Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vītahavyaviśrāntiḥ samāptā |
navatitamaḥ sargaḥ |
vasiṣṭhaḥ |
vītahavyavadātmānaṃ nītvā viditavedyatām |
vītarāgabhayadveṣastiṣṭha rāghava karmasu || 1 ||
[Analyze grammar]

triṃśadvarṣasahasrāṇi vijahāra yathā muniḥ |
vītahavyo vītaśokastathā vihara rāghava || 2 ||
[Analyze grammar]

anye rājanyamunayo jñātajñeyā mahādhiyaḥ |
yathāvasan svarājyeṣu tathāvasa mahāmate || 3 ||
[Analyze grammar]

sukhaduḥkhakramairātmā na kadācana gṛhyate |
sarvago'pi mahābāho kiṃ mudhā pariśocasi || 4 ||
[Analyze grammar]

bahavo viditātmāno viharantīha bhūtale |
na kecana vaśaṃ yātā duḥkhasyāṅga bhavāniva || 5 ||
[Analyze grammar]

svastho bhava bhavodāraḥ samo bhava sukhī bhava |
sarvagastvaṃ tvamātmaiva tava nāsti punarbhavaḥ || 6 ||
[Analyze grammar]

harṣāmarṣavikārāṇāṃ jīvanmuktā bhavādṛśaḥ |
na kecana vaśaṃ yānti mṛgendrāśśākhināmiva || 7 ||
[Analyze grammar]

rāmaḥ |
anenaiva prasaṅgena saṃśayo'yaṃ mamoditaḥ |
śaratkāla ivāmbhodaṃ taṃ me tvaṃ tanutāṃ naya || 8 ||
[Analyze grammar]

jīvanmuktaśarīrāṇāṃ kathamātmavidāṃ vara |
śaktayo neha dṛśyante ākāśagamanādikāḥ || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
ākāśagamanādīni yānyetāni raghūdvaha |
karmāṇi tāḥ padārthānāṃ sahajāḥ khalu śaktayaḥ || 10 ||
[Analyze grammar]

yadvicitraṃ kriyājālaṃ darśyate gopyate punaḥ |
rāma vastusvabhāvo'sau na tadātmavidāṃ matam || 11 ||
[Analyze grammar]

anātmavidamukto'pi nabhoviharaṇādikam |
dravyakarmakriyākālaśaktyāpnotyeva rāghava || 12 ||
[Analyze grammar]

nātmajñasyaiṣa viṣaya ātmajño hyātmavān svayam |
ātmanātmani santṛpto nāvidyāmanudhāvati || 13 ||
[Analyze grammar]

ye kecana jagadbhāvāstānavidyākṛtānviduḥ |
kathaṃ teṣu kilātmajñastyaktāvidyo nimajjati || 14 ||
[Analyze grammar]

avidyāmapi ye yuktyā sādhayanti sukhātmikām |
te hyavidyākṛtā eva na tvātmajñāstathākramāḥ || 15 ||
[Analyze grammar]

tattvajño vāpyatattvajño yaḥ kāladravyakarmabhiḥ |
yathākramaṃ prayatate tasyendratvādi sidhyati || 16 ||
[Analyze grammar]

ātmajñastviha sarvasmādatīto vigataiṣaṇaḥ |
ātmanyeva hi santuṣṭo na karoti na cehate || 17 ||
[Analyze grammar]

na tasyārtho nabhogatyā na siddhyā na ca bhogakaiḥ |
na prabhāveṇa no mānairnāśāmaraṇajīvitaiḥ || 18 ||
[Analyze grammar]

nityatṛptaḥ praśāntātmā vītarāgo vivāsanaḥ |
ākāśasadṛśākārastajjña ātmani tiṣṭhati || 19 ||
[Analyze grammar]

aśaṅkitopayātena duḥkhena ca sukhena ca |
tṛpyatyapagatāsaṅgo jīvena maraṇena ca || 20 ||
[Analyze grammar]

samudrasaridāpātakramasamprāptavastunā |
samena viṣameṇāpi tiṣṭhatyātmānamarcayan || 21 ||
[Analyze grammar]

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 22 ||
[Analyze grammar]

yastu vā bhāvitātmāpi siddhijālāni vāñchati |
sa siddhisādhakairdravyaistāni sādhayati kramāt || 23 ||
[Analyze grammar]

sidhyatītthamidaṃ yuktyaivetyayaṃ niyateḥ kramaḥ |
tryakṣādibhiḥ suravarairvyarthīkartuṃ na śakyate || 24 ||
[Analyze grammar]

svabhāva eṣa vastūnāṃ svataḥ siddho hi nānyataḥ |
niyatiṃ na jahātyeva śaśāṅka iva śītatām || 25 ||
[Analyze grammar]

sarvajño'pi samartho'pi mādhavo'pi haro'pi vā |
anyathā niyatiṃ kartuṃ na śaktaḥ kaścideva hi || 26 ||
[Analyze grammar]

dravyakālakriyāmantraprayogānāṃ svabhāvajāḥ |
etāstāśśaktayo rāma yadvyomagamanādikam || 27 ||
[Analyze grammar]

yathā viṣāṇi nighnanti madayanti madhūni ca |
vamayanti ca bhuktāni madanāni phalāni ca || 28 ||
[Analyze grammar]

tathā svabhāvavaśato dravyakālakriyākramāḥ |
niyataṃ sādhayantyāśu prayogaṃ yuktiyogajāḥ || 29 ||
[Analyze grammar]

etasmātsamatītasya yuktyā yuktasya rāghava |
ātmajñānasya nāstyeva kartṛtā nāpyakartṛtā || 30 ||
[Analyze grammar]

dravyamantrakriyākālayuktayaḥ sādhusiddhidāḥ |
paramātmapadaprāptau nopakurvanti kāścana || 31 ||
[Analyze grammar]

yasyecchā vidyate kācitsa siddhiṃ sādhayatyalam |
ātmajñānasya pūrṇatvānnecchā sambhavati kvacit || 32 ||
[Analyze grammar]

sarvecchājālasaṃśāntāvātmalābhodayo hi yaḥ |
tadviruddhā kathaṃ tasmādicchā sañjāyate'nagha || 33 ||
[Analyze grammar]

yā yodeti ca yasyecchā sa tayā yatate tathā |
yathā kālaṃ tadāpnoti jño vāpyajñataro'pi vā || 34 ||
[Analyze grammar]

vītahavyena yatitaṃ nājātecchena kiñcana |
jātecchenāśu yatitaṃ protthito'sau yathāvaneḥ || 35 ||
[Analyze grammar]

evaṃ kālakriyādravyakarmayuktisvabhāvajāḥ |
yatheṣṭameva sidhyanti siddhayaḥ svāḥ kramārjitāḥ || 36 ||
[Analyze grammar]

yāḥ phalāvalayo yena samprāptāḥ siddhināmikāḥ |
tāstenādhigatā rāma nijātprayatanadrumāt || 37 ||
[Analyze grammar]

mahatāṃ nityatṛptānāṃ tajjñānāṃ bhāvitātmanām |
īpsitāntaṃ prayātānāṃ nopakurvanti siddhayaḥ || 38 ||
[Analyze grammar]

rāmaḥ |
ayaṃ me saṃśayo brahmanvītahavyasya sā tanuḥ |
kravyādairna kathaṃ bhuktā kathaṃ klinnā na bhūtale || 39 ||
[Analyze grammar]

tadaiva vītahavyo'sau kathaṃ ca na gataḥ prabho |
videhamuktatāṃ śīghraṃ yathāvaditi me vada || 40 ||
[Analyze grammar]

vasiṣṭhaḥ |
yā saṃvidvalitā sādho vāsanāmalatantunā |
sukhaduḥkhadaśādāhabhāginī bhavatīha sā || 41 ||
[Analyze grammar]

nirmuktavāsanā śuddhasaṃvinmātramayī tu yā |
tanustiṣṭhati tacchede śaktā neha hi kecana || 42 ||
[Analyze grammar]

śṛṇu yuktyā yayā yogitanuśchedādibhirbhramaiḥ |
nākramyate mahābāho bahuvarṣaśatairapi || 43 ||
[Analyze grammar]

cetaḥ padārthe patati yasminyasminyadā yadā |
tanmayaṃ tadbhavatyāśu tasmiṃstasmiṃstadā tadā || 44 ||
[Analyze grammar]

tathā dṛṣṭāri hi mano vikāramupagacchati |
dṛṣṭamitraṃ ca hṛdyatvaṃ svayamevābhipadyate || 45 ||
[Analyze grammar]

rāgadveṣavihīne tu pathike pādape girau |
bhavatyarāgavidveṣaṃ svayamityanubhūyate || 46 ||
[Analyze grammar]

mṛṣṭe laulyamupādatte durbhojye yāti naspṛhām |
vairasyaṃ yāti kaṭuni svayamityanubhūyate || 47 ||
[Analyze grammar]

samasaṃvidvilāsāḍhye yad yadā yogidehake |
hiṃsraṃ cetaḥ patatyāśu samatāmeti tattadā || 48 ||
[Analyze grammar]

samaṃ sadbhāvamuktatvācchedādau na pravartate |
pāntho vyarthaṃ pathi grāme yathā grāmīṇakarmaṇi || 49 ||
[Analyze grammar]

yogidehasamīpāttu gatvā prāpnoti hiṃsratām |
yad yadbhavati tatrāśu tathārūpaṃ na saṃśayaḥ || 50 ||
[Analyze grammar]

iti hiṃsrairmṛgavyāghrasiṃhakīṭasarīsṛpaiḥ |
na cchinnā vītahavyasya tanurbhūtalaśāyinī || 51 ||
[Analyze grammar]

sarvatra vidyate saṃvitkāṣṭhaloṣṭopalādike |
sattāsāmānyarūpeṇa saṃsthitā bālamūkavat || 52 ||
[Analyze grammar]

poplūyamānā taralā kevalaṃ paridṛśyate |
tanvī puryaṣṭakeṣveva pratibimbaṃ jaleṣviva || 53 ||
[Analyze grammar]

tena bhūjalavāyvagnisaṃvittyā samarūpayā |
na vikāraṃ tanurnītā vītahavyasya rāghava || 54 ||
[Analyze grammar]

anyacca śṛṇu he rāma spando nāśasya kāraṇam |
vikārasya ca cittottho vātajo vā jagatsthitau || 55 ||
[Analyze grammar]

prāṇānāṃ prāṇatā spandāttacchāntau te dṛṣatsamāḥ |
yataḥ sthitā dhāraṇayā tenānaṣṭāsya sā tanuḥ || 56 ||
[Analyze grammar]

sabāhyābhyantaraṃ spandaścetaso vātajo'tha vā |
na yasya vidyate tasya dūrasthau vikṛtikṣayau || 57 ||
[Analyze grammar]

sabāhyābhyantaraṃ śānte spande tattvavidāṃ vara |
dhātavaḥ saṃsthitiṃ dehe na tyajanti kadācana || 58 ||
[Analyze grammar]

saṃśānte dehagehasthe praspande cittavātayoḥ |
dhātavo mairavaṃ sthairyaṃ yānti saṃstambhitātmakāḥ || 59 ||
[Analyze grammar]

tathā ca dṛśyate loke spandaśāntau dṛḍhā sthitiḥ |
dārūṇāmiva dhīrāṇāṃ sarvāṅgānāmacopatām || 60 ||
[Analyze grammar]

iti varṣasahasrāṇi dehā jagati yoginām |
na klidyanti na bhidyante'bhagnavajralavā iva || 61 ||
[Analyze grammar]

tadaiva vītahavyo'sau śṛṇu kiṃ nopaśāntavān |
dehamutsṛjya tattvajño jñātajñeyatayā paraḥ || 62 ||
[Analyze grammar]

ye hi vijñātavijñeyā vītarāgā mahādhiyaḥ |
vicchinnagranthayaḥ sarve te svatantrāstanau sthitāḥ || 63 ||
[Analyze grammar]

evaṃ vāpi ca karmāṇi prāktanānyaihikāni vā |
vāsanā vā na teṣāṃ tacceto niyamayantyalam || 64 ||
[Analyze grammar]

tena tattvavidāṃ tāta kākatālīyavanmanaḥ |
yad yadbhāvayati kṣipraṃ tattadāśu karotyalam || 65 ||
[Analyze grammar]

kākatālīyayogena vītahavyasya saṃvidā |
sāmprataṃ jīvitaṃ buddhaṃ tadevāśu sthirīkṛtam || 66 ||
[Analyze grammar]

yadā tu tasya pratibhā videhonmukhatāṃ gatā |
tadā videhamukto'bhūdasau svātantryasaṃsthitiḥ || 67 ||
[Analyze grammar]

vigatavāsanamāśu vipāśatāmupagataṃ mana ātmatayoditam |
yadabhivāñchati tadbhavati kṣaṇātsakalaśaktimayo hi maheśvaraḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 90

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: