Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

antassaṅgavicāro nāma sargaḥ |
aṣṭaṣaṣṭitamaḥ sargaḥ |
rāmaḥ |
kīdṛśo bhagavan saṅgaḥ kaśca bandhāya vai nṛṇām |
kaśca mokṣāya kathitaḥ kathaṃ caiṣa cikitsyate || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
dehadehivibhāgaikaparityāge na bhāvanā |
dehamātre tu viśvāsaḥ saṅgo bandhārha ucyate || 2 ||
[Analyze grammar]

anantasyātmatattvasya saparyantaviniścaye |
yatsukhārthitvamantaḥ sa saṅgo bandhārha ucyate || 3 ||
[Analyze grammar]

sarvamātmedamakhilaṃ kiṃ vāñchāmi tyajāmi kim |
ityasaṅgasthitiṃ viddhi jīvanmuktatanusthitām || 4 ||
[Analyze grammar]

nāhamasmi na cānyo'sti mā bhavantu bhavantu vā |
sukhānyasakta ityantaḥ kathyate muktibhāṅ naraḥ || 5 ||
[Analyze grammar]

nābhinandati naiṣkarmyaṃ na karmaprakṛtehitaḥ |
susamo yaḥ phalatyāgī so'saṃsakta iti smṛtaḥ || 6 ||
[Analyze grammar]

ātmatattvaikaniṣṭhasya harṣāmarṣavaśaṃ manaḥ |
yasya nāyātyasakto'sau jīvanmuktaśca kathyate || 7 ||
[Analyze grammar]

sarvakarmaphalādīnāṃ manasaiva na karmaṇā |
nipuṇaṃ yaḥ parityāgaḥ so'saṃsaṅga iti smṛtaḥ || 8 ||
[Analyze grammar]

asaṃsaṅgena sakalāśceṣṭā nānāvijṛmbhitāḥ |
cikitsitā bhavantyaṅga śreyaḥ sampādayanti ca || 9 ||
[Analyze grammar]

saṃsaktivaśataḥ sarve vitatā duḥkharāśayaḥ |
prayānti śataśākhatvaṃ śvabhrakaṇṭakavṛkṣavat || 10 ||
[Analyze grammar]

rajjukṛṣṭaghanaghrāṇo yadgantryāḥ pathi gardabhaḥ |
bhāraṃ vahati bhītātmā tatsaṃsaktivijṛmbhitam || 11 ||
[Analyze grammar]

śītavātātapakleśamekadeśaniṣaṇṇayā |
tarurvahati yattanvā tatsaṃsaṅgavijṛmbhitam || 12 ||
[Analyze grammar]

dharāvivaranirmagno yatkīṭaḥ pīḍitāṅgakaḥ |
kṣiṇoti vikalaḥ kālaṃ tatsaṃsaṅgavijṛmbhitam || 13 ||
[Analyze grammar]

dūrvāṅkuratṛṇāhāraḥ kirātaśarapīḍayā |
jahāti yanmṛgo dehaṃ tatsaṃsaṅgavijṛmbhitam || 14 ||
[Analyze grammar]

vīruttṛṇadaśāṃ yātā lūyante yatpunaḥ punaḥ |
nānāvigatasañcārāstatsaṃsaktivijṛmbhitam || 15 ||
[Analyze grammar]

rasātalarasāyogāttṛṇagulmalatādayaḥ |
janayanti yadākāraṃ tatsaṃsaktivijṛmbhitam || 16 ||
[Analyze grammar]

utpatyotpatya līyante taraṅgiṇi taraṅgavat |
bhūtāni yadanantāni tatsaṃsaktivijṛmbhitam || 17 ||
[Analyze grammar]

śāntaivānantasaṅkāśā padārthaśatasaṅkulā |
yatsaṃsāranadī mattā tatsaṃsaktivijṛmbhitam || 18 ||
[Analyze grammar]

saktirhi dvividhā proktā vandhyā vandyā ca rāghava |
vandhyā sarvatra mūḍhānāṃ vandyā tattvavidāṃ nijā || 19 ||
[Analyze grammar]

ātmatattvāvabodhena hīnā dehādivastujā |
bhūyassaṃsāradā saktirdṛḍhā vandhyeti kathyate || 20 ||
[Analyze grammar]

ātmatattvāvabodhena satyabhūtā vivekajā |
vandyā hi kathyate saktirbhūyassaṃsāravarjitā || 21 ||
[Analyze grammar]

śaṅkhacakragadāhasto deho vividhayehayā |
vandyasaṃsaktivaśataḥ paripāti jagattrayam || 22 ||
[Analyze grammar]

anārataṃ nirālambe vyomavartmani pānthatām |
vandyasaṃsaktivaśataḥ karoti raviranvaham || 23 ||
[Analyze grammar]

mahākalpasamādhānadhīrakalpitakalpanam |
vandyasaṃsaktivaśato brāhmaṃ sphurati vai vapuḥ || 24 ||
[Analyze grammar]

līlayā lalanālānanilīnaṃ bhūtibhūṣitam |
vandyasaṃsaktivaśataśśarīraṃ śāṅkaraṃ sthitam || 25 ||
[Analyze grammar]

vijñātagatayaḥ siddhā lokapālāstathetare |
vandyasaṃsaktivaśatastiṣṭhanti jagatāṃ gaṇe || 26 ||
[Analyze grammar]

dhatte śarīrayantraughamanyeyaṃ bhūtasantatiḥ |
vandhyasaṃsaktivaśato jarāmṛtivivartitam || 27 ||
[Analyze grammar]

manaḥ patati bhogeṣu gṛdhro māṃsalaveṣviva |
vandhyasaktivaśādeva vyarthayā rasyaśaṅkayā || 28 ||
[Analyze grammar]

saṃsaktivaśato vāti vāyurbhuvanakoṭare |
pañcabhūtāni tiṣṭhanti vahatīyaṃ jagatsthitiḥ || 29 ||
[Analyze grammar]

divi devā bhuvi narāḥ pātāle bhogino'surāḥ |
brahmāṇḍodumbaraphale sphuranmaṣakavatsthitāḥ || 30 ||
[Analyze grammar]

jāyante ca mriyante ca nipatantyutpatanti ca |
bhūtānyavirataṃ bhūyo nirjharāmbukaṇā iva || 31 ||
[Analyze grammar]

parasparanigīrṇāṅgī janatā jāḍyajarjarā |
sambhrāntā prabhramatyaṅga śīrṇaṃ parṇamivāmbare || 32 ||
[Analyze grammar]

nakṣatracakraṃ gagane kṣamāmaṣakasantatam |
sphuratyāvartavṛttyaiva pātālagajalaughavat || 33 ||
[Analyze grammar]

pātotpātadaśājīrṇaṃ kālabālakakandukam |
adyāpi na jahātīndurjaḍimnā malinaṃ vapuḥ || 34 ||
[Analyze grammar]

nānāyugaparāvartaduḥkhālokanakarkaśam |
na lunāti manaṣṣaṇḍaṃ divi gīrvāṇamaṇḍalam || 35 ||
[Analyze grammar]

vāsanāmātravaśataḥ pare vyomani kenacit |
idamāracitaṃ citraṃ vicitraṃ paśya rāghava || 36 ||
[Analyze grammar]

manassaṅgaikaraṅgeṇa śūnye vyomni jaganmayam |
yadidaṃ racitaṃ citraṃ na tatsatyaṃ kadācana || 37 ||
[Analyze grammar]

saṃsaktamanasāmasmin saṃsāre vyavahāriṇām |
atti tṛṣṇā śarīrāṇi tṛṇānyagniśikhā yathā || 38 ||
[Analyze grammar]

parisaktamaterdehān sikatāḥ patyurambhasām |
kaśśaktaḥ parisaṅkhyātuṃ paramāṇugaṇaṃ tathā || 39 ||
[Analyze grammar]

muktālatāyā gaṅgāyā merorāpādamastakam |
taraṅgamuktā gaṇyante na dehāḥ saktacetasaḥ || 40 ||
[Analyze grammar]

saṃsaktacittamāyānti sarvā duḥkhaparamparāḥ |
jaḍakallolavalitā mahānadya ivāmbudhim || 41 ||
[Analyze grammar]

saṃsaktamanasāmetā ramyāntaḥpurapaṅktayaḥ |
racitā rauravāvīcikālasūtrādināmikāḥ || 42 ||
[Analyze grammar]

saktacittaṃ janaṃ duḥkhaśuṣkamindhanasañcayam |
jvalatāṃ narakāgnīnāṃ viddhi tena jvalanti te || 43 ||
[Analyze grammar]

duḥkhajālamidaṃ rāma yatkiñcijjagatīgatam |
saṃsaktamanasāmarthe tatsarvaṃ parikalpitam || 44 ||
[Analyze grammar]

manassaṃsaṅgadharmiṇyā bhārabhūtaśarīrayā |
kṣayodayadaśārthinyā sarvaṃ tatamavidyayā || 45 ||
[Analyze grammar]

asaṃsaṅgena bhogānāṃ sarvā rāma vibhūtayaḥ |
paraṃ vistāramāyānti prāvṛṣīva mahāpagāḥ || 46 ||
[Analyze grammar]

antassaṃsaṅgamaṅgānāmaṅgāraṃ viddhi rāghava |
anantassaṅgamaṅgānāṃ viddhi rāma rasāyanam || 47 ||
[Analyze grammar]

saṃsaṅgenāntarasthena dahyate prakṛtiḥ svayam |
svaphalotthenaiḍakākṣī pāvakena yathauṣadhiḥ || 48 ||
[Analyze grammar]

sarvatrāsaktamāśaktamanantamiva saṃsthitam |
asaṅkalpaṃ sadābhāsaṃ sukhāyaiva mano bhavet || 49 ||
[Analyze grammar]

vidyādṛśi prodayamāgatena kṣayaṃ tvavidyāviṣayaṃ gatena |
sarvatra saṃsaktivivarjitena svacetasā tiṣṭhati yaḥ sa muktaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 68

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: