Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gādhivṛttānte gādhivināśo nāma sargaḥ |
pañcacatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
athāpaśyadasau gādhiḥ svādhipīvarayā dhiyā |
antarjalastha evāntarātmanātmanyanirmale || 1 ||
[Analyze grammar]

hūnamaṇḍalaparyantagrāmopāntanivāsinām |
śvapacānāṃ striyo garbhe sthitamātmānamākulam || 2 ||
[Analyze grammar]

garbhavāsabhayākrāntaṃ pīḍitaṃ pelavāṅgakam |
śvapacīhṛdaye suptaṃ śvaviṣṭhāyāmivāṅkuram || 3 ||
[Analyze grammar]

śanaiḥ pakvatayā kāle prasūtaṃ mecakacchavim |
śvapacyā prāvṛṣevābdaṃ śyāvamāvalitaṃ malaiḥ || 4 ||
[Analyze grammar]

sampannaṃ śvapacāgāre śiśuṃ śvapacavallabham |
itaścetaśca gacchantamutpīḍamiva yāmunam || 5 ||
[Analyze grammar]

dvādaśābdadaśāṃ yātaṃ saṃsthitaṃ ṣoḍaśābdikam |
pīvarāṃsamudārāṅgaṃ payodamiva meduram || 6 ||
[Analyze grammar]

sārameyaparīvāraṃ viharantaṃ vanādvanam |
nighnantaṃ mṛgalakṣāṇi paulindīṃ sthitimāsthitam || 7 ||
[Analyze grammar]

tamālaṃ latayevātha śritaṃ śvapacakāntayā |
stanastabakaśālinyā navapallavahastayā || 8 ||
[Analyze grammar]

śyāmayā kalikājāladaśanāmalamālayā |
navavallabhayā bhūrivilāsavalitāṅgayā || 9 ||
[Analyze grammar]

vilasantaṃ vanānteṣu tayā saha naveṣṭayā |
śyāmalaṃ śyāmayā bhṛṅgaṃ bhṛṅgyeva kusumarddhiṣu || 10 ||
[Analyze grammar]

navaparṇalatāpattravasanaṃ vyasanāntaram |
vindhyakāntāramākāramabhyāgatamivodbhaṭam || 11 ||
[Analyze grammar]

viśrāntaṃ vanakuñjeṣu suptaṃ giridarīṣu ca |
nilīnaṃ pattrakuñjeṣu gulmakeṣu kṛtālayam || 12 ||
[Analyze grammar]

kiṅkirātāvataṃsāḍhyaṃ yūthikāsragvibhūṣitam |
ketakottaṃsasubhagaṃ sahakārasragākulam || 13 ||
[Analyze grammar]

lulitaṃ puṣpaśayyāsu bhrāntamabdhitaṭeṣu ca |
tajjñaṃ kānanakośeṣu bahujñaṃ mṛgamāraṇe || 14 ||
[Analyze grammar]

prāsūta so'tha śaileṣu putrānnijakulāṅkurān |
atyantaviṣamodarkān khadiraḥ kaṇṭakāniva || 15 ||
[Analyze grammar]

kalatravantaṃ sampannaṃ sthitaṃ prakṣīṇayauvanam |
śanairjarjaratāṃ yātaṃ vṛṣṭihīnamiva sthalam || 16 ||
[Analyze grammar]

tato hūnahatagrāmaṃ janmadeśamupetya tam |
saṃsthitaṃ maṭhikāṃ parṇaiḥ kṛtvā dūre munīndravat || 17 ||
[Analyze grammar]

jarājaraḍhatāṃ yātaṃ svadehasamaputrakam |
jīrṇaprāyarasaśvabhratamālatarusannibham || 18 ||
[Analyze grammar]

prauḍhaṃ śvapacagārhasthyaṃ kurvāṇaṃ bahubāndhavam |
karañjakuñjavanavatparāṃ vṛddhimupāgataṃ || 19 ||
[Analyze grammar]

athāpaśyadasau gādhiryāvattasya kalatriṇaḥ |
jaraḍhaśvapaceśasya svātmano bhramakāriṇaḥ || 20 ||
[Analyze grammar]

tatkalatramaśeṣeṇa nītamādṛtamanyunā |
āsārapavanenāśu vanaparṇagaṇo yathā || 21 ||
[Analyze grammar]

pralapatyeka evāsāvaṭavyāṃ duḥkhakarṣitaḥ |
viyūtha iva sāraṅgo vigatāstho'srulocanaḥ || 22 ||
[Analyze grammar]

dināni katicittatra nītvā śokaparītadhīḥ |
jahau svadeśaṃ saṃśuṣkapadmaṃ sara ivāṇḍajaḥ || 23 ||
[Analyze grammar]

vijahāra bahūndeśānanāsthaścintayānvitaḥ |
preryamāṇa ivānyena vātanunna ivāmbudaḥ || 24 ||
[Analyze grammar]

ekadā prāpa kīrāṇāṃ maṇḍale śrīmatīṃ purīm |
khe'nūrurviharañchūnye sadvimānamivāmaraḥ || 25 ||
[Analyze grammar]

nṛtyadratnāṃśukacchannamārgavṛkṣalatāṅganām |
āgulphaṃ kīrṇakusumāṃ nandanāntarasundarīm || 26 ||
[Analyze grammar]

sāmantairlalanābhiśca nāgaraiśca nirantaram |
svargamārgopamaṃ rājamārgamasyāmavāpa saḥ || 27 ||
[Analyze grammar]

maṇiratnakṛtāgāraṃ tatra maṅgalahastinam |
dadarśāmalaśailendramiva sañcāracañcalam || 28 ||
[Analyze grammar]

mṛte rājani rājārthaṃ viharantamitastataḥ |
ratnajñamiva ratnorvyāṃ cintāmaṇididṛkṣayā || 29 ||
[Analyze grammar]

tamasau śvapaco nāgaṃ kautukodārayā dṛśā |
ciramālokayāmāsa spandayuktācalopamam || 30 ||
[Analyze grammar]

ālokayantamādāya taṃ kareṇa sa vāraṇaḥ |
svakaṭe'yojayanmerustaṭe'rkamiva sādaram || 31 ||
[Analyze grammar]

tasmin kaṭagate nedurjayadundubhayo'bhitaḥ |
kalpāmbuda ivākāśamadhirūḍhe mahārṇavāḥ || 32 ||
[Analyze grammar]

pūritāśo babhau rājā jayatīti janasvanaḥ |
udyāne samprabuddhānāṃ vihagānāmivāravaḥ || 33 ||
[Analyze grammar]

udabhūdvandivṛndānāṃ ghanakolāhalastataḥ |
velāvilulitāmbūnāmambudhīnāmiva dhvaniḥ || 34 ||
[Analyze grammar]

taṃ tatrāvārayāmāsurmaṇḍanārthaṃ varāṅganāḥ |
kṣīrodagatamudratnā laharya iva mandaram || 35 ||
[Analyze grammar]

māninyastaṃ guṇaprotairnānāratnairapūrayan |
nānāprabhāprabhāvāḍhyairvelā iva taṭācalam || 36 ||
[Analyze grammar]

tuṣāraśiśirasparśaistāstaṃ hārairabhūṣayan |
śyāmā navanadīpūrairvarṣāśśṛṅgamivonnatam || 37 ||
[Analyze grammar]

vicitravarṇasaugandhyaiḥ puṣpairāvalayan striyaḥ |
vanaṃ madhuśriya iva taṃ lolakarapallavāḥ || 38 ||
[Analyze grammar]

nānāvarṇarasāmodaistāstamāśu vilepanaiḥ |
alepayanprabhājālaistaṭyo'bhramiva dhātujaiḥ || 39 ||
[Analyze grammar]

ratnakāñcanakānto'sāvādade chattramātatam |
sandhyābhratārendunadīvyāptaṃ merurivāmbaram || 40 ||
[Analyze grammar]

bhūṣitaḥ savilāsābhirbālavallībhirāvṛtaḥ |
ratnapuṣpāṃśukākīrṇaḥ kalpavṛkṣa ivābabhau || 41 ||
[Analyze grammar]

tādṛśaṃ tamupājagmuḥ parivārasamanvitāḥ |
sarvāḥ prakṛtayaḥ phullaṃ mārgadrumamivādhvagāḥ || 42 ||
[Analyze grammar]

tā enamāsane saiṃhe prāpyābhiṣiṣicuḥ kramāt |
tasminneva gaje śakramairāvaṇa ivāmarāḥ || 43 ||
[Analyze grammar]

evaṃ sa śvapaco rājyaṃ prāpa kīrapurāntare |
araṇye hariṇaṃ puṣṭamaprāṇamiva vāyasaḥ || 44 ||
[Analyze grammar]

kīrīkaratalāmbhojapramṛṣṭacaraṇāmbujaḥ |
sarvāṅgakuṅkumālepaiḥ sandhyāmbudharaśobhanaḥ || 45 ||
[Analyze grammar]

jajvāla kīranagare nāgarījanavānasau |
siṃhīgaṇayutaḥ siṃho yathā kusumite vane || 46 ||
[Analyze grammar]

harihatamadanāgottāramuktākalāpapravicaritaśarīraśśāntacintāviṣādaḥ |
aramata sa mahadbhistatra bhogaiḥ sarasyāṃ ravikaramadatapto vāripūrairivebhaḥ || 47 ||
[Analyze grammar]

parivisṛtanṛpaujāḥ sarvadiksaṃsthitājñaḥ katipayadivasehāsiddhadeśavyavasthaḥ |
prakṛtibhiralamūḍhāśeṣarājatvabhāraḥ sa gavala iti nāmnā tatra rājā babhūva || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 45

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: