Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādavyavasthāpanaṃ nāma sargaḥ |
tricatvāriṃśaḥ sargaḥ |
rāmaḥ |
bhagavan sarvadharmajña śuddhaistvadvacanāṃśubhiḥ |
nirvṛtāḥ smaśśaśāṅkasya karairoṣadhayo yathā || 1 ||
[Analyze grammar]

karṇābhivāñchyamānāni pavitrāṇi mṛdūni ca |
bhūṣayanti gṛhītāni puṣpāṇīva vacāṃsi te || 2 ||
[Analyze grammar]

pauruṣeṇa prayatnena sarvamāsādyate yadi |
prahlādastatkathaṃ buddho na mādhavavaraṃ vinā || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
yad yad rāghava samprāptaṃ prahlādena mahātmanā |
tattadāsāditaṃ tena pauruṣādeva nānyataḥ || 4 ||
[Analyze grammar]

ātmā nārāyaṇaścaiva na bhinnau tilatailavat |
tathaiva śauklyapaṭavatkusumāmodavattathā || 5 ||
[Analyze grammar]

yo hi viṣṇuḥ sa evātmā yo hyātmā sa janārdanaḥ |
viṣṇvātmaśabdau paryāyau yathā viṭapipādapau || 6 ||
[Analyze grammar]

prahlādanāmnā prathamamātmaiva svayamātmanā |
svayaiva śaktyā parayā viṣṇubhaktau niyojitaḥ || 7 ||
[Analyze grammar]

prahlādo hyātmanaivaitaṃ varamarjitavān svayam |
svayaṃ vicāraṃ kṛtavān svayaṃ vijitavānmanaḥ || 8 ||
[Analyze grammar]

kadācidātmanaivātmā svayaṃ śaktyā vibodhyate |
kadācidviṣṇudehena bhaktilabhyena bodhyate || 9 ||
[Analyze grammar]

ciramārādhito'pyeṣa paramaprītimānapi |
nāvicāravato jñānaṃ dātuṃ śaknoti mādhavaḥ || 10 ||
[Analyze grammar]

mukhyaḥ puruṣayatnottho vicāraḥ svātmadarśane |
gauṇo varādiko heturmukhyahetuparo bhava || 11 ||
[Analyze grammar]

pūrvameva balāttasmādākramyendriyapañcakam |
abhyāsātsarvayatnena cittaṃ kuru vicāravat || 12 ||
[Analyze grammar]

yad yadāsādyate kiñcitkenacitkvacideva hi |
svaśaktisampravṛttyā tal labhyate nānyataḥ kvacit || 13 ||
[Analyze grammar]

pauruṣaṃ yatnamāśritya prollaṅghyendriyaparvatam |
saṃsārajaladhiṃ tīrtvā pāraṃ gaccha paraṃ padam || 14 ||
[Analyze grammar]

vinā puruṣayatnena dṛśyate cejjanārdanaḥ |
mṛgapakṣigaṇaṃ kasmāttadasau noddharatyajaḥ || 15 ||
[Analyze grammar]

guruśceduddharatyajñamātmīyātpauruṣādṛte |
uṣṭradāntabalīvardāṃstatkasmānnoddharatyasau || 16 ||
[Analyze grammar]

na harerna gurornārthātkiñcidāsādyate mahat |
ākrāntamanasaḥ svasmād yannāsāditamātmanaḥ || 17 ||
[Analyze grammar]

abhyāsavairāgyayutādākrāntendriyapannagāt |
ātmanaḥ prāpyate yattatprāpyate na jagattrayāt || 18 ||
[Analyze grammar]

ārādhayātmanātmānamātmanātmānamarcaya |
ātmanātmānamālokya santiṣṭha svātmanātmani || 19 ||
[Analyze grammar]

śāstrayatnavicārebhyo mūrkhāṇāṃ prapalāyatām |
kalpitā vaiṣṇavī bhaktiḥ pravṛttyarthaṃ śubhasthitau || 20 ||
[Analyze grammar]

abhyāsayatnau prathamaṃ mukhyo vidhirudāhṛtaḥ |
tadabhāve tu gauṇaḥ syātpūjyapūjāmayaḥ kramaḥ || 21 ||
[Analyze grammar]

asti cedindriyākrāntiḥ kiṃ pūjāpūjyapūjanaiḥ |
nāsti cedindriyākrāntiḥ kiṃ pūjāpūjyapūjanaiḥ || 22 ||
[Analyze grammar]

vicāropaśamābhyāṃ hi vinā nāsādyate hariḥ |
vicāropaśamābhyāṃ ca yuktasyābjakareṇa kim || 23 ||
[Analyze grammar]

vicāropaśamopetaṃ cittamārādhayātmanaḥ |
tasmin siddhe bhavān siddho no cettvaṃ vanagardabhaḥ || 24 ||
[Analyze grammar]

kriyate mādhavādīnāṃ praṇayaḥ prārthanāya yat |
sa caiva kasmātkriyate na svakasyaiva cetasaḥ || 25 ||
[Analyze grammar]

sarvasyaiva janasyāsya viṣṇurabhyantare sthitaḥ |
taṃ parityajya ye yānti bahirviṣṇuṃ na te budhāḥ || 26 ||
[Analyze grammar]

hṛdguhāvāsi cittattvaṃ mukhyaṃ sānātanaṃ vapuḥ |
śaṅkhacakragadāhasto gauṇa ākāra ātmanaḥ || 27 ||
[Analyze grammar]

yo hi mukhyaṃ parityajya gauṇaṃ samanudhāvati |
tyaktvā rasāyanaṃ siddhaṃ sādhyaṃ saṃsādhayatyasau || 28 ||
[Analyze grammar]

yastu vā sthitimevāsyāmātmajñānacamatkṛtau |
nāsādayati sammattamanāḥ sa raghunandana || 29 ||
[Analyze grammar]

aprāptātmaviveko'ntarajñaścittavaśīkṛtaḥ |
śaṅkhacakragadāpāṇimarcayatyamareśvaram || 30 ||
[Analyze grammar]

tatpūjanena kaṣṭena tapasā tasya rāghava |
kāle nirmalatāmeti cittaṃ vairāgyavāriṇā || 31 ||
[Analyze grammar]

nityābhyāsavivekābhyāṃ cittamāśu prasīdati |
āmrameva daśāmeti sāhakārīṃ śanaiśśanaiḥ || 32 ||
[Analyze grammar]

etadapyātmanaivātmā phalamāpnoti bhāvitam |
haripūjākramākhyena nimittenārisūdana || 33 ||
[Analyze grammar]

varamāpnoti yo vāpi viṣṇoramitatejasaḥ |
tena svasyaiva tatprāptaṃ phalamabhyāsaśākhinaḥ || 34 ||
[Analyze grammar]

sarveṣāmuttamārthānāṃ sarvāsāṃ cirasampadām |
svamanonigraho bhūmirbhūmiḥ sasyaśriyāmiva || 35 ||
[Analyze grammar]

apyurvīkhananotkasya kaṣato'pi śiloccayam |
svamanonigrahādanyo nopāyo'stīha duḥkhahā || 36 ||
[Analyze grammar]

tāvajjanmasahasrāṇi bhramanti bhuvi mānavāḥ |
yāvannopaśamaṃ yāti manomattamahārṇavaḥ || 37 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādyāściraṃ sampūjitā api |
upaplutamanovyādhiṃ na trāyante'pi vatsalāḥ || 38 ||
[Analyze grammar]

ākārabhāsuraṃ tyaktvā bāhyamāntaramapyajam |
kuru janmakṣayāyāśu saṃvinmātraikacintanam || 39 ||
[Analyze grammar]

saṃvedyanirmuktanirāmayaikasaṃvinmayāsvādamanantarūpam |
sanmātramāsvādaya sarvasāraṃ pāraṃ paraṃ prāpsyasi janmanadyāḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 43

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: