Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

siddhilābhavicāropadeśo nāma sargaḥ |
ekanavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
yadā hyastaṅgataprāyaṃ jātaṃ cittaṃ vicārataḥ |
tadāsya vītahavyasya jātā maitryādayo guṇāḥ || 1 ||
[Analyze grammar]

rāmaḥ |
vivekābhyudayāccittasvarūpe'ntarhite mune |
maitryādayo guṇā jātā ityuktaṃ kiṃ tvayā prabho || 2 ||
[Analyze grammar]

brahmannastaṅgate citte kasya maitryādayo guṇāḥ |
kva vā parisphurantīti vada me vadatāṃ vara || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
dvividhaścittanāśo'sti sarūpo'rūpa eva ca |
jīvanmuktaḥ sarūpaḥ syādarūpo'dehamuktajaḥ || 4 ||
[Analyze grammar]

cittasatteha duḥkhāya cittanāśaḥ sukhāya ca |
cittasattāṃ kṣayaṃ nītvā cittanāśamupārjayet || 5 ||
[Analyze grammar]

tāmasairvāsanājālairvyāptaṃ yajjanmakāraṇam |
vidyamānaṃ mano viddhi tadduḥkhāyaiva kevalam || 6 ||
[Analyze grammar]

prākṛtaṃ guṇasambhāraṃ mameti bahu manyate |
yattu cittamatattvajñaṃ duḥkhi tajjīva ucyate || 7 ||
[Analyze grammar]

vidyamānaṃ mano yāvattāvadduḥkhamanantakam |
manasyastaṅgate jantoḥ saṃsāro'ntamupāgataḥ || 8 ||
[Analyze grammar]

duḥkhi mūḍhamavaṣṭabdhamasmītyeva viniścayam |
vidyamānaṃ mano viddhi duḥkhavṛkṣanavāṅkuram || 9 ||
[Analyze grammar]

rāmaḥ |
naṣṭaṃ kasya mano brahmannaṣṭaṃ vā kīdṛśaṃ bhavet |
kīdṛśaścāsya nāśaḥ syātsyātsattā cāsya kīdṛśī || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
cetasaḥ kathitā sattā mayā raghukulodvaha |
asya nāśamidānīṃ tvaṃ śṛṇu praśnavidāṃ vara || 11 ||
[Analyze grammar]

sukhaduḥkhadaśā dhīraṃ sāmyānna proddharanti yam |
niśśvāsā iva śailendraṃ cittaṃ tasya mṛtaṃ viduḥ || 12 ||
[Analyze grammar]

ayaṃ so'hamayaṃ nāhamiti cintā narottamam |
kharvīkaroti yaṃ nāntaścittaṃ tasya mṛtaṃ viduḥ || 13 ||
[Analyze grammar]

eṣa sādho manonāśo naṣṭaṃ cedṛṅ mano bhavet |
cittanāśadaśā caiṣā jīvanmuktasya vidyate || 14 ||
[Analyze grammar]

manastāṃ mūḍhatāṃ viddhi yadā naśyati sānagha |
cittanāśābhidhānaṃ hi tadā sattvamudetyalam || 15 ||
[Analyze grammar]

tasya sattvavilāsasya cittanāśasya rāghava |
jīvanmuktasvabhāvasya kaiściccittvābhidhā kṛtā || 16 ||
[Analyze grammar]

maitryādibhirguṇairyuktaṃ bhavatyuttamavāsanam |
bhūyojanmavinirmuktaṃ jīvanmuktaṃ mano'nagha || 17 ||
[Analyze grammar]

vyāptaṃ vāsanayā yatsyādbhūyojananamuktayā |
jīvanmuktamano'saktaṃ rāma tatsattvamucyate || 18 ||
[Analyze grammar]

sampratyevānubhūtatvātsattvāptyā tattvasaṃyutaḥ |
sarūpo'sau manonāśo jīvanmuktasya vidyate || 19 ||
[Analyze grammar]

maitrī dayātha muditā śaśāṅka iva dīptayaḥ |
jīvanmuktamanonāśe sarvathā sarvadā sthitāḥ || 20 ||
[Analyze grammar]

jīvanmuktamanonāśe sattvanāmni himācale |
vasanta iva mañjaryaḥ sphuranti guṇasampadaḥ || 21 ||
[Analyze grammar]

arūpastu manonāśo yo mayokto raghūdvaha |
videhamuktāvevāsau vidyate niṣkalātmakaḥ || 22 ||
[Analyze grammar]

samagrāgryaguṇādhāramapi sattvaṃ pralīyate |
videhamuktau vimale pade paramapāvane || 23 ||
[Analyze grammar]

videhamuktaviṣaye tasmin sattvakṣayātmake |
cittanāśe virūpākhye na kiñcidapi vidyate || 24 ||
[Analyze grammar]

na guṇā nāguṇāstatra na śrīrnāśrīrna lolatā |
na codayo nāstamayo na harṣāmarṣasaṃvidaḥ || 25 ||
[Analyze grammar]

na tejo na tamaḥ kiñcinna sandhyādinarātrayaḥ |
na diśo daśa nākāśaṃ nārtho nānartharūpatā || 26 ||
[Analyze grammar]

na vāsanā na racanā nehānīhe na rañjanā |
na sattā nāpi vāsattā na madhyaṃ vāpi tatpadam || 27 ||
[Analyze grammar]

atamastejasā vyomnā vitārendvarkavārmucā |
tatsamaṃ śaradacchena visandhyenārajastviṣā || 28 ||
[Analyze grammar]

ye hi pāraṃ gatā buddheḥ saṃsārāḍambarasya ca |
teṣāṃ tadāspadaṃ sphāraṃ pavanānāmivāmbaram || 29 ||
[Analyze grammar]

saṃśāntaduḥkhamajaḍātmakamekasuptamānandamantharamapetarajastamo'rkam |
ākāśakośatanavo'tanavo mahāntastasminpade galitacittalavā vasanti || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 91

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: