Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mohamāhātmyaṃ nāma sargaḥ |
saptamaḥ sargaḥ |
vasiṣṭhaḥ |
yanmuktāvalitā ratnabhūṣitā bhānti yoṣitaḥ |
madendāv udite kṣubdhakāmakṣīrārṇavormayaḥ || 1 ||
[Analyze grammar]

sauvarṇāmbhojakośasthalolālipaṭalaśriyam |
dhārayanti dṛśaḥ strīṇāṃ kapoladaladolitāḥ || 2 ||
[Analyze grammar]

udyānavanaṣaṇḍeṣu bhūmau kṛtapadā madhau |
hṛdyāḥ sumanaso bhānti hāsā iva manobhuvaḥ || 3 ||
[Analyze grammar]

kravyādagṛdhragomāyukauleyakavalāṅgikāḥ |
striyaḥ samupamīyante candracandanapaṅkajaiḥ || 4 ||
[Analyze grammar]

sauvarṇakalaśāmbhojakorakottuṅgaliṅgavat |
dṛśyate strīstanaśreṇī raktapratisamudgikā || 5 ||
[Analyze grammar]

rasāyanenduniṣṣyandamadhubimbāsavadravaiḥ |
oṣṭhābhidho māṃsalavo lālākta upamīyate || 6 ||
[Analyze grammar]

śalmalyaṣṭhīlikākārā bhujāḥ krūrāsthiśaṅkavaḥ |
bāhūbāhu latāśabdairvarṇyante kavibhiśśubhaiḥ || 7 ||
[Analyze grammar]

kadalīstambhasambhārasundarī sundarīratā |
ūruśobhoditānaṅgatoraṇaśrīrvirājate || 8 ||
[Analyze grammar]

āpātamātramadhurā madhye dvandvānupātinī |
śīghrāvasānavirasā lakṣmīrapyabhivāñchyate || 9 ||
[Analyze grammar]

samupaiti matirduḥkhaṃ duḥkhaṃ ca śataśākhatām |
duḥkhaśākhāsu jāyante nānākarmaphalaśriyaḥ || 10 ||
[Analyze grammar]

baddhajālaghanākārāḥ kārārthamiva rajjavaḥ |
vīrudhaḥ prāvṛṣīvāśāḥ pratānagahanasthitāḥ || 11 ||
[Analyze grammar]

sāratāṃ mohamihikā kāryākāryavikāriṇī |
yamunā prāvṛṣīvaiti timiraśyāmalāciram || 12 ||
[Analyze grammar]

kaṭūkṛtāntaḥkaraṇo nānākāravikāradaḥ |
svadate vigatasnehaṃ janmaprativiṣārasaḥ || 13 ||
[Analyze grammar]

vyādhūtajarjarājīrṇajanatāparṇarājayaḥ |
svakarmapavanā vānti nānākanakareṇavaḥ || 14 ||
[Analyze grammar]

kālaḥ kavalitānantajagatpakvaphalo'pyayam |
ghasmarāpārajaṭharaḥ kalpairapi na tṛpyati || 15 ||
[Analyze grammar]

mohamārutapā mattāstvarāviṣavikāriṇaḥ |
sphurantīhāhayaścittabile balavadāpadaḥ || 16 ||
[Analyze grammar]

cintāpiśācyopahatā vivekendūdayaṃ vinā |
tamasaiva nirālokā yāti yauvanayāminī || 17 ||
[Analyze grammar]

jihvā jarjaratāmeti prākṛtānunayajvaraiḥ |
padmakoṭarakoṇasthamapi pattraṃ himairiva || 18 ||
[Analyze grammar]

duḥkhajīvamahāṣṭhīlaḥ kaṣṭakaṇṭakasaṅkaṭaḥ |
sahasraśākhatāṃ yāti dāridryadṛḍhaśalmaliḥ || 19 ||
[Analyze grammar]

antaśśūnyonnatadhvastacittacaityakṛtālayaḥ |
yācñābahulayāminyāṃ lobholūko vivalgati || 20 ||
[Analyze grammar]

pūrvaṃ gṛhītvā karṇābhyāṃ sphurantamabhitaściram |
jarājarjaramārjārī yauvanākhuṃ nikṛntati || 21 ||
[Analyze grammar]

nissārā kramaśaḥ krāntadharādharasamunnatiḥ |
diṇḍīrapiṇḍikeveyaṃ sṛṣṭirāyāti puṣṭatām || 22 ||
[Analyze grammar]

ābhāsapuṣpadhavalā jagatpallavaśālinī |
sattālatā vikasitā dharmārthaphaladhāriṇī || 23 ||
[Analyze grammar]

surācalamahāsthūṇaṃ candrasūryagavākṣakam |
gaganācchādanaṃ cāru dhriyate trijagadgṛham || 24 ||
[Analyze grammar]

saṃsārasarasi sphāre caranti prāṇaṣaṭpadāḥ |
śarīrapuṣkareṣvantaścidrūparasapāyinaḥ || 25 ||
[Analyze grammar]

nabhomārgamahānīlakuṭṭime kāntiśālinī |
bhuvanāvavarasyāntaḥ sphuratyādityadīpikā || 26 ||
[Analyze grammar]

āśātantunibaddhāṅgī janatājīrṇapakṣiṇī |
svavāsanāśalākānte nibaddhendriyapañjare || 27 ||
[Analyze grammar]

anāratapatajjātabhūtaparṇaparamparā |
spandate'jagarāmṛṣṭā saṃsṛtivratatiściram || 28 ||
[Analyze grammar]

pṛṣṭhe katipayaṃ kālamadṛṣṭāḥ kālajālinā |
adhaḥkṛtogranarakapaṅkāśśaṅkojjhitāḥ kṣaṇam || 29 ||
[Analyze grammar]

bhuktendukhaṇḍakabisā nīlanīradaśevale |
svargamārgasarasyantaḥ sphuranti surasārasāḥ || 30 ||
[Analyze grammar]

nānāphalāvalimatī vāsanājalamālitā |
spandāmodamayī sphītā kriyāvikasitābjinī || 31 ||
[Analyze grammar]

varākī sṛṣṭiśapharī sphurantī bhavapalvale |
kṛtāntavṛddhagṛdhreṇa śaṭhena vinigīryate || 32 ||
[Analyze grammar]

taraṅgaphenamāleva saivānyeva ca bhaṅgurā |
śvaśśvo'parendulekheva samudeti vicitratā || 33 ||
[Analyze grammar]

bhūribhūtaśarāvāṇi kṣaṇabhaṅgīni kurvatā |
idaṃ kālakulālena cakraṃ viparivartyate || 34 ||
[Analyze grammar]

asaṅkhyātānyanalpāni sañjātānyacale pade |
jagajjaṅgalajālāni dagdhāni yugavahninā || 35 ||
[Analyze grammar]

bhāvābhāvairaparyantaiḥ sukhaduḥkhadaśāśataiḥ |
vaiparītyaṃ prayātīyamajasraṃ jāgatī sthitiḥ || 36 ||
[Analyze grammar]

kṣubdhairyugaparāvartairvāsanāśṛṅkhalombhitā |
mohāśaninipātaiśca na rugṇā dhruvadhīratā || 37 ||
[Analyze grammar]

śataśo vidrutārīndrairdanuputrairabhidrutām |
bhagabhagnatrapāmaindrīṃ tanuṃ vahati vāsanā || 38 ||
[Analyze grammar]

viśatyavirataṃ dhūtasargapāṃsuparamparā |
nityaṃ niyativātyeyaṃ kālavyālagalāntaram || 39 ||
[Analyze grammar]

padārthāmbhāṃsi sarvāṇi phalaphenāni sarvataḥ |
patantyaviratāpātamabhāvavaḍavāmukham || 40 ||
[Analyze grammar]

sphurantyākasmikodbhūtā vicitrā dravyaśaktayaḥ |
svabhāvamātrasampannāḥ spandaśriya ivāmbhasām || 41 ||
[Analyze grammar]

bhūtamauktikasampūrṇānbṛhataḥ subahūnapi |
jagatkalabhakānatti kṛtāntodriktakesarī || 42 ||
[Analyze grammar]

kulaśailaphalā meghapakṣapuñjā jalāsṛjaḥ |
jāyante ca mriyante ca ḍīyante ca jagatkhagāḥ || 43 ||
[Analyze grammar]

cidbhittau spandaśubhrāyāṃ raṅgaiḥ pañcabhirindriyaiḥ |
unmīlayati saṃsāracitrāṇi vidhicitrakṛt || 44 ||
[Analyze grammar]

ajasragatvarīṃ sarvaparispandavidhāyinīṃ |
nimeṣaśatabhāgāṅgīmacchāmutsāhitāṅkurām || 45 ||
[Analyze grammar]

sūkṣmāṃ kālasya kalanāṃ svasamutthānakāriṇīm |
dhyānenevānvavekṣante sthirāḥ sthāvarajātayaḥ || 46 ||
[Analyze grammar]

rāgadveṣasamutthena bhāvābhāvamayena ca |
jarāmaraṇamohena jīrṇā jaṅgamajātayaḥ || 47 ||
[Analyze grammar]

svaduṣkṛtottamadhyānadhāriṇyo dharaṇītale |
niyatyā niyataṃ kālaṃ pīḍyante kīṭapaṅktayaḥ || 48 ||
[Analyze grammar]

kṣaṇenādṛśya evedaṃ nigiratyakhilaṃ sukhī |
sudurlakṣyabilaḥ kālavyālo vipulabhogavān || 49 ||
[Analyze grammar]

kṣaṇādikalpaparyantastejastimirarañjanāt |
kālena kiñcidālakṣyaḥ svakāya urarīkṛtaḥ || 50 ||
[Analyze grammar]

śītavātātapaprauḍhāḥ prollasatpuṣpadīptayaḥ |
phalapradāścarantīha kālakhe ṣaḍṛtugrahāḥ || 51 ||
[Analyze grammar]

brahmāṇḍabhaikṣabhāṇḍe'sau kālī bhagavatī kriyā |
svayaṃ dattvaiva dattvaiva bhūtabhikṣāṃ jighṛkṣati || 52 ||
[Analyze grammar]

payaḥpaṭalaviśrāntatrailokyāmbhojakoṭare |
karoti ghuṅghumaṃ bhūri bhūtabhramarapeṭakaḥ || 53 ||
[Analyze grammar]

timirānīlakavarī arkenducapalekṣaṇā |
brahmopendraharendrādidharāgirivarāṅgikā || 54 ||
[Analyze grammar]

brahmatattvaikapitṛkā lambamānapayodharā |
cicchaktimātṛkā sthūlā taralā ghanacāpalā || 55 ||
[Analyze grammar]

tārakājāladaśanā sandhyāruṇatarādharā |
samastapadminīhastā śatakratupurānanā || 56 ||
[Analyze grammar]

saptābdhimuktālatikā nīlāmbaraparāvṛtā |
jambudvīpamahānābhirvanaśrīromarājikā || 57 ||
[Analyze grammar]

bhūtvā bhūtvā vinaśyantī trilokīvṛddhakāminī |
asakṛjjāyate naṣṭā bhūrivibhramakāriṇī || 58 ||
[Analyze grammar]

magnamanyairathonmagnaṃ bhīme kālamahārṇave |
pratikalpakṣaṇaṃ kṣīṇairbrahmāṇḍasphuṭabudbudaiḥ || 59 ||
[Analyze grammar]

kālāgādhasarasyāṃ tu sthitvā sthitvā punaḥ punaḥ |
kalpamātranimeṣeṇa ḍīnaṃ saṃsārasārasaiḥ || 60 ||
[Analyze grammar]

utpatyotpatya nāśinyaḥ santatāḥ sṛṣṭividyutaḥ |
kālameghe sphurantyetāścitprakāśamanoramāḥ || 61 ||
[Analyze grammar]

pradhvanadbhūtavihagāḥ patantyaviratadrutāḥ |
kālatālātkilottālādbrahmāṇḍaphalapālayaḥ || 62 ||
[Analyze grammar]

unmeṣakṛtavairiñcasṛṣṭayo devanāyakāḥ |
nimeṣakṛtasaṃhārāḥ santi kecana kutracit || 63 ||
[Analyze grammar]

nimeṣonmeṣasaṅkṣīṇakalpajālāḥ sahasraśaḥ |
rudrāḥ kecana vidyante kasmiṃścitparame pure || 64 ||
[Analyze grammar]

te'pi yasya nimeṣeṇa bhavanti na bhavanti vā |
tādṛśo'pyasti deveśo hyananteyaṃ kriyāsthitiḥ || 65 ||
[Analyze grammar]

anantasaṅkalpamaye śūnye ca brahmaṇaḥ pade |
na sambhavanti kā nāma śaktayaścitrayuktayaḥ || 66 ||
[Analyze grammar]

evamakṣīṇasaṅkalpakalpārthabharabhāsvarā |
jāgatī kalanā yeyaṃ tadajñānavijṛmbhitam || 67 ||
[Analyze grammar]

yatsampado yaduta santatamāpadaśca yadbālyayauvanajarāmaraṇopatāpāḥ |
yanmajjanaṃ ca sukhaduḥkhaparamparābhirajñānatīvratimirasya vibhūtayastāḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: