Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍopākhyāne meruśikharavarṇanaṃ nāma sargaḥ |
pañcadaśaḥ sargaḥ |
vasiṣṭhaḥ |
kusumāpūrṇakalpābhrakuntale tasya mūrdhani |
kalpāgamahamadrākṣaṃ śikhācakramiva sthitam || 1 ||
[Analyze grammar]

puṣpareṇvabhravalitaṃ ratnastabakadanturam |
utsedhanirjitākāśaṃ śṛṅge śṛṅgamivārpitam || 2 ||
[Analyze grammar]

tārādviguṇapuṣpaughaṃ meghadviguṇapallavam |
raśmidviguṇareṇvabhraṃ taḍiddviguṇapiñjaram || 3 ||
[Analyze grammar]

skandheṣu kinnarīgītadviguṇabhramarīsvanam |
dolālolāpsarolokadviguṇīkṛtasallatam || 4 ||
[Analyze grammar]

siddhagandharvasaṅghātadviguṇāgryavihaṅgamam |
ratnakāntyacchanīhāradviguṇatvagvṛtāṃśukam || 5 ||
[Analyze grammar]

candrabimbasamāśleṣadviguṇāgryabṛhatphalam |
mūkasaṃlīnakalpābhradviguṇīkṛtaparvakam || 6 ||
[Analyze grammar]

surasaṃvalitaskandhaṃ pattraviśrāntakinnaram |
nikuñjakūjajjīmūtaṃ kacchasuptasurārbhakam || 7 ||
[Analyze grammar]

svākāravipulānbhṛṅgānutsārya valayasvanaiḥ |
apsarobhramarībhiśca gṛhītakusumāntaram || 8 ||
[Analyze grammar]

surakinnaragandharvavidyādharavarānvitam |
jagadvārkṣīmiva gataṃ daśāmākāśapūraṇīm || 9 ||
[Analyze grammar]

nīrandhrakalikājālaṃ nīrandhramṛdupallavam |
nīrandhravikasatpuṣpaṃ nīrandhraphalamālitam || 10 ||
[Analyze grammar]

nīrandhramañjarīpuñjaṃ nīrandhramaṇigucchakam |
nīrandhrāṃśukaratnāḍhyaṃ latāvikasanākulam || 11 ||
[Analyze grammar]

sarvartukusumāpūraiḥ sarvartuphalapallavaiḥ |
sarvāmodarajaḥpuñjaiḥ paraṃ vaicitryamāgatam || 12 ||
[Analyze grammar]

tasya kaccheṣu kuñjeṣu latāpattreṣu parvasu |
puṣpeṣvālayasaṃlīnānvihagāndṛṣṭavānaham || 13 ||
[Analyze grammar]

niśānāthakalākhaṇḍamṛṇālaśakalaidhitān |
ajanābhyabjinīkandabhojanānbrahmasārasān || 14 ||
[Analyze grammar]

viriñcarathahaṃsānāṃ potakān sāmagāyinaḥ |
oṃkāravedasuhṛdo brāhmapadmabisāśinaḥ || 15 ||
[Analyze grammar]

udgīrṇamantranicayān svāhākāranijasvanān |
susthiraikataḍitpuñjanīlameghasamopamān || 16 ||
[Analyze grammar]

devānivājyapānnityaṃ yajñavedīlatādalān |
śukān kārśānavāñchyāmāñchiśūñchikhiśikhāśikhān || 17 ||
[Analyze grammar]

gaurīrakṣitabarhaughān kaumārānvarabarhiṇaḥ |
skandopanyastaniśśeṣaśaivavijñānakovidān || 18 ||
[Analyze grammar]

vyomnyeva jātanaṣṭānāṃ mahatāṃ vyomapakṣiṇām |
bandhūnābaddhanilayāñcharadabhrasamākṛtīn || 19 ||
[Analyze grammar]

viriñcahaṃsajānanyānanyānagniśukodbhavān |
kaumārabarhijānanyānanyānambarapakṣijān || 20 ||
[Analyze grammar]

dvituṇḍāṃścātha bhāruṇḍān hemacūḍānvihaṅgamān |
kalaviṅkānbakān gṛdhrān kokilān krauñcakukkuṭān || 21 ||
[Analyze grammar]

bhāsacāṣabalākādīnbahūnanyāṃśca rāghava |
bhūtaughāñjagatīvāhaṃ dṛṣṭavāṃstatra pakṣiṇaḥ || 22 ||
[Analyze grammar]

dakṣiṇaskandhaśākhāyāṃ sthitāyāṃ khe davīyasi |
athāhaṃ dṛṣṭavānpuṣṭapattrāyāmambarasthitaḥ || 23 ||
[Analyze grammar]

kālakākolavalayaṃ mañjarījālamālitam |
lokālokācalāraṇye kalpābhraughamiva sthitam || 24 ||
[Analyze grammar]

tatra paśyāmyahaṃ yāvadekatra skandhakoṭare |
vicitrakusumāstīrṇe vividhāmodaśālini || 25 ||
[Analyze grammar]

śakrānilayamārkendugṛhabalyupajīvinaḥ |
puṇyakṛdyoṣitāṃ svarge priyasūcakavāśitāḥ || 26 ||
[Analyze grammar]

aparikṣubhitākārāḥ sabhāyāṃ vāyasāḥ sthitāḥ |
vibhedyameghā vātena sameneva prasāritāḥ || 27 ||
[Analyze grammar]

teṣāṃ madhye sthitaśśrīmānbhusuṇḍaḥ pronnatākṛtiḥ |
madhye satkācakhaṇḍānāmindranīla ivonnataḥ || 28 ||
[Analyze grammar]

paripūrṇamanā mānī samaḥ sarvāṅgasundaraḥ |
prāṇaspandāvadhānena nityamantarmukhaḥ sukhī || 29 ||
[Analyze grammar]

cirajīvīti vikhyātaścirajīvitayā tayā |
jagadviditadīrghāyuḥ sa bhusuṇḍa iti śrutaḥ || 30 ||
[Analyze grammar]

yugāgamāpāyadaśādarśanaprauḍhamānasaḥ |
pratikalpaṃ ca gaṇayan khinnaśśakraparamparām || 31 ||
[Analyze grammar]

janmanāṃ lokapālānāṃ śauriśakragarutmatām |
saṃsmartā samatītānāṃ surāsuramahībhṛtām || 32 ||
[Analyze grammar]

prasannagambhīramanāḥ peśalasnigdhamugdhavāk |
avakravaktā jñātā ca nirmamo nirahaṅkṛtiḥ || 33 ||
[Analyze grammar]

suhṛddāntastathā mitraṃ bhṛtyaḥ putro guruḥ prabhuḥ |
sarvadā sarvathā nityaṃ sarvaṃ sarvasya saṃstave || 34 ||
[Analyze grammar]

somyaḥ prasannamadhuro rasavānmahātmā hṛdyaḥ sarovara ivāntarakhaṇḍaśaityaḥ |
hṛtpuṇḍarīkakuharavyavahāravettā gāmbhīryamacchamajahatprakaṭāśayaśrīḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 15

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: