Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsaṅgavicārayogo nāma sargaḥ |
ekonasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
sarvadā sarvasaṃsthena sarveṇa saha tiṣṭhatā |
sarvakarmaratenāpi manaḥ kāryaṃ vijānatā || 1 ||
[Analyze grammar]

na saktamiha cintāsu na ceṣṭāsu na vastuṣu |
nākāśe nāpyadhobhāge na dikṣu na latāsu ca || 2 ||
[Analyze grammar]

na bahirvipulābhoge na caivendriyavṛttiṣu |
nābhyantare na ca prāṇe na mūrdhani na tāluni || 3 ||
[Analyze grammar]

na bhrūmadhye na nāsānte na mukhe na khatārake |
nāndhakāre na cābhāse na cāsmin hṛdayāmbare || 4 ||
[Analyze grammar]

na jāgrati na ca svapne na suṣupte na nirmale |
nāsite na ca vā pīte raktādau śabale'pi ca || 5 ||
[Analyze grammar]

na sthire na cale nādau na madhye netaratra ca |
na dūre nāntike nāṅge na padārthe na cātmani || 6 ||
[Analyze grammar]

na śabdasparśarūpeṣu na mohānandavṛttiṣu |
na gamāgamaceṣṭāsu na kālakalanāsu ca || 7 ||
[Analyze grammar]

kevalaṃ citi viśramya kiñciccetyāvalambataḥ |
sarvatra nīrasamiva tiṣṭhatvātmarasaṃ manaḥ || 8 ||
[Analyze grammar]

tatrastho vigatāsaṅgo jīvo'jīvatvamāgataḥ |
vyavahāramimaṃ sarvaṃ mā karotu karotu vā || 9 ||
[Analyze grammar]

akurvanvāpi kurvanvā jīvaḥ svātmaratikriyām |
kriyāphalairna sambandhamāyāti khamivāmbudaiḥ || 10 ||
[Analyze grammar]

atha vā tamapi tyaktvā cetyāṃśaṃ śāntacidghanaḥ |
jīvastiṣṭhatu saṃśāntaṃ jvalanmaṇirivātmani || 11 ||
[Analyze grammar]

nirvāṇamātmani gataḥ satatoditātmā jīvo bhuvi vyavaharannapi rāmabhadra |
nāsaṅgameti gatasaṅgatayā phalena karmodbhavena hasatīva ca dehamārāt || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 69

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: