Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittābhāvapratipādanaṃ nāma sargaḥ |
pañcamaḥ sargaḥ |
rāmaḥ |
aho bata mahaccitraṃ bhavadvākyārthabhāvanāt |
śāntaṃ jagajjālamidamagrasthamapi nātha me || 1 ||
[Analyze grammar]

parāmantaḥ prayāto'smi svayamātmani nirvṛtim |
dīrghāvagrahasantaptaṃ vṛṣṭyeva vasudhātalam || 2 ||
[Analyze grammar]

śāmyāmi śītalākāraḥ sukhaṃ tiṣṭhāmi kevalam |
prasādamupayāto'smi saro nirvāraṇaṃ yathā || 3 ||
[Analyze grammar]

samyakprasannamakhilaṃ diṅmaṇḍalamidaṃ mune |
yathābhūtaṃ prapaśyāmi nirnīhāramivādhunā || 4 ||
[Analyze grammar]

jāto'smi gatasandehaśśāntāśāmṛgatṛṣṇikaḥ |
rajonīhāranirmukto vṛṣṭajaṅgalaśītalaḥ || 5 ||
[Analyze grammar]

ātmanaivāntarānandaṃ taṃ prāpto'smyantavarjitam |
rasāyanarasāsvādo yatra nātha tṛṇāyate || 6 ||
[Analyze grammar]

adyāyaṃ prakṛtistho'smi svastho'smi mudito'smi ca |
lokārāmo'smi rāmo'smi namo mahyaṃ namo'stu te || 7 ||
[Analyze grammar]

te saṃśayāstāḥ kalanāḥ sarvamastaṅgataṃ mama |
rātrivetālasañcāraḥ prabhāta iva bhāsvare || 8 ||
[Analyze grammar]

nirmale hṛdi vistīrṇe sapadme himaśītale |
matirnirvṛtimāyātā sārasī sarasīva me || 9 ||
[Analyze grammar]

kalaṅka ātmanaḥ kasmātkathaṃ vetyādisaṃśayaḥ |
nūnaṃ nirmūlatāṃ yāto mamārkāgre yathā tamaḥ || 10 ||
[Analyze grammar]

sarvamātmaiva sarvatra sarvadā bhāvitākṛtiḥ |
idamanyadidaṃ cānyadityasatkalanāḥ kutaḥ || 11 ||
[Analyze grammar]

ko'bhūvaṃ prāgahaṃ tādṛktṛṣṇānigaḍayantritaḥ |
antarātmānameveti vihasāmi vikāsavān || 12 ||
[Analyze grammar]

āmidānīṃ smṛtaṃ samyaṅ mayaiṣa sa kilāsmyajaḥ |
yastvadvāgamṛtāpūrasnānenāyamahaṃ sthitaḥ || 13 ||
[Analyze grammar]

aho nu vitatāṃ bhūmimadhirūḍho'smi pāvanīm |
ihastha eva yatrārko naḥ pātālamivāsthitaḥ || 14 ||
[Analyze grammar]

mahyaṃ sattāmupetāya vyapetāya bhavārṇavāt |
namo nityanamasyāya jayāmyātmātmanātmani || 15 ||
[Analyze grammar]

anubhavavaśato hṛdabjakośe sphuṭamalitāṃ samupāgatena nātha |
tava varavacaseha vītaśokāṃ ciramuditāṃ svadaśāmupāgato'smi || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 5

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: