Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

punarupadeśakaraṇaṃ nāma sargaḥ |
samāptamupaśāntiprakaraṇam |
upaśāntiprakaraṇādanantaramidaṃ śṛṇu |
tvaṃ nirvāṇaprakaraṇaṃ jñātaṃ nirvāṇakāri yat || 1 ||
[Analyze grammar]

vālmīkiḥ |
kathayatyevamuddāmavacanaṃ munināyake |
śravaṇaikarase maunaṃ sthite rājakumārake || 2 ||
[Analyze grammar]

munivāgarthanikṣiptamanasyastetarakriye |
rājaloke gataspandaṃ citrārpita iva sthite || 3 ||
[Analyze grammar]

vasiṣṭhavacasāmarthaṃ vicārayati sādaram |
lasadaṅgulibhaṅge ca munisārthe sphuradbhruvi || 4 ||
[Analyze grammar]

vismayālokanollāsaprotphullanayanālini |
purandhrivarge pragrīvatarumañjaritāṃ gate || 5 ||
[Analyze grammar]

khe vāsaracaturbhāgadeśe dinakare sthite |
śrutajñānatayā saumye kiñcicchamamupeyuṣi || 6 ||
[Analyze grammar]

śravaṇāyeva saṃśāntavitānaspandamāsthite |
maunaṃ maruti mandāramadhurāmodadāyini || 7 ||
[Analyze grammar]

puṣpadāmasu suptāsu madādbhramarapaṅktiṣu |
jñātajñeyatayā nūnaṃ samyagdhyānavatīṣviva || 8 ||
[Analyze grammar]

jālamuktākalāpāntastathā makurabhūmiṣu |
kacatyapagataspandaṃ tāpe śrotumivāsthite || 9 ||
[Analyze grammar]

gṛhāntaraṃ praviṣṭeṣu gavākṣairdūramaṃśuṣu |
viśramārthamivādīrghanabhaḥpāntheṣu śītalam || 10 ||
[Analyze grammar]

muktājālaprabhājālabhasmanoddhūlitātmani |
śaṃsatīva śamaṃ śāmyaddinadehe dinātape || 11 ||
[Analyze grammar]

karalīlāsarojeṣu śekhareṣu ca bhūbhṛtām |
śuṣyatsu rasasaṃśoṣādavṛttiṣu manassviva || 12 ||
[Analyze grammar]

bālakeṣvajñalokeṣu līlāpakṣiṣu sāravam |
bhojanārthaṃ vadhūlokamuparundhatsvanāratam || 13 ||
[Analyze grammar]

bhramadbhramarapakṣotthavātādhūte rajasyalam |
kausume pariviśrānte cāmareṣvakṣipakṣmasu || 14 ||
[Analyze grammar]

raśmiṣvagragrahonmuktacchāyājālabhayādiva |
gavākṣādiṣvivoḍḍīya praviṣṭeṣu gṛhāntaram || 15 ||
[Analyze grammar]

āsīddinacaturbhāgasattāvedanatatparaḥ |
bherīpaṇavaśaṅkhānāṃ diṅmukhāpūrako dhvaniḥ || 16 ||
[Analyze grammar]

tena tattāramapyāśu vaco'ntardhānamāyayau |
maunaṃ jaladanādena māyūra iva nissvanaḥ || 17 ||
[Analyze grammar]

cukṣubhe kṣubdhapakṣālī pañjarasthā khagāvalī |
bhūkampena lasattālīpallaveva vanāvalī || 18 ||
[Analyze grammar]

āyayurbhayavitrastā bālā dhātrīkucāntaram |
sāravaṃ prāvṛśīvābdāḥ pronnataṃ śṛṅgakoṭaram || 19 ||
[Analyze grammar]

uttasthuravataṃsebhyo bhūbhṛtāṃ bhramaravrajāḥ |
dṛṣatkarālavāhābhyaḥ saridbhyo'mbukaṇā iva || 20 ||
[Analyze grammar]

evaṃ prakṣubhite tasmin gṛhe dāśarathe tadā |
proktavāsaravṛddhatve śānte śaṅkhasvane śanaiḥ || 21 ||
[Analyze grammar]

saṃharanprastutaṃ vastu vaco madhuravṛttimat |
uvāca muniśārdūlaḥ sabhāmadhye raghūdvaham || 22 ||
[Analyze grammar]

vasiṣṭhaḥ |
rāghavānagha vāgjālaṃ mayaitad yatprasāritam |
tena cittakhagaṃ baddhvā kroḍīkṛtyātmatāṃ naya || 23 ||
[Analyze grammar]

kaccidgṛhīto bhavatā madgirāmartha īdṛśaḥ |
tyaktvā durbodhamakṣīṇo haṃsenevāmbhasaḥ payaḥ || 24 ||
[Analyze grammar]

vicāryaitadaśeṣeṇa svadhiyaiva punaḥ punaḥ |
anenaiva pathā sādho gantavyaṃ bhavatādhunā || 25 ||
[Analyze grammar]

anayaiva dhiyā rāma viharannaiva badhyase |
anyathādhaḥ patasyāśu vindhyakhāte yathā gajaḥ || 26 ||
[Analyze grammar]

sugṛhītaṃ dhiyā rāma madvaco na karoṣi cet |
tatpatasyavaṭe tyaktadīpaḥ pāntho yathā niśi || 27 ||
[Analyze grammar]

asaṅgena yathāprāpto vyavahāraḥ svasiddhaye |
ityevaṃ śāstrasiddhāntamādāyodayavānbhava || 28 ||
[Analyze grammar]

he sabhyā he mahārāja rāma lakṣmaṇa bhūmipāḥ |
sarva eva bhavanto'dya tāvadvyāpāramāhnikam || 29 ||
[Analyze grammar]

kurvantvayaṃ hi divasaḥ prāyaḥ pariṇatākṛtiḥ |
śeṣaṃ vicārayiṣyāmo vicāryaṃ prātarāgatāḥ || 30 ||
[Analyze grammar]

vālmīkiḥ |
ityukte muninā tena sā sarvaiva sabhā tadā |
prottasthau padmavadanā savikāseva padminī || 31 ||
[Analyze grammar]

rājānaḥ stutarājānaḥ kṛtarāghavavandanāḥ |
pariṣṭutavasiṣṭhāste jagmurātmaniveśanam || 32 ||
[Analyze grammar]

viśvāmitreṇa sahito vasiṣṭho gantumāśramam |
uttasthāvāsanācchrīmānnamaskṛtanabhaścaraḥ || 33 ||
[Analyze grammar]

daśarathaprabhṛtayo rājāno munayastathā |
yathānurūpaṃ vaktāramanugamya ciraṃ munim || 34 ||
[Analyze grammar]

āpṛcchya kecidgaganaṃ yayuḥ kecidvanāntaram |
kecid rājagṛhaṃ santo bhṛṅgāḥ padmotthitā iva || 35 ||
[Analyze grammar]

vasiṣṭhapādayostyaktvā puṣpāñjalimanābilam |
paurairanugato rājā praviveśa gṛhāntaram || 36 ||
[Analyze grammar]

rāmalakṣmaṇaśatrughnāḥ prāptasya svāśramaṃ guroḥ |
abhyarcya caraṇau bhaktā ājagmurnṛpamandiram || 37 ||
[Analyze grammar]

sadanāni samāsādya śrotāraḥ sarva eva te |
sasnurānarcurapyāśu devānviprānpitṝṃstathā || 38 ||
[Analyze grammar]

yathākramaṃ ca viprādyairbhṛtyāntaiśca paricchadaiḥ |
samaṃ bubhujire bhojyaṃ varṇadharmakramocitam || 39 ||
[Analyze grammar]

astaṅgate dinakare samaṃ divasakarmabhiḥ |
abhyāgate rātrikare samaṃ rajanikarmabhiḥ || 40 ||
[Analyze grammar]

sthitāstalpeṣu kauśeyaśayaneṣvāsaneṣu ca |
bhūcarā munirājāno rājaputrā maharṣayaḥ || 41 ||
[Analyze grammar]

saṃsārottaraṇopāyaṃ vasiṣṭhavacaneritam |
yathāvadekāgradhiyaścintayāmāsurādṛtāḥ || 42 ||
[Analyze grammar]

tataḥ praharamātreṇa nidrāmāmudritānanāḥ |
tatsvapnasundarīmīyuḥ padmā iva dinārthinaḥ || 43 ||
[Analyze grammar]

rāmalakṣmaṇaśatrughnāḥ praharatrayameva tat |
vāsiṣṭhamupadeśaṃ te cintayāmāsurakṣatam || 44 ||
[Analyze grammar]

praharasyārdhamātraṃ tu tata āmudritekṣaṇāḥ |
tatsvapnāmāyayurnidrāṃ kṣaṇādvidrāvitaśramām || 45 ||
[Analyze grammar]

iti śubhamanasāṃ vivekabhājāmadhigatasāratayoditāśayānām |
abhajata viratiṃ tadā triyāmā malinaniśākaravaktratāṃ jagāma || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 1

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: