Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vītahavyavṛttānte cittāsattāvicārayogopadeśo nāma sargaḥ |
pañcāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
iti nirṇīya sa munirvītahavyo vivāsanaḥ |
āsītsamādhāvacalo vindhyaparvatakoṭare || 1 ||
[Analyze grammar]

aparispanditāśeṣaspandanānandasundaraḥ |
babhūvāstaṅgatamanāḥ stimitāmbhodhiśobhanaḥ || 2 ||
[Analyze grammar]

antareva śaśāmāsya krameṇa prāṇasantatiḥ |
jvālājālaparispando dagdhendhana ivānale || 3 ||
[Analyze grammar]

anantarniṣṭhatāṃ yāte bāhyārthe cāpyasaṃsthite |
śeṣe tu labdhasaṃsthāne tasya sphuritapakṣmaṇī || 4 ||
[Analyze grammar]

ghrāṇaprāntagatālpālpasamāloka ivekṣaṇe |
ardhakuṭmalitaiḥ padmaiśśriyamāyayatuḥ samām || 5 ||
[Analyze grammar]

samakāyaśirogrīvasthānakaḥ sa mahāmatiḥ |
āsīcchailādivotkīrṇaścitrārpita ivātha vā || 6 ||
[Analyze grammar]

tathā pratiṣṭhatastasya saṃvatsaraśatatrayam |
koṭare vindhyakacchasya yayāvardhamuhūrtavat || 7 ||
[Analyze grammar]

etāvantamasau kālaṃ nābudhyata kilātmavān |
jīvanmuktatayā dhyānī na ca tatyāja tāṃ tanum || 8 ||
[Analyze grammar]

tāvatkālaṃ sa subhago na prābudhyata yogavit |
uddāmairambudārāvairāsārabharaghargharaiḥ || 9 ||
[Analyze grammar]

paryantamaṇḍalādhīśamṛgayāravabṛṃhitaiḥ |
ṛkṣavānaranirhrādairmātaṅgāsphoṭanissvanaiḥ || 10 ||
[Analyze grammar]

siṃhasaṃrambharaṭitairnirjharārāvajhāṅkṛtaiḥ |
viṣamāśanisampātairgajakolāhalairghanaiḥ || 11 ||
[Analyze grammar]

pramattaśarabhāsphoṭairbhūkampataṭaghaṭṭanaiḥ |
vanadāhadhamaddhvānairjalaughāhatavellanaiḥ || 12 ||
[Analyze grammar]

mahopalatalāghātairdharaṇītalamajjanaiḥ |
jalaughāndolanāpātaistāpairanalakarkaśaiḥ || 13 ||
[Analyze grammar]

kevalaṃ vahati svairaṃ kāle kalitakāraṇe |
pariyāntīṣu varṣāsu laharīṣviva vāriṇi || 14 ||
[Analyze grammar]

svalpenaiva sa kālena tasminparvatakandare |
prāvṛḍoghavinunnena paṅkenorvītale kṛtaḥ || 15 ||
[Analyze grammar]

tatrāsāvavasadbhūmeḥ koṭare saṅkaṭodare |
paṅkasampiṇḍitaskandaḥ parvate'ntaśśilā yathā || 16 ||
[Analyze grammar]

śatatraye tu varṣāṇāmatha yāte svayaṃ prabhuḥ |
prābudhyatātmarūpātmā dharākoṭarapīḍitaḥ || 17 ||
[Analyze grammar]

saṃvidevāsya taṃ dehaṃ jagrāhorvīnipīḍitam |
na tu prāṇamayaḥ spandaḥ prāṇasaṃsaraṇaṃ vinā || 18 ||
[Analyze grammar]

utpatya prauḍhimāsādya kalanā hṛdayāmbare |
svamanorūpiṇī tasya hṛdyevānubabhūva sā || 19 ||
[Analyze grammar]

kailāsakānane kānte kadambasya tarostale |
munitvaṃ śatamabdānāṃ jīvanmuktātma nirmalam || 20 ||
[Analyze grammar]

vidyādharatvaṃ varṣāṇāṃ śatamādhivivarjitam |
yugapañcakamindratvaṃ praṇataṃ suracāraṇaiḥ || 21 ||
[Analyze grammar]

rāmaḥ |
munitvādiṣu teṣvasya pratibhāseṣu bho mune |
niyamo'niyamaścaiva dikkālaniyateḥ katham || 22 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarvātmikaiṣā cicchaktiryatrodeti yathā yathā |
tathā tathāśu bhavati tadātmaikasvabhāvataḥ || 23 ||
[Analyze grammar]

yadā yatra yathā buddho niyamaḥ sa tathā sthitaḥ |
deśakālādiniyamakramāṇāṃ tanmayātmanām || 24 ||
[Analyze grammar]

tena nānāvidhānyeṣa jaganti paridṛṣṭavān |
hṛdi saṃvedanākāśe vītahavyo vivāsanaḥ || 25 ||
[Analyze grammar]

samyagbodhavatāmeṣā vāsanaiva na vāsanā |
jñānāgnidagdhā dagdhasya keva bījasya bījatā || 26 ||
[Analyze grammar]

kalpamekaṃ gaṇatvaṃ sa candramauleścakāra ha |
samastavidyāniyataṃ trikālāmaladarśanam || 27 ||
[Analyze grammar]

yo yādṛgdṛḍhasaṃskāraḥ sa sampaśyati tādṛśam |
jīvanmuktatayaivaitadvītahavyo'nubhūtavān || 28 ||
[Analyze grammar]

rāmaḥ |
evaṃ sthite muniśreṣṭha jīvanmuktamaterapi |
bandhamokṣadṛśaḥ santi vītahavyātmano yathā || 29 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathāsthitamidaṃ viśvaṃ śāntamākāśanirmalam |
brahmaiva jīvanmuktānāṃ bandhamokṣadṛśaḥ kutaḥ || 30 ||
[Analyze grammar]

evaṃ saṃvinnabho bhāti yatra yatra yathā yathā |
tatra tatra tathā tāvattāvattadvindate tatam || 31 ||
[Analyze grammar]

tenānubhūtāni bahūnyanubhūyanta eva ca |
jaganti sarvātmatayā brahmarūpeṇa rāghava || 32 ||
[Analyze grammar]

dharākoṭaranirmagnavītahavyacidātmasu |
jagatsu teṣvasaṅkhyeṣu nīrūpeṣu mahātmasu || 33 ||
[Analyze grammar]

yaśśakro'navabuddhātmā so'dya cīneṣu pārthivaḥ |
kartuṃ pravṛtto mṛgayāṃ kṣaṇe'sminnīpakānane || 34 ||
[Analyze grammar]

yo haṃso'navabuddhātmā padme paitāmahe'bhavat |
sthitaḥ sa eṣa dāśeśaḥ kailāsavanakuñjake || 35 ||
[Analyze grammar]

yo rājānavabuddhātmā bhūmau saurāṣṭramaṇḍale |
sa eṣa hi sthito'ndhrāṇāṃ grāme vipulapādapaḥ || 36 ||
[Analyze grammar]

rāmaḥ |
mānasaḥ kila sargo'sau vītahavyasya tatra ye |
dehino bhrāntimātraṃ te vadehākāriṇaḥ katham || 37 ||
[Analyze grammar]

vasiṣṭhaḥ |
yadi bhrāntyekamātrātma vītahavyasya tajjagat |
tadidaṃ bhāsate nāma kimmayaṃ pratibhāsate || 38 ||
[Analyze grammar]

idamaṅga sacinmātramanomātraṃ bhramātmakam || 38 ||
[Analyze grammar]

vastutastu na tannāma jagannedaṃ ca netarat |
na cāpi na jagatsattā brahmedaṃ bhāti kevalam || 40 ||
[Analyze grammar]

bhāvi bhūtaṃ bhaviṣyacca taccedaṃ ca tathetarat |
jagatsarvamidaṃ dṛśyaṃ saṃvinmātramanomayam || 41 ||
[Analyze grammar]

evaṃrūpamidaṃ yāvanna parijñātamīdṛśam |
vajrasāraṃ dṛḍhaṃ tāvajjātaṃ satparamāmbaram || 42 ||
[Analyze grammar]

ajñānāṃ mana evedamitthaṃ sampravijṛmbhate |
pratyullāsavilāsātma jalamambunidhāviva || 43 ||
[Analyze grammar]

yathāsthitenaiva cidambareṇa svacittvameveti mano'bhidhānam |
sphārīkṛtaṃ tena jagacca dṛśyamevaṃ tataṃ naiva tataṃ ca kiñcit || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 85

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: