Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍadarśanaṃ nāma sargaḥ |
ṣoḍaśaḥ sargaḥ |
vasiṣṭhaḥ |
atha tasyāhamapataṃ dīpyamānavapuḥ puraḥ |
kiñcidvikṣobhitasabhaṃ khānnakṣatramivācale || 1 ||
[Analyze grammar]

cukṣobha vāyasāsthānanīlotpalasaraḥ kṣaṇaṃ |
matpātamandavātena bhūkampeneva sāgaraḥ || 2 ||
[Analyze grammar]

aśaṅkitamapi prāptāddarśanātsamanantaram |
bhusuṇḍastu vasiṣṭho'yaṃ prāpta ityavabuddhavān || 3 ||
[Analyze grammar]

pattrapuñjātsamuttasthau meghaśāva ivācalāt |
he mune svāgatamiti provāca madhurākṣaram || 4 ||
[Analyze grammar]

saṅkalpamātrajātābhyāṃ karābhyāṃ kusumāñjalim |
mahyamāśu dadau bālamegho haimamivotkaram || 5 ||
[Analyze grammar]

idamāsanamityuktvā navaṃ kalpatarucchadam |
upanītavati tyaktabhṛtye vāyasanāyake || 6 ||
[Analyze grammar]

bhusuṇḍānūtthiteṣvīṣaccalapakṣeṣu pakṣiṣu |
upaviṣṭaṃ muniṃ dṛṣṭvā svāsanonmukhadṛṣṭiṣu || 7 ||
[Analyze grammar]

sasabhākhagavṛndena bhusuṇḍena samaṃ tataḥ |
tasmin kalpalatākuñje upaviṣṭo'hamāsane || 8 ||
[Analyze grammar]

atha pādyādi dattvā sa bhusuṇḍastuṣṭamānasaḥ |
māmuvāca mahātejāḥ sauhārdamadhurākṣaram || 9 ||
[Analyze grammar]

bhusuṇḍaḥ |
aho bhagavatāsmākaṃ prasādo darśitaścirāt |
darśanāmṛtasekena yatsiktāḥ sadrumā vayam || 10 ||
[Analyze grammar]

matpuṇyacirasambhārapreritena tvayādhunā |
mune mānyaikamānyena kuta āgamanaṃ kṛtam || 11 ||
[Analyze grammar]

kaccidasminmahāmohe ciraṃ viharatastava |
akhaṇḍitaiva samatā sthitā cetasi pāvane || 12 ||
[Analyze grammar]

kimarthamadyāgamanakleśenātmā kadarthitaḥ |
tvadvacaśśrotukāmānāmājñāṃ no dātumarhasi || 13 ||
[Analyze grammar]

tvatpādadarśanādeva sarvaṃ jñātaṃ mayā mune |
yathāgamanapuṇyena vayamāyojitāstvayā || 14 ||
[Analyze grammar]

cirajīvitacarcābhirvayaṃ te smṛtimāgatāḥ |
tenemaṃ pādapaṃ pādaistvaṃ pavitritavānayam || 15 ||
[Analyze grammar]

jñātatvadāgamo'pyevaṃ tvāṃ pṛcchāmīha yanmune |
bhavadvākyāmṛtāsvādavāñchā tatpravijṛmbhate || 16 ||
[Analyze grammar]

ityuktavānasau pakṣī bhusuṇḍaścirajīvitaḥ |
trikālāmalasaṃvedī tatra proktamidaṃ mayā || 17 ||
[Analyze grammar]

vasiṣṭhaḥ |
vihaṅgamamahārāja satyametattvayocyate |
draṣṭumabhyāgato'smyadya tvāmeva cirajīvitam || 18 ||
[Analyze grammar]

āśītalāntaḥkaraṇo diṣṭyā kuśalavānasi |
patito'si na śuddhātmanbhīṣaṇāṃ bhavavāgurām || 19 ||
[Analyze grammar]

tadetaṃ saṃśayaṃ chinddhi bhagavanmama tattvataḥ |
kasmin kule bhavāñjāto jñātajñeyaḥ kathaṃ bhavān || 20 ||
[Analyze grammar]

kiyadāyuśca te sādho vṛttaṃ smarasi kiṃ ca vā |
kena vāyaṃ nivāsaste nirdiṣṭo dīrghadarśinā || 21 ||
[Analyze grammar]

bhusuṇḍaḥ |
yatpṛcchasi mune sarvaṃ tadidaṃ kathayāmyaham |
anudvegitayeyaṃ naḥ kathā śravyā mahātmanā || 22 ||
[Analyze grammar]

yuṣmadvidhāstribhuvanaprabhupūjyarūpā ākarṇayanti yadudāradhiyo mahāntaḥ |
tenāśubhaṃ prakathitena vināśameti meghasya dehavibhavena yathārkatāpaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 16

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: