Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vītahavyamanojagadvarṇanaṃ nāma sargaḥ |
ṣaḍaśītitamaḥ sargaḥ |
rāmaḥ |
atha kiṃ vītahavyasya sthitaṃ tasminvanodare |
kathamuddhṛtavāndehaṃ sa sampannaśca kiṃ katham || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
anantaramanantātma vītahavyābhidhaṃ manaḥ |
svamevātmacamatkāramitthaṃ tamavabuddhavān || 2 ||
[Analyze grammar]

sarvasyāsya gaṇasyābhūtprāgjātismaraṇe svayam |
icchā kadācitsakalaprāgjanmālokanaṃ prati || 3 ||
[Analyze grammar]

aśeṣān sa dadarśātha naṣṭānnaṣṭān svadehakān |
anaṣṭānāṃ tato madhyāttaṃ dharākoṭarasthitam || 4 ||
[Analyze grammar]

yadṛcchayaiva proddhartuṃ dehaṃ tasyābhavanmatiḥ |
śarīraṃ vītahavyākhyaṃ dharākoṭarapīḍitam || 5 ||
[Analyze grammar]

prāvṛḍoghopanītaṃ svapṛṣṭhasthaṃ paṅkamaṇḍalam |
tṛṇajālāvakīrṇatvaṃ dehapṛṣṭhamṛdastathā || 6 ||
[Analyze grammar]

etaddṛṣṭvā mahātejā dharāvivarayantritaḥ |
bhūyo'pi cintayāmāsa dhiyā paramabodhayā || 7 ||
[Analyze grammar]

sarvasampiṇḍitāṅgatvātkāyo me prāṇavāyubhiḥ |
mūkaścalitumākrāntaśśaknoti na manāgapi || 8 ||
[Analyze grammar]

tadgatvā praviśāmyāśu dehametaṃ vivasvataḥ |
tadīyaḥ piṅgalo dehamuddhariṣyati me tataḥ || 9 ||
[Analyze grammar]

atha vā kiṃ mamaitena śāmyāmyahamavighnataḥ |
nirvāmi svaṃ padaṃ yāmi ko'rtho me dehalīlayā || 10 ||
[Analyze grammar]

iti sañcintya manasā vītahavyo mahāmate |
tūṣṇīṃ sthitvā kṣaṇaṃ bhūyaścintayāmāsa bhūtale || 11 ||
[Analyze grammar]

upādeyo hi dehasya na me tyāgo na saṃśrayaḥ |
yādṛśo dehasantyāgastādṛśo dehasaṃśrayaḥ || 12 ||
[Analyze grammar]

tad yāvadasti deho'yaṃ na yāvadaṇutāṃ gataḥ |
tāvadenamupāruhya kiñcitpravicarāmyaham || 13 ||
[Analyze grammar]

piṅgalena śarīraṃ svamuddhartuṃ tāpanaṃ vapuḥ |
praviśāmi nabhassaṃsthaṃ makuraṃ pratibimbavat || 14 ||
[Analyze grammar]

ityasau munirādityaṃ viveśānilarūpadhṛt |
puryaṣṭakavapurbhūtvā śastrapiṇḍamivānalaḥ || 15 ||
[Analyze grammar]

bhagavān ravirapyenaṃ hṛdgataṃ munināyakam |
dṛṣṭvā so'cintayatkāryapaurvāparyamudāradhīḥ || 16 ||
[Analyze grammar]

vindhyakandarabhūdeśamagraṃ munikalevaram |
tṛṇopalaparicchannaṃ dadarśa gatasaṃvidam || 17 ||
[Analyze grammar]

ṛṣeścikīrṣitaṃ jñātvā bhānurgaganamadhyagaḥ |
dharāto munimuddhartumādideśāgragaṃ gaṇam || 18 ||
[Analyze grammar]

vītahavyamuneḥ saṃvitsā puryaṣṭakarūpiṇī |
raviṃ vātamayī pūjyaṃ praṇanāmāśu cetasā || 19 ||
[Analyze grammar]

bhānunāthābhyanujñāto mānapūrvakamagragam |
viveśa piṅgalākāraṃ vindhyakandaragāminam || 20 ||
[Analyze grammar]

piṅgalo'sau nabhastyaktvā kuñjakuñjarasundaram |
prāpa vindhyavanaṃ prāvṛṇmattābhrāmbarabhāsuram || 21 ||
[Analyze grammar]

uddadhāra dharākośānnakhaniṣkṛṣṭabhūdharaḥ |
kalevaraṃ muneḥ paṅkānmṛṇālamiva sārasaḥ || 22 ||
[Analyze grammar]

maunaṃ puryaṣṭakamatha svaṃ viveśa kalevaram |
nabhastalapariśrānto vihaṅgama ivālayam || 23 ||
[Analyze grammar]

praṇamyāśu mitho mūrtī vītahavyanabhaścarau |
babhūvatuḥ svakāryaikatatparau tejasāṃ nidhī || 24 ||
[Analyze grammar]

jagāma piṅgalo vyoma muniśca vimalaṃ saraḥ |
tārakākārakumudaṃ sūryāṃśukacadākṛti || 25 ||
[Analyze grammar]

vītahavyo mamajjāśu sarasyutphullapaṅkaje |
paṅkapalvalalīlānte vane kalabhako yathā || 26 ||
[Analyze grammar]

tatra snātvā japaṃ kṛtvā pūjayitvā divākaram |
tapobhūṣitayā tanvā pūrvavatpunarābabhau || 27 ||
[Analyze grammar]

maitryā tayā samatayā parayā ca śāntyā satprajñayā muditayā kṛpayā śriyā ca |
yukto muniḥ sakalasaṅgavimuktacetā vindhye sarittaṭagato dinameva reme || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 86

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: