Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

anityatāpratipādanaṃ nāma sargaḥ |
saptaṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ tau kuśalapraśnaṃ kṛtavantau parasparam |
kālenāsādya vimalaṃ jñānaṃ mokṣaṃ tato gatau || 1 ||
[Analyze grammar]

ato vacmi mahābāho yathā jñānetarā gatiḥ |
nāsti saṃsārataraṇe pāśabaddhasya cetasaḥ || 2 ||
[Analyze grammar]

idaṃ bhavyamaterduḥkhamanantamapi pelavam |
kukhagasyātaro'mbhodhiḥ sarpārergoṣpadāyate || 3 ||
[Analyze grammar]

dehātītā mahātmānaścinmātre svātmani sthitāḥ |
dūraddehaṃ hasanti svaṃ prekṣyārko janatāmiva || 4 ||
[Analyze grammar]

dehe duḥkhini saṅkṣubdhe kā naḥ kṣatirupasthitā |
rathe vidhurite bhagne sāratheḥ keva khaṇḍanā || 5 ||
[Analyze grammar]

manasi kṣubdhatāṃ yāte cittvasyāṅga kimāgatam |
taraṅge rajasā mlāne vaiparītyaṃ kimambudheḥ || 6 ||
[Analyze grammar]

ke bhavantyayasāṃ haṃsāḥ payasāmupalāśca ke |
kāśśilāḥ kila dārūṇāṃ ke bhogāḥ paramātmanaḥ || 7 ||
[Analyze grammar]

sambandhaḥ ka ivāgrāśāśailāparasamudrayoḥ |
antare dūrasambādhe kaśca cittattvabandhayoḥ || 8 ||
[Analyze grammar]

apyutsaṅgohyamānāni kāṣṭhāni saridambhasām |
kāni nāma bhavantīha śarīrāṇi tathātmanaḥ || 9 ||
[Analyze grammar]

saṅghaṭṭātkāṣṭhapayasāṃ yathottuṅgāḥ kaṇādayaḥ |
dehātmanoḥ samāyogāttathaitāścittavṛttayaḥ || 10 ||
[Analyze grammar]

sambandhāddārupayasāṃ pratibimbāni dārutaḥ |
yathā payasi lakṣyante śarīrāṇi tathātmani || 11 ||
[Analyze grammar]

yathā darpaṇavāryādau pratibimbāni vastutaḥ |
nāsatyāni na satyāni śarīrāṇi tathātmani || 12 ||
[Analyze grammar]

dāruvāryupalāsphoṭe duḥkhitā na yathā kvacit |
saṃyukteṣu viyukteṣu na tathā pañcasu kṣatiḥ || 13 ||
[Analyze grammar]

dārusaṃvellitāttoyātkampaśabdādayo yathā |
prajāyante tathaivāsmāddehāccitparibodhitāt || 14 ||
[Analyze grammar]

na buddhajaḍayoretāḥ saṃvidaściccharīrayoḥ |
etā hyajñānamātrasya tasminnaṣṭe tadeva tāḥ || 15 ||
[Analyze grammar]

yathā na kasyaciddāruvāriśleṣe'nubhūtayaḥ |
tathā na kasyaciddehadehisaṅge'nubhūtayaḥ || 16 ||
[Analyze grammar]

ajñasyāyaṃ yathā dṛṣṭaḥ saṃsāraḥ satyatāṃ gataḥ |
tajjñasyāyaṃ tathā naṣṭaḥ saṃsāro'satyatāṃ gataḥ || 17 ||
[Analyze grammar]

antassaṅgavihīnāste yathā snehā dṛṣattale |
tathāsaktamanovṛttau bāhyābhogānubhūtayaḥ || 18 ||
[Analyze grammar]

antassaṅgena rahito yadvatsalilakāṣṭhayoḥ |
sambandhastadvadevāntarasaṅgo dehadehinoḥ || 19 ||
[Analyze grammar]

antassaṅgena rahitaḥ sambandho jalakāṣṭhayoḥ |
jñadehadehinoścaiva pratibimbāmbhasostathā || 20 ||
[Analyze grammar]

sthitā sarvatra saṃvittiśśuddhā saṃvedyavarjitā |
dvitvopalāñchitā tvanyā dussaṃvittirna vidyate || 21 ||
[Analyze grammar]

aduḥkhameti duḥkhatvamantassaṃvedanātsphuṭam |
sthāṇurbhavati vetālo vetālatvena bhāvitaḥ || 22 ||
[Analyze grammar]

asambandho hi sambandho bhavatyantarviniścayāt |
svapnāṅganāsuratavatsthāṇuvetālabhaṅgavat || 23 ||
[Analyze grammar]

asatprāyo hi sambandho yathā salilakāṣṭhayoḥ |
tathaiva mithyā sambandhaśśarīraparamātmanoḥ || 24 ||
[Analyze grammar]

antassaṅgaṃ vinā nāmbu kāṣṭhāghātaiḥ pramuhyate |
ātmāntassaṅgarahito dehaduḥkhairna dahyate || 25 ||
[Analyze grammar]

dehabhāvanayaivātmā dehaduḥkhavaśe sthitaḥ |
tattyāgena tato mukto bhavatīti vidurbudhāḥ || 26 ||
[Analyze grammar]

antassaṅgavihīnatvādduḥkhavantyaṅga no yathā |
pattrāmbūpaladārūṇi śliṣṭānyapi parasparam || 27 ||
[Analyze grammar]

antassaṅgena rahitā yānti nirduḥkhatāṃ parām |
śliṣṭā api tathaivātmā dehendriyamanāṃsyalam || 28 ||
[Analyze grammar]

antassaṅgo hi saṃsāre sarveṣāṃ nāma dehinām |
jarāmaraṇamohānāṃ tarūṇāṃ bījakāraṇam || 29 ||
[Analyze grammar]

antassaṃsaṅgavāñjanturmagnaḥ saṃsārasāgare |
antassaṃsaṅgamuktastu tīrṇaḥ saṃsārasāgarāt || 30 ||
[Analyze grammar]

antassaṃsaṅgavaccittaṃ śataśākhamihocyate |
antassaṃsaṅgarahitaṃ vilīnaṃ cittamucyate || 31 ||
[Analyze grammar]

bhagnasphaṭikavadviddhi manaḥ saktamapāvanam |
abhagnasphaṭikābhāsamasaktaṃ viddhi vai manaḥ || 32 ||
[Analyze grammar]

asaktaṃ nirmalaṃ cittaṃ muktaṃ saṃsāryapi sphuṭam |
saktaṃ tu dīrghatapasā yuktamapyatibandhavat || 33 ||
[Analyze grammar]

antassaktaṃ mano baddhaṃ muktaṃ saktivivarjitam |
antassaṃsaktirevaikaṃ kāraṇaṃ bandhamokṣayoḥ || 34 ||
[Analyze grammar]

antassaṃsaktimuktasya kurvato'pi na kartṛtā |
sukhaduḥkhavati svapne sambhramonmukhatā yathā || 35 ||
[Analyze grammar]

citte kartari kartṛtvamadehasyāpi vidyate |
svapnādāviva vikṣubdhasukhaduḥkhadaśāmayam || 36 ||
[Analyze grammar]

akartari manasyantarakartṛtvaṃ sphuṭaṃ bhavet |
śūnyacitto hi puruṣaḥ kurvannapi na cetati || 37 ||
[Analyze grammar]

cetasā kṛtamāpnoṣi cetasā na kṛtaṃ na tu |
na kvacitkāraṇaṃ deho na cittamapi kartṛ vai || 38 ||
[Analyze grammar]

asaṃsaktamakartreva kurvadeva mano viduḥ |
na karmaphalabhoktṛtvamasaktaṃ pratipadyate || 39 ||
[Analyze grammar]

brahmahatyāśvamedhābhyāmasaṃsakto na lipyate |
dūrasthakāntāsaṃsaktamanāḥ kāryairivāgragaiḥ || 40 ||
[Analyze grammar]

antassaṃsaktinirmukto jīvo madhuravṛttimān |
bahiḥ kurvannakurvanvā kartā bhoktā na hi kvacit || 41 ||
[Analyze grammar]

antassaṃsaktimuktaṃ yanmanaḥ syāttadakartṛkam |
tadviyuktaṃ praśāntaṃ tattad yuktaṃ tadalepakam || 42 ||
[Analyze grammar]

tatsyātsarvapadārthānāṃ śliṣṭānāṃ niścitaṃ bahiḥ |
sarvaduḥkhakarīṃ krūrāmantassaktiṃ vivarjayet || 43 ||
[Analyze grammar]

virahitamalamantassaṅgadoṣeṇa cetaśśamamupagatamādyaṃ vyomavannirmalābham |
sakalakalanamuktenātmanaikatvameti sthiramalinibhamambho vāriṇīvālinīle || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 67

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: