Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvanmuktajātibandhavarṇanaṃ nāma sargaḥ |
ekonāśītitamaḥ sargaḥ |
rāmaḥ |
yogayuktyāsya cittasya śama evaṃ nirūpitaḥ |
samyagjñānamidānīṃ me kathayānugrahātprabho || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
anādyantāvabhāsātmā paramātmeha vidyate |
ityekaniścayaḥ sphāraḥ samyagjñānaṃ vidurbudhāḥ || 2 ||
[Analyze grammar]

imā ghaṭapaṭākārapadārthaśataśaktayaḥ |
ātmaiva nānyadastīti niścayaḥ samyagīkṣaṇam || 3 ||
[Analyze grammar]

asamyagvedanājjanma mokṣaḥ samyagavekṣaṇāt |
asamyagvīkṣaṇād rajjuḥ sarpo no samyagīkṣaṇāt || 4 ||
[Analyze grammar]

saṅkalpāṃśavinirmuktā saṃvitsaṃvedyavarjitā |
saṃvidādyābhirākhyābhirmuktāstīha hi netarat || 5 ||
[Analyze grammar]

sā śuddharūpā vijñātā paramātmeti kathyate |
buddhā tvaśuddharūpāntaravidyetyucyate budhaiḥ || 6 ||
[Analyze grammar]

saṃvittireva saṃvedyaṃ nānayordvitvakalpanā |
cinotyātmānamātmaiva rāmaivaṃ nānyadasti hi || 7 ||
[Analyze grammar]

yathābhūtārthadarśitvametāvadbhuvanatraye |
yadātmaiva jagatsarvamiti niścitya pūrṇatā || 8 ||
[Analyze grammar]

sarvamātmaiva kiṃniṣṭhau bhāvābhāvau kva vāsthitau |
kva bandhamokṣakalane kimanyad rāma śocyate || 9 ||
[Analyze grammar]

na cittamanyanno cetyaṃ brahmaivedaṃ vijṛmbhate |
sarvaṃ ekaṃ paraṃ vyoma kva mokṣaḥ kasya baddhatā || 10 ||
[Analyze grammar]

brahmedaṃ bṛṃhitākāraṃ bṛhadbṛṃhadavasthitam |
dūramastamitadvitvaṃ bhavātmaiva tvamātmanā || 11 ||
[Analyze grammar]

samyagālokite rūpe kāṣṭhapāṣāṇavāsasām |
manāgapi na bhedo'sti kvāpi saṅkalpanonmukhaḥ || 12 ||
[Analyze grammar]

ādāvante ca saṃśāntaṃ svarūpamavināśi yat |
vastūnāmātmanaścaiva tanmayo bhava rāghava || 13 ||
[Analyze grammar]

dvaitādvaitasamudbhūtairjarāmaraṇavibhramaiḥ |
sphuratyātmabhirātmaiva citrairambviva vīcibhiḥ || 14 ||
[Analyze grammar]

śuddhamātmānamālambya nityamantassthayā dhiyā |
yaḥ sthitastaṃ ka ātmeśaṃ bhogo vañcayituṃ kṣamaḥ || 15 ||
[Analyze grammar]

kṛtasphāravicārasya mano bhogādayo'rayaḥ |
manāgapi na bhindanti śailaṃ mandānilā iva || 16 ||
[Analyze grammar]

avicāriṇamajñānaṃ mūḍhamāśāparāyaṇam |
nigirantīha duḥkhāni bakā matsyamivājalam || 17 ||
[Analyze grammar]

jagadātmaiva sakalamavidyā nāsti kutracit |
iti dṛṣṭimavaṣṭabhya samyagrūpāṃ sthiro bhava || 18 ||
[Analyze grammar]

nānātvamasti kalanāsu na vastuto'ntarnānāvidhāsu sarasīṣu jalādivānyat |
ityekaniścayamayaḥ puruṣo vimukta ityucyate samavalokitasamyagarthaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 79

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: