Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopākhyāne nārāyaṇāgamanaṃ nāma sargaḥ |
catustriṃśaḥ sargaḥ |
bhagavān |
varaṃ guṇanidhe daityakulacūḍāmahāmaṇe |
gṛhāṇābhimataṃ bhūyojanmaduḥkhopaśāntaye || 1 ||
[Analyze grammar]

prahlādaḥ |
sarvasaṅkalpaphalada sarvalokāntarasthita |
yadudāratamaṃ vetsi tadevādiśa deva me || 2 ||
[Analyze grammar]

bhagavān |
sarvasambhramasaṃśāntyai paramāya phalāya ca |
brahmaviśrāntiparyanto viveko'stu tavānagha || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā ditiputrendraṃ viṣṇurantaradhīyata |
kṛtaghargharanirhrādastaraṅgastoyadheriva || 4 ||
[Analyze grammar]

viṣṇāvantarhite deve pūjāyāḥ kusumāñjalim |
pāścātyaṃ dānavastyaktvā maṇiratnapariṣkṛtam || 5 ||
[Analyze grammar]

padmāsanastho'tha mṛdāv upaviśya varāsane |
stotrapāṭhavidhāvatra cintayāmāsa cintayā || 6 ||
[Analyze grammar]

vicāravāneva bhavānbhavatviti bhavāriṇā |
devenokto'smi tenāntaḥ karomyāśu vicāraṇām || 7 ||
[Analyze grammar]

kimahaṃ nāma tāvatsyāṃ yo'sminbhuvanaḍambare |
vacmi gacchāmi tiṣṭhāmi prayate cāharāmi ca || 8 ||
[Analyze grammar]

jagattāvadidaṃ nāhaṃ savṛkṣavanaparvatam |
yadbāhyaṃ jaḍamatyantaṃ tatsyāṃ kathamahaṃ kila || 9 ||
[Analyze grammar]

asannabhyutthito mūkaḥ pavanaiḥ sphurati kṣaṇam |
kālenālpena vilayī deho nāhamacetanaḥ || 10 ||
[Analyze grammar]

jaḍayā karṇaśaṣkulyā kalpyamānaḥ kṣaṇasthayā |
śūnyākṛtiśśūnyabhavaśśabdo nāhamacetanaḥ || 11 ||
[Analyze grammar]

tvacā kṣaṇavināśinyā prāpyamaprāpyamanyathā |
citprasādopalabdhātma sparśanaṃ nāsmyacetanam || 12 ||
[Analyze grammar]

labdhātmā jihvayā tuccho lolayā lolasattayā |
svalpaspando dravyaniṣṭho raso nāhamacetanaḥ || 13 ||
[Analyze grammar]

dṛśyadarśanayorlīnaṃ kṣayi kṣaṇavināśinoḥ |
kevale draṣṭari kṣīṇaṃ rūpaṃ nāhamacetanam || 14 ||
[Analyze grammar]

nāsayātyantajaḍayā kṣayiṇyā parikalpitaḥ |
pelavo'niyatādhāro gandho nāhamacetanaḥ || 15 ||
[Analyze grammar]

nirmamo'mananaśśānto gatapañcendriyabhramaḥ |
śuddhaścetana evāhaṃ kalākalanavarjitaḥ || 16 ||
[Analyze grammar]

cetyavarjitacinmātramahameṣo'vabhāsakaḥ |
sabāhyābhyantaravyāpī niṣkalāmalasanmayaḥ || 17 ||
[Analyze grammar]

ā idānīṃ smṛtaṃ satyametattadakhilaṃ mayā |
nirvikalpacidābhāsa eṣa ātmāsmi sarvagaḥ || 18 ||
[Analyze grammar]

anena cetaneneme sarve ghaṭapaṭādayaḥ |
sūryāntā avabhāsante dīpenottamatejasā || 19 ||
[Analyze grammar]

anenaitāḥ sphurantīha vicitrendriyavṛttayaḥ |
tejasāntaḥ prakāśena yathāgnikaṇapaṅktayaḥ || 20 ||
[Analyze grammar]

anenaitāḥ sphurantyantarmanomananaśaktayaḥ |
sarvagena nidāghena yathā marumarīcayaḥ || 21 ||
[Analyze grammar]

anenaitatpadārthānāṃ vastutvaṃ pratipādyate |
śuklādiguṇavattvaṃ svaṃ pradīpeneva vāsasām || 22 ||
[Analyze grammar]

asāveva hi bhūtānāṃ sarveṣāmeva jāgratām |
sarvānubhavitā bhūmāvātmā makuravatsthitaḥ || 23 ||
[Analyze grammar]

asya tasyāvikalpasya ciddīpasya prasādataḥ |
uṣṇo'rkaśśiśiraścandro ghano'drirvidrutaṃ payaḥ || 24 ||
[Analyze grammar]

sātatyenānubhūtānāṃ padārthānāmanena tat |
padārthatvamudetyuccaiḥ pratāpeneva taptatā || 25 ||
[Analyze grammar]

brahmaviṣṇvindrarudrāṇāṃ kāraṇānāṃ jagatsthitau |
etatkāraṇamādyaṃ tatkāraṇaṃ nāsya vidyate || 26 ||
[Analyze grammar]

akāraṇādakaraṇātsarvakāraṇakāraṇāt |
etasmājjagadutpannamidaṃ śaityaṃ himādiva || 27 ||
[Analyze grammar]

ciccetyadraṣṭṛdṛśyādināmabhirvarjitātmane |
sate sakṛdvibhātāya mahyamasmai namo namaḥ || 28 ||
[Analyze grammar]

etasmin sarvabhūtāni nirvikalpacidātmani |
guṇabhūtāni bhūteśe tiṣṭhanti ca viśanti ca || 29 ||
[Analyze grammar]

yatkilānena kalitaṃ cetanenāntarātmanā |
tattadbhavati sarvatra netaratsadapi sthitam || 30 ||
[Analyze grammar]

yaccitā kalitaṃ kiñcittadāpnoti nijaṃ padam |
yaccitā kalitaṃ neha tatsadapyastamāgatam || 31 ||
[Analyze grammar]

imā ghaṭapaṭākārapadārthaśatapaṅktayaḥ |
jāgatyo vipulādarśe hyasminvyomani bimbitāḥ || 32 ||
[Analyze grammar]

adṛśyaṃ sarvabhūtānāṃ prāpyaṃ galitacetasām |
etattaddṛśyate sadbhiḥ paraṃ vyometi tanmayaiḥ || 33 ||
[Analyze grammar]

etadvṛddhaṃ vṛddhimati kṣayi kṣayiṇi jāgate |
padārthe sadasaccāpi pratibimbārkavatsthitam || 34 ||
[Analyze grammar]

iyamabhyudayaṃ yāti nānātā dṛśyamañjarī |
ācāracañcarīkāḍhyā etasmād kāraṇadrumād || 35 ||
[Analyze grammar]

asmādiyamudetyuccaiḥ saṃsāraracanā calā |
vicitratarugulmāḍhyā śailādiva vanāvalī || 36 ||
[Analyze grammar]

sarveṣāmavibhinno'sau trailokyodaravartinām |
brahmādīnāṃ tṛṇāntānāṃ cidātmā samprakāśakaḥ || 37 ||
[Analyze grammar]

eṣo'sāvahamādyantarahitaḥ sarvagākṛtiḥ |
carācarāṇām bhūtānāmantaḥ svānubhavaḥ sthitaḥ || 38 ||
[Analyze grammar]

asya tasya mamemāni sthāvarāṇi carāṇi ca |
parisaṅkhyāvihīnāni śarīrāṇi bahūni ca || 39 ||
[Analyze grammar]

eṣo'sāvahamekātmā svānubhūtivaśātsvayam |
sarvadṛgdraṣṭṛdṛśyatvātsahasrakaralocanaḥ || 40 ||
[Analyze grammar]

eṣo'sāvahamākāśe sūryadehena cāruṇā |
viharāmītareṇāpi vāyudehena vāhinā || 41 ||
[Analyze grammar]

mamaitadvapurānīlaṃ śaṅkhacakragadādharam |
sarvasaubhāgyasīmānto hyasmiñjagati valgati || 42 ||
[Analyze grammar]

ahamasmin samudbhūtaḥ padmāsanagataḥ sadā |
nirvikalpasamādhisthaḥ parāṃ nirvṛtimāgataḥ || 43 ||
[Analyze grammar]

ahaṃ trinetrayākṛtyā gaurīvaktrābjaṣaṭpadaḥ |
sargānte saṃharāmīdaṃ kūrmo'ṅgapaṭalaṃ yathā || 44 ||
[Analyze grammar]

ahamaindreṇa rūpeṇa trilokīmaṭhikāmimām |
pālayāmi kramaprāptāṃ maṭhikāmiva tāpasaḥ || 45 ||
[Analyze grammar]

ahaṃ tṛṇalatāgulmajālaṃ rasatayā sthitaḥ |
utthāpayāmi cidbhūmeḥ kūpādurulatāmiva || 46 ||
[Analyze grammar]

svalīlārthamidaṃ cāru jagadāḍambaraṃ tatam |
mayābhijātabālena paṅkakrīḍanakaṃ yathā || 47 ||
[Analyze grammar]

mayīdamarpyate sarvaṃ sattāṃ māṃ prāpya gacchati |
matparityaktametacca sadapyeva na kiñcana || 48 ||
[Analyze grammar]

mayi sphāre cidādarśe pratibimbaṃ yadāgatam |
tadasti netarattasmānmatto'nyanneha vidyate || 49 ||
[Analyze grammar]

kusumeṣvahamāmodaḥ padmapattreṣvahaṃ chaviḥ |
chaviṣvahaṃ rūpakalā rūpeṣvanubhavo'pyaham || 50 ||
[Analyze grammar]

yad yatkiñcididaṃ dṛśyaṃ jagatsthāvarajaṅgamam |
sarvasaṅkalparahitaṃ taccittattvamahaṃ param || 51 ||
[Analyze grammar]

āpyā rasamayī śaktiraṇvoghavivṛtodayā |
sā yathā dārukuḍyeṣu tathāhaṃ sarvavastuṣu || 52 ||
[Analyze grammar]

paramāṃ tāmahaṃ sarvapadārthāntaravartitām |
upetya saṃvidvaicitryaṃ pratanomi svayecchayā || 53 ||
[Analyze grammar]

ghṛtaṃ yathāntaḥ payasi rasaśaktiryathā jale |
cicchaktiḥ sarvabhāveṣu tathāntarahamāsthitaḥ || 54 ||
[Analyze grammar]

idaṃ jagattrikālasthaṃ citi mayyeva saṃsthitam |
cetyopacārarahitaṃ vastujātamivāvanau || 55 ||
[Analyze grammar]

bharitāśeṣadikkukṣistyaktasaṅkocavibhramaḥ |
sarvasthaḥ sarvadhartā ca virāṭ samrāḍahaṃ sthitaḥ || 56 ||
[Analyze grammar]

apūrvamanibaddhendramaśastradalitāmaram |
aprārthitaṃ me samprāptaṃ jagadrājyamidaṃ tatam || 57 ||
[Analyze grammar]

aho nu vitatātmāsmi na māmyātmātmanātmani |
kalpāntapavanocchūna ekārṇava ivārṇave || 58 ||
[Analyze grammar]

nātmanyantamavāpnomi svacche'ntaḥ svodite svayam |
kṣīravārinidhau paṅguḥ sarīsṛpa iva sphuran || 59 ||
[Analyze grammar]

svalpeyaṃ maṭhikā brāhmī jagannāmnī susaṅkaṭā |
gajo bilva ivāsyāṃ me na māti vipulaṃ vapuḥ || 60 ||
[Analyze grammar]

viriñcasadanātpāre tattvānte'pyāharatpadam |
prasaratyeva me rūpamadyāpi na nivartate || 61 ||
[Analyze grammar]

ayaṃ nāmāhamityantaḥ kuto niravalambanā |
aparyantākṛtereṣā kilāsītsvalpatā mama || 62 ||
[Analyze grammar]

bhavānayamahaṃ cāyamiti mithyaiva vibhramaḥ |
ko dehaḥ ko'pyadeho vāpyapāravapuṣaścitaḥ || 63 ||
[Analyze grammar]

varākāḥ pelavadhiyo babhūvurme pitāmahāḥ |
ye sāmrājyamidaṃ tyaktvā remire'rthavibhūtiṣu || 64 ||
[Analyze grammar]

kveyaṃ kila mahādṛṣṭirbharitā brahmabṛṃhitā |
kva sarīsṛpabhīmābhī ratī rājyavibhūtibhiḥ || 65 ||
[Analyze grammar]

anantānantasambhogā paropaśamaśālinī |
śuddheyaṃ cinmayī dṛṣṭirjayatyakhiladṛṣṭiṣu || 66 ||
[Analyze grammar]

sarvabhāvāntarasthāya cetyamuktacidātmane |
pratyakcetanarūpāya mahyameva namo namaḥ || 67 ||
[Analyze grammar]

jayāmyahamahaṃ jāto jīrṇasaṃsārasaṃsṛtiḥ |
prāptaḥ prāpto mayātmāyaṃ jīvāmi ca jayāmi ca || 68 ||
[Analyze grammar]

idamuttamasāmrājyaṃ bodhaṃ santyajya śāśvatam |
na rame'hamaramyāsu rājyaduḥkhavibhūtiṣu || 69 ||
[Analyze grammar]

dāruvāridṛṣanmātre lulubhe yo dharātale |
dhigvarākamanātmajñaṃ taṃ pitāmahakīṭakam || 70 ||
[Analyze grammar]

avidyaikātmabhirdravyairavidyāmayamājyapam |
ajñena santarpayatā kiṃ nāma guruṇā kṛtam || 71 ||
[Analyze grammar]

varṣāṇi katicitprāpya jagadgrāmaṭikāmimām |
kiṃ nāma prāpaducitaṃ hiraṇyakaśipuḥ kila || 72 ||
[Analyze grammar]

anāsvādya śamānandaṃ jagadrājyaśatānyapi |
samāsvādayatā neha kiñcidāsvāditaṃ bhavet || 73 ||
[Analyze grammar]

na kiñcid yena samprāptaṃ tenedaṃ paramāmṛtam |
samprāpyāntaḥ prapūrṇena sarvaṃ prāptamakhaṇḍitam || 74 ||
[Analyze grammar]

tyaktāmitapado mūrkho mitameti na paṇḍitaḥ |
uṣṭro hi tyaktasulataḥ kaṇṭakaṃ yāti netaraḥ || 75 ||
[Analyze grammar]

parāṃ dṛṣṭimimāṃ tyaktvā dagdharājye rameta kaḥ |
kastyaktekṣurasaḥ prājñaḥ kaṭunimbapayaḥ pibet || 76 ||
[Analyze grammar]

mūrkhā eva hi te sarve babhūvurme pitāmahāḥ |
imāṃ dṛṣṭiṃ parityajya ye ratā rājyasaṅkaṭe || 77 ||
[Analyze grammar]

kva phullā nandanasthalyaḥ kva dagdhā marubhūmayaḥ |
kvemā bodhadṛśaśśāntāḥ kva bhogeṣvātmabuddhayaḥ || 78 ||
[Analyze grammar]

na kiñcidasti trailokye yad rājyamabhivāñchyate |
sarvaṃ cāstyeva cittattve tatkasmānnānubhūyate || 79 ||
[Analyze grammar]

citā sarvasthayā svacchasamayā nirvikārayā |
sarvathā sarvadā sarvaṃ sarvataḥ sādhu labhyate || 80 ||
[Analyze grammar]

bhānavī taijasī śaktiramṛtasrutiraindavī |
brāhmī mahattā mahatī śākrī trailokyarājatā || 81 ||
[Analyze grammar]

paramā pūrṇatā śārvī jayalakṣmīśca vaiṣṇavī |
mānasī śīghragamitā balavattā tu vāyavī || 82 ||
[Analyze grammar]

āgneyī dāhakalanā pāyasī rasanirvṛtiḥ |
maunī mahātapassiddhirvidyā bārhaspatī tathā || 83 ||
[Analyze grammar]

vaimānikī vyomagatā sthiratāpi ca pārvatī |
gambhīratātha sāmudrī mairavī ca mahonnatiḥ || 84 ||
[Analyze grammar]

samaśrīḥ saugatī somyā mādanī madalolatā |
mādhavī puṣpamayatā śāradī ghanasasyatā || 85 ||
[Analyze grammar]

yākṣī ca māyāmayatā nābhasī niṣkalaṅkatā |
śītatāpi ca tauṣārī naidāghī tāpataptatā || 86 ||
[Analyze grammar]

etāścānyāstathā bahvyo deśakālakriyātmikāḥ |
nānākāravikārotthāstrikālodarasaṃsthitāḥ || 87 ||
[Analyze grammar]

vicitrāśśaktayaḥ svacchasamayā nirvikārayā |
citā kriyante parayā kalākalanamuktayā || 88 ||
[Analyze grammar]

vikalpahīnā citsarvapadārthaśatadṛṣṭiṣu |
samamevābhipatati prabhā prābhākarī yathā || 89 ||
[Analyze grammar]

sarvāśākośaviśrāntāṃ padārthapaṭalīṃ mahī |
kālatrayehākalitāṃ yathānubhavati kṣaṇāt || 90 ||
[Analyze grammar]

tathā samastasaṃsārabṛhaddṛśyadaśāśriyam |
kālatrayasthāmamalā ciccinoti tatātmikā || 91 ||
[Analyze grammar]

tulyakālaparāmṛṣṭatrikālakalanāśatā |
anantānubhavābhogā paripūrṇaiva śuddhacit || 92 ||
[Analyze grammar]

parāmṛṣṭatrikālāyā dṛṣṭānantadṛśaścitaḥ |
samatāparaparyāyā pūrṇataivāvaśiṣyate || 93 ||
[Analyze grammar]

tulyakālāvabuddhena mṛdunā kaṭunā ca cit |
samena samatāmeti madhuniṣṭhānubhūtivat || 94 ||
[Analyze grammar]

tyaktasaṅkalpakalayā sūkṣmayā cidavasthayā |
sarvabhāvānugatayā sattādvaitaikarūpayā || 95 ||
[Analyze grammar]

vicitrāpi padārthaśrīranyo'nyavalitāntarā |
tulyakālānubhavanātsāmyenaivānubhūyate || 96 ||
[Analyze grammar]

bhāvena bhāvamāśritya bhāvastyajati duḥkhitām |
prekṣya bhāvamabhāvena bhāvastyajati tuṣṭatām || 97 ||
[Analyze grammar]

kālatrayamupekṣitryā hīnāyāścetyabandhanaiḥ |
citaścetyamupekṣitryāḥ samataivāvaśiṣyate || 98 ||
[Analyze grammar]

yāti vācāmagamyatvādasattāmiva śāśvatīm |
nairātmyasiddhāntadaśāmupayāteva tiṣṭhati || 99 ||
[Analyze grammar]

bhavatyātmā tathā brahma nakiñciccākhilaṃ ca vā |
paramopaśame līnā mokṣanāmnā parocyate || 100 ||
[Analyze grammar]

saṅkalpakalitā tveṣā mandābhāsatayā jagat |
na samyakpaśyatīdaṃ ciddṛṣṭiḥ paṭalinī yathā || 101 ||
[Analyze grammar]

īhānīhāmayairantaryā cidāvalitā malaiḥ |
sā hi notpatituṃ śaktā pāśabaddheva pakṣiṇī || 102 ||
[Analyze grammar]

saṅkalpakalanenaiva ye kecana janā ime |
patitā mohajāleṣu vinetrā iva pakṣiṇaḥ || 103 ||
[Analyze grammar]

saṅkalpajālavalitairviṣayāvaṭapātibhiḥ |
padavī gatabādheyaṃ na dṛṣṭā matpitāmahaiḥ || 104 ||
[Analyze grammar]

dinaiḥ katipayaireva sphuritvā dharaṇītale |
varākāstena te naṣṭā maṣakāḥ kuhareṣviva || 105 ||
[Analyze grammar]

ajñāsyanyadi te tattvaṃ bhogaduḥkhārthinastataḥ |
bhāvābhāvāndhakūpeṣu nāpatiṣyan hatāśayāḥ || 106 ||
[Analyze grammar]

icchādveṣasamutthena dvandvamohena jantavaḥ |
dharāvivaramagnānāṃ kīṭānāṃ samatāṃ gatāḥ || 107 ||
[Analyze grammar]

īhitānīhitākārā kalanāmṛgatṛṣṇikā |
satyāvabodhameghena yasya śāntā sa jīvati || 108 ||
[Analyze grammar]

kutaḥ kilāsyāśśuddhāyā avicchinnāmalākṛteḥ |
candrikāyā rucaḥ koṣṇāḥ kalaṅkakalanāścitaḥ || 109 ||
[Analyze grammar]

ātmane'stu namo mahyamavicchinnacidātmane |
lokālokamaṇe deva cireṇādhigato'syaho || 110 ||
[Analyze grammar]

parāmṛṣṭo'si labdho'si prodito'si cirāya ca |
uddhṛto'si vikalpebhyo yo'si so'si namo'stu te || 111 ||
[Analyze grammar]

mahyaṃ tubhyamanantāya tubhyaṃ mahyaṃ śivātmane |
namo devātidevāya parāya paramātmane || 112 ||
[Analyze grammar]

gataghanamiva pūrṇamindubimbaṃ gatakalanāvaraṇaṃ svameva rūpam |
svavapuṣi muditaṃ svayaṃ svasaṃsthaṃ svayamuditaṃ svarasaṃ svayaṃ namāmi || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 34

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: