Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopākhyāne prahlādābhiṣeko nāma sargaḥ |
dvicatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktvā puṇḍarīkākṣaḥ sanarāmarakinnaraḥ |
dvitīya iva saṃsāraścacālāsuramandirāt || 1 ||
[Analyze grammar]

prahlādādivinirmuktaiḥ paścātpuṣpāñjalivrajaiḥ |
pūryamāṇavihaṅgeśapāścātyāṅgaruhotkaraḥ || 2 ||
[Analyze grammar]

kramātkṣīrodamāsādya visṛjya suravāhinīm |
bhogibhogāsane tasthau śvetābja iva ṣaṭpadaḥ || 3 ||
[Analyze grammar]

bhogibhogāsane viṣṇuśśakraḥ svarge sahāmaraiḥ |
pātāle dānavādhīśa iti tasthurgatajvarāḥ || 4 ||
[Analyze grammar]

eṣā te kathitā rāma niśśeṣamalanāśinī |
prāhlādī bodhasamprāptiraindavadravaśītalā || 5 ||
[Analyze grammar]

ya etāṃ mānavā loke bahuduṣkṛtino'pi hi |
dhiyā vicārayiṣyanti te prāpsyantyacirātpadam || 6 ||
[Analyze grammar]

sāmānyena vicāreṇa kṣayamāyāti duṣkṛtam |
yogavākyavicāreṇa ko na yāti paraṃ padam || 7 ||
[Analyze grammar]

ajñānamucyate pāpaṃ tadvicāreṇa naśyati |
pāpamūlacchidaṃ tasmādvicāraṃ na parityajet || 8 ||
[Analyze grammar]

imāṃ prahlādasaṃsiddhiṃ pravicārayatāṃ nṛṇām |
saptajanmakṛtaṃ pāpaṃ kṣayamāpnotyasaṃśayam || 9 ||
[Analyze grammar]

rāmaḥ |
pare pade pariṇataṃ pāñcajanyasvanairmanaḥ |
kathaṃ prabuddhaṃ bhagavanprahlādasya mahātmanaḥ || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
dvividhā muktatā loke sambhavatyanaghākṛte |
sadehaikā videhānyā vibhāgo'yaṃ tayośśṛṇu || 11 ||
[Analyze grammar]

asaṃsaktamateryasya tyāgādāneṣu karmaṇām |
naiṣaṇā tatsthitiṃ viddhi tvaṃ jīvanmuktatāmiha || 12 ||
[Analyze grammar]

saiva dehakṣaye rāma punarjananavarjitā |
videhamuktatā proktā tatsthā nāyānti dṛśyatām || 13 ||
[Analyze grammar]

bhṛṣṭabījopamā bhūyojanmāṅkuravivarjitā |
hṛdi jīvadvimuktānāṃ śuddhā bhavati vāsanā || 14 ||
[Analyze grammar]

pāvanī paramodārā sattvamātrānupātinī |
ātmadhyānamayī nityaṃ suṣuptastheva tiṣṭhati || 15 ||
[Analyze grammar]

api varṣasahasrānte te tayaivāntarasthayā |
sati dehe prabudhyante jīvanmuktā raghūdvaha || 16 ||
[Analyze grammar]

prahlādo'ntassthayā śuddhasattvavāsanayā svayā |
bodhamāpa mahābāho śaṅkhaśabdāvabuddhayā || 17 ||
[Analyze grammar]

harirātmā hi bhūtānāṃ tasya yatpratibhāsate |
tattathaiva bhavatyāśu sarvatrātmaiva kāraṇam || 18 ||
[Analyze grammar]

prabodhametu prahlādo yadaiveti vicintitam |
nimeṣādvāsudevena tadaiva tadupasthitam || 19 ||
[Analyze grammar]

ātmanyakāraṇenaiva bhūtānāṃ kāraṇena ca |
sṛṣṭyarthaṃ vapurāttaṃ tadvāsudevīyamātmanā || 20 ||
[Analyze grammar]

ātmāvalokanenāśu mādhavaḥ paridṛśyate |
mādhavārādhanenāśu svayamātmāvalokyate || 21 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya rāghavātmāvalokane |
viharāśu virāḍātmā padaṃ prāpsyasi śāśvatam || 22 ||
[Analyze grammar]

sukhāsāravatī rāma saṃsāraprāvṛḍātatā |
jāḍyaṃ dadāti paramaṃ vicārārkamapaśyataḥ || 23 ||
[Analyze grammar]

prasādādātmano viṣṇormāyeyamatibhāsurā |
prabādhate na dhīrāṃstu yakṣī mantravato yathā || 24 ||
[Analyze grammar]

ātmecchayaiva ghanatāṃ samupāgatāntarātmecchayaiva tanutāmupayāti kāle |
saṃsārajālaracaneyamanantamāyā jvāleva vātakalayānagha pāvakasya || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 42

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: