Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

avidyālatāvilāso nāma sargaḥ |
navamaḥ sargaḥ |
rāmaḥ |
ākārajātamuditaṃ śuddhaṃ hariharādyapi |
avidyaivetyahaṃ śrutvā brahmanbhramamivāgataḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
saṃvedyenāparāmṛṣṭaṃ śāntaṃ sarvātmakaṃ ca yat |
tatsaccidapi cābhāsamastīha kalanojjhitam || 2 ||
[Analyze grammar]

samudeti tatastasmātkalā kalanarūpiṇī |
jalādāvartarūpeva sphuradrūpatayoditā || 3 ||
[Analyze grammar]

sūkṣmā madhyā tathā sthūlā ceti sā kalpyate tridhā |
paścānmanastvaṃ yātena svenaiva vapuṣā punaḥ || 4 ||
[Analyze grammar]

tisṛṣvavasthāsvetāsu bhedataḥ kalpitābhidhā |
sattvaṃ rajastama iti saiṣaiva prakṛtiḥ sphuṭā || 5 ||
[Analyze grammar]

avidyāṃ prakṛtiṃ viddhi guṇatritayadharmiṇīm |
eṣaiva saṃsṛtirjantorasyāḥ pāraṃ paraṃ padam || 6 ||
[Analyze grammar]

atraite ye trayaḥ proktā guṇāste'pi tridhā smṛtāḥ |
sattvaṃ rajastama iti pratyekaṃ bhidyate guṇaḥ || 7 ||
[Analyze grammar]

navadhaiva vibhakteyamavidyā guṇabhedataḥ |
yāvatkiñcididaṃ dṛśyamanayaiva tadāśritam || 8 ||
[Analyze grammar]

ṛṣayo munayaḥ siddhā nāgā vidyādharāḥ surāḥ |
iti bhāgamavidyāyāḥ sāttvikaṃ viddhi rāghava || 9 ||
[Analyze grammar]

sāttvikasyāsya bhāgasya nāgā vidyādharāstamaḥ |
rajastu munayaḥ sādhyāḥ sattvaṃ devā harādayaḥ || 10 ||
[Analyze grammar]

sattvajāte devayonāvavidyāprakṛterguṇe |
nirmalaṃ padamāyātaṃ sattvaṃ hariharādayaḥ || 11 ||
[Analyze grammar]

sāttvikaḥ prakṛterbhāgo rāma tajjño hi yo bhavet |
na pramuhyatyasau bhūyastenāsau mukta ucyate || 12 ||
[Analyze grammar]

tena rudrādayo hyete sattvabhāgā mahāmate |
tiṣṭhanti muktapuruṣā yāvaddehaṃ jagatsthitau || 13 ||
[Analyze grammar]

yāvaddehaṃ mahātmāno jīvanmuktā vyavasthitāḥ |
videhamuktā dehānte sthāsyanti parameśvarāḥ || 14 ||
[Analyze grammar]

bhāga eṣa tvavidyāyā eva vidyātvamāgataḥ |
bījaṃ phalatvamāyāti phalamāyāti bījatām || 15 ||
[Analyze grammar]

udetyavidyā vidyāyāḥ salilādiva budbudaḥ |
vidyāyāṃ līyate'vidyā payasīva hi budbudaḥ || 16 ||
[Analyze grammar]

payastaraṅgayordvitvabhāvanādeva bhinnatā |
vidyāvidyādṛśorbhedabhāvanādeva bhinnatā || 17 ||
[Analyze grammar]

payastaraṅgayoraikyaṃ yathaiva paramārthataḥ |
vidyāvidyādṛśoraikyaṃ tathaiva paramārthataḥ || 18 ||
[Analyze grammar]

nāvidyātvaṃ na vidyātvamiha kiñcana vidyate |
vidyāvidyādṛśau tyaktvā yadastīha tadasti hi || 19 ||
[Analyze grammar]

pratiyogivyavacchedavaśādete raghūdvaha |
vidyāvidyādṛśau na staśśeṣe baddhapado bhava || 20 ||
[Analyze grammar]

nāvidyāsti na vidyāsti kṛtaṃ kalpanayānayā |
kiñcidasti nakiñcid yaccitsaṃviditi tatsthitam || 21 ||
[Analyze grammar]

tadevāviditābhāsaṃ sadavidyetyudāhṛtaṃ |
viditaṃ sattadevedamavidyākṣayasañjñitam || 22 ||
[Analyze grammar]

vidyābhāvādavidyākhyā mithyaivodeti kalpanā |
mithaḥ sattaitayorante chāyātāpadṛśoriva || 23 ||
[Analyze grammar]

avidyāyāṃ tu līnāyāṃ kṣaṇāddve eva kalpane |
ete rāghava līyete avācyaṃ pariśiṣyate || 24 ||
[Analyze grammar]

avidyāsaṅkṣayātkṣīṇe vidyāpakṣe'pi rāghava |
yacchiṣṭaṃ tannakiñcidvā kiñcidvāpīdamātatam || 25 ||
[Analyze grammar]

tatredaṃ dṛśyate sarvaṃ na ca kiñcana dṛśyate |
vaṭaḥ svavaṭadhānāyāmiva puṣpaphalādimān || 26 ||
[Analyze grammar]

tatsarvaśakti kacitaṃ sarvaśaktisamudgakam |
nabhaso'pyadhikaṃ śūnyamavedyaṃ ca cidātmakam || 27 ||
[Analyze grammar]

sūryakānte yathā vahniryathā kṣīre ghṛtaṃ tathā |
tatredaṃ saṃsthitaṃ sarvaṃ deśakālakramodayam || 28 ||
[Analyze grammar]

yathā sphuliṅgā analād yathā bhāso divākarāt |
tasmāttathemā niryānti sphurantyaḥ saṃvidaḥ sthitāḥ || 29 ||
[Analyze grammar]

yathāmbhodhistaraṅgāṇāṃ yathāmalamaṇistviṣām |
kośo nityamanantānāṃ tathā tatsaṃvidāṃ tviṣām || 30 ||
[Analyze grammar]

sabāhyābhyantaraṃ sarvavastūnāṃ tadavasthitam |
sarvadaivāvināśātma kumbhānāṃ gaganaṃ yathā || 31 ||
[Analyze grammar]

yathā maṇerayasspandeṣvayaskāntasya kartṛtā |
akartureva hi tathā kartṛtā tasya kalpyate || 32 ||
[Analyze grammar]

maṇisannidhimātreṇa yathāyaḥ spandate jaḍam |
tatsattayā tathaivāyaṃ dehaścopatyacidvapuḥ || 33 ||
[Analyze grammar]

tatra sthitaṃ jagadidaṃ jagadekabīje cinnāmni saṃviditi kalpitakalpane ca |
lolormijālamiva vāriṇi citsvarūpaṃ khādapyarūpavati yatra nakiñcidasti || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 9

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: