raudrī ca vaiṣṇavī brāhmī vārāhī vāyavī tathā |
kaumārī vāsavī saurī cetyādyāstāḥ sahasraśaḥ || 23 ||
[Analyze grammar]

āsāmanugatāstvanyā devyaḥ khecarya uttamāḥ |
devakinnaragandharvapuruṣāsurasambhavāḥ || 24 ||
[Analyze grammar]

tāsāmanugatāstvanyā bhūcaryaḥ koṭiśaḥ sthitāḥ |
rūpikānāmadhāriṇyo bhūmau puruṣabhojanāḥ || 25 ||
[Analyze grammar]

hayā gajāḥ kharāḥ kākā uṣṭrājagaramarkaṭāḥ |
ityādivāhanānyāsāṃ carantīnāṃ jagattraye || 26 ||
[Analyze grammar]

tāḥ kāścitpaśudharmiṇyaḥ kṣudrakarmasvavasthitāḥ |
kāścidviditavedyatvājjīvanmuktapade sthitāḥ || 27 ||
[Analyze grammar]

tāsāṃ madhye mahārhāṇāṃ mātṝṇāṃ munināyaka |
alambuseti vikhyātā mātā mānada vidyate || 28 ||
[Analyze grammar]

vajrāśrituṇḍaścaṇḍākhya indranīlācalopamaḥ |
tasyāstu vāhanaṃ kāko vaiṣṇavyā garuḍo yathā || 29 ||
[Analyze grammar]

ityaṣṭaiśvaryayuktāstā mātaro raudraceṣṭitāḥ |
vyomni melāpakaṃ cakrurekadā samamāgatāḥ || 30 ||
[Analyze grammar]

pūjayitvā jagatpūjyau devau tumburubhairavau |
vicitrārthāḥ kathāścakrū rudhirāsavatoṣitāḥ || 31 ||
[Analyze grammar]

atheyamāyayau tāsāṃ kathāvasarataḥ kathā |
asmānumāpatirdevaḥ kiṃ paśyatyavahelayā || 32 ||
[Analyze grammar]

prabhāvaṃ darśayāmo'sya punarnāsmānasau yathā |
dṛṣṭamātramahāśaktiḥ kariṣyatyavadhīraṇam || 33 ||
[Analyze grammar]

iti niścitya tā devyo vivarṇavadanāṅgikām |
umāmeva vaśīkṛtya prokṣayāmāsurādṛtāḥ || 34 ||
[Analyze grammar]

māyayāpahṛtāṃ bharturaṅgādbhaṅgamupāgatām |
tāmālolakacāṃ devyaścakrurodanatāṃ gatām || 35 ||
[Analyze grammar]

pārvatīprokṣaṇadine tasmiṃstatra mahotsavaḥ |
babhūva tāsāṃ sarvāsāṃ nṛttageyamanoramaḥ || 36 ||
[Analyze grammar]

anyā nanṛturuddāmaravamevāmbarāmbarāḥ |
dīrghāvayavavikṣepavikāsijaghanodarāḥ || 37 ||
[Analyze grammar]

anyā jahasuruddāmatālakṣveḍāghanāravam |
lasadaṅgavikāraṃ ca dhvanaḍḍamarukānanāḥ || 38 ||
[Analyze grammar]

anyā jagurdhvanacchailaguhamāpānatoṣitāḥ |
tārāravaṃ raṇadrandhrajaganmaṇḍapakoṭare || 39 ||
[Analyze grammar]

anyāḥ pānaṃ papuḥ puṣṭacarvitārdraśiraḥkhuram |
līlāghuraghurārāvaraṇadākāśakoṭarāḥ || 40 ||
[Analyze grammar]

papurudagurathoccaisterurājagmurūṣurjahasurapurahauṣuḥ peturuccairvavalguḥ |
nanṛturaniśamāduḥ svādumāṃsaṃ ca devyastribhuvanamapavṛttaṃ cakrurunmattanṛttāḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 18

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: