Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanmuktaniścayanirūpaṇaṃ nāma sargaḥ |
trayodaśaḥ sargaḥ |
rāmaḥ |
samyagjñānavilāsena vāsanāvilayodaye |
jīvanmuktapade brahmanvada viśramyate katham || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
saṃsārottaraṇe yuktiryogaśabdena kathyate |
tāṃ viddhi dviprakārāṃ tvaṃ cittopaśamadharmiṇīm || 2 ||
[Analyze grammar]

ātmajñānaṃ prakāro'syā ekaḥ prakathito bhuvi |
dvitīyaḥ prāṇasaṃrodhaśśṛṇu so'yaṃ mayocyate || 3 ||
[Analyze grammar]

rāmaḥ |
sulabhatvādaduḥkhatvātkataraśśobhano'nayoḥ |
yenāvagatamātreṇa bhūyaḥ kṣobho na bādhate || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
prakārau dvāvapi proktau yogaśabdena yadyapi |
tathāpi rūḍhimāyātaḥ prāṇayuktāvasau bhṛśam || 5 ||
[Analyze grammar]

evaṃ yogastathā jñānaṃ saṃsārottaraṇakrame |
samāv upāyau dvāveva proktāvekaphalapradau || 6 ||
[Analyze grammar]

asādhyaḥ kasyacid yogaḥ kasyacijjñānaniścayaḥ |
mama tvabhimataḥ sādho susādho jñānajaḥ kramaḥ || 7 ||
[Analyze grammar]

yajjñātaṃ na tadajñātaṃ svapneṣvapi punarbhavet |
jñānaṃ sarvāsvavasthāsu nityameva pravartate || 8 ||
[Analyze grammar]

dhāraṇāsanadeśādisādhyatvena susādhatāṃ |
nāyāti yogo hyatha vā vikalpo naiṣa śobhanaḥ || 9 ||
[Analyze grammar]

dvāveva kila yatnotthau jñānayogau raghūdvaha |
tatroktaṃ bhavato jñānamantassthajñeyanirmalam || 10 ||
[Analyze grammar]

prāṇāpānarathārūḍho gūḍhadehaguhāśayaḥ |
anantasiddhidaḥ sādho yogo'yaṃ procyate śṛṇu || 11 ||
[Analyze grammar]

mukhānilasphuraṇanirodhasambhave sthitiṃ gate nṛpasuta cetasaḥ kṣaye |
samāhitasthitiriha yogayuktitaḥ pare pade vigalitabhīrnivatsyasi || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 13

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: