Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopākhyāne prahlādaviśrāntiḥ samāptā nāma sargaḥ |
catuścatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
rāmāparyavasāneyaṃ māyā saṃsṛtināmikā |
ātmacittajayenaiva kṣayamāyāti nānyathā || 1 ||
[Analyze grammar]

jaganmāyāprapañcasya vaicitryapratipattaye |
itihāsamimaṃ vakṣye śṛṇuṣvāvahito'nagha || 2 ||
[Analyze grammar]

astyasminvasudhāpīṭhe kosalā nāma maṇḍalam |
kalpavṛkṣavanaṃ meroriva ratnagaṇākaram || 3 ||
[Analyze grammar]

tatrāsīdbrāhmaṇaḥ kaścidguṇī gādhiriti śrutaḥ |
paramaśrotriyo dhīmānvedo mūrtimivāśritaḥ || 4 ||
[Analyze grammar]

ā bālyātpraviraktena cetasā sa vyarājata |
niṣkalaṅkāvadātena bhuvanaṃ nabhasā yathā || 5 ||
[Analyze grammar]

kimapyabhimataṃ kāryaṃ vinidhāya sa cetasi |
bandhuvargādviniṣkramya tapastaptuṃ vanaṃ yayau || 6 ||
[Analyze grammar]

utphullakamalaṃ tatra saraḥ prāpa sa viprarāṭ |
candraḥ prasannavimalaṃ tārāśāramivāmbaram || 7 ||
[Analyze grammar]

āśauridarśanaṃ tasmiṃstapo'rthaṃ sarasi dvijaḥ |
ākaṇṭhamambunirmagnaḥ prāvṛṭpadma ivāvasat || 8 ||
[Analyze grammar]

yayau māsāṣṭakaṃ tasya magnasya saraso'mbhasi |
māṃsapaṅkajaśaṅkotkabhṛṅgabhagnamukhacchaveḥ || 9 ||
[Analyze grammar]

athainaṃ tapasā taptamajagamaikadā hariḥ |
nidāghārtaṃ ghanaśśyāmaḥ prāvṛṣīva dharātalam || 10 ||
[Analyze grammar]

bhagavān |
viprottiṣṭha payomadhyādgṛhāṇābhimatam varam |
abhīpsitaphalopeto jātaste niyamadrumaḥ || 11 ||
[Analyze grammar]

brāhmaṇaḥ |
asaṅkhyeyajagadbhūtahṛtpadmakuharāline |
jagattrayaikanalinīsarase viṣṇave namaḥ || 12 ||
[Analyze grammar]

māyāmimāṃ tvaduditāṃ bhagavanpāramātmikīm |
draṣṭumicchāmi saṃsāranāmnīmāścaryakāriṇīm || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
imāṃ drakṣyasi māyāṃ tvaṃ tatastyakṣyasi cetyajaḥ |
uktvā yayāvadṛśyatvaṃ gāndharvamiva pattanam || 14 ||
[Analyze grammar]

gate viṣṇau samuttasthau jalātsa brāhmaṇeśvaraḥ |
śītalāmalamūrtitvādinduḥ kṣīrodakādiva || 15 ||
[Analyze grammar]

babhūva parituṣṭātmā darśanena jagatpateḥ |
darśanasparśanairindorutphullamiva kairavam || 16 ||
[Analyze grammar]

athāsya katicittasmindivasāni yayurvane |
harisandarśanānandavato brāhmaṇakarmaṇā || 17 ||
[Analyze grammar]

ekadārabdhavān snānaṃ sarasyuditapaṅkaje |
cintayanvaiṣṇavaṃ vākyaṃ maharṣiriva mānase || 18 ||
[Analyze grammar]

atha snānavidhāvantarjalameṣa cakāra ha |
sakalāghavighātārthaṃ parivartanamātmanaḥ || 19 ||
[Analyze grammar]

antarjalavidhau tasminvismṛtadhyānamantradhīḥ |
paryastasaṃvitprasaraḥ so'paśyajjalamadhyagaḥ || 20 ||
[Analyze grammar]

mṛtamātmānamātmīye sadane'somyatāṃ gatam |
patitaṃ vātavegena kandarāntariva drumam || 21 ||
[Analyze grammar]

prāṇāpānapravāheṇa muktamantamupāgatam |
saṃśāntāvayavaspandaṃ nirvāta iva ṣaṇḍakam || 22 ||
[Analyze grammar]

pāṇḍurānanamāmlānaṃ vṛkṣaparṇamivārasam |
śavībhūtamanāhlādaṃ chinnanālamivāmbujam || 23 ||
[Analyze grammar]

viparyastekṣaṇaṃ prātarmajjattāramivāmbaram |
sāvagrahamiva grāmaṃ sarvataḥ pāṃsudhūsaram || 24 ||
[Analyze grammar]

bāṣpaklinnamukhairdīnaiḥ karuṇākrandakāribhiḥ |
āvṛtaṃ bandhubhiḥ khinnaiḥ kurarairiva pādapam || 25 ||
[Analyze grammar]

setubhaṅgagaladvārimlāyamānamukhābjayā |
nalinyā samadharmiṇyā bhāryayā pādayośśritam || 26 ||
[Analyze grammar]

tārākrandaraṇadrūḍhapralāpālāpamugdhayā |
mātrā gṛhītaṃ cibuke navavyañjanalāñchite || 27 ||
[Analyze grammar]

anyaiḥ pārśvagatairdīnaiḥ sravadasrumukhairjanaiḥ |
śritaṃ galadavaśyāyaiśśuṣkaparṇairiva drumam || 28 ||
[Analyze grammar]

viyogabhītyā saṃyogaparihāraparairiva |
dūraṃ pravisṛtairaṅgairanātmīyairivāvṛtam || 29 ||
[Analyze grammar]

parasparamalagnābhyāmoṣṭhābhyāṃ daśanaiśśanaiḥ |
savirāgamivāmlānairhasantaṃ svātmajīvitam || 30 ||
[Analyze grammar]

maunaṃ dhyānamivāpannaṃ paṅkādiva vinirmitam |
aprabodhāya saṃsuptaṃ viśrāmyantamivoccakaiḥ || 31 ||
[Analyze grammar]

bāndhavākrandasaṃrambhakolāhalagatā giraḥ |
snehabhāvavicārārthaṃ śṛṇvantamiva yatnataḥ || 32 ||
[Analyze grammar]

atha tatkālakallolapralāpākulaceṣṭitaiḥ |
sorastāḍanamucchūnanetravāribhirāplutaiḥ || 33 ||
[Analyze grammar]

krameṇa svajanaiḥ kṣubdhaistārākranditaghargharaiḥ |
niṣkālitamamaṅgalyamapunardarśanāya taiḥ || 34 ||
[Analyze grammar]

nītaṃ śmaśānamāśyānavasāpaṅkakalaṅkitam |
śuṣkāśuṣkajaratklinnakaṅkālaśatasaṅkulam || 35 ||
[Analyze grammar]

gṛdhrābhracchannasūryāṃśu citājvalananistamaḥ |
śivāśatamukhajvālājālapallavitāvani || 36 ||
[Analyze grammar]

vahadraktasaritsnātamadgukaṅkogravāyasam |
raktārdratantrīprasarajālabaddhajaratkhagam || 37 ||
[Analyze grammar]

tatra te jvalane dīpte cakrustaṃ bhasmasācchavam |
bāndhavāḥ salilāpūraṃ samudrā iva vāḍave || 38 ||
[Analyze grammar]

citiścaṭacaṭāsphoṭaiśśavamāśu dadāha tam |
śuṣkendhanavaducchūnajvālājālajaṭāvatī || 39 ||
[Analyze grammar]

atyullasaccaṭacaṭāravamuktagandhavyāptāmbuvāhapaṭalo'sthicayaṃ hutāśaḥ |
dantī virandhramiva veṇuvanaṃ samantādudvāntamedurarasaṃ dalayāṃ cakāra || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 44

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: