Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopākhyāne vibudhavitarko nāma sargaḥ |
trayastriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
garjantamatisaṃrabdhaṃ suralokamathārihā |
uvāca mādhavo vākyaṃ śikhivṛndamivāmbudaḥ || 1 ||
[Analyze grammar]

bhagavān |
vibudhā mā viṣaṇṇāḥ stha prahlādo bhaktimāniti |
pāścātyaṃ janma tasyedaṃ mokṣārho'sāvarindamaḥ || 2 ||
[Analyze grammar]

ita uttarametena garbhatā danusūnunā |
na kartavyā pradagdhena bījenevāṅkurakriyā || 3 ||
[Analyze grammar]

guṇavānnirguṇo jāta ityanarthakramaṃ viduḥ |
nirguṇo guṇavāñjāta ityāhuḥ siddhidaṃ kramam || 4 ||
[Analyze grammar]

ātmīyāni vicitrāṇi bhuvanānyamarottamāḥ |
prayāta nāsukhāyaiṣā prāhlādī guṇiteha vaḥ || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvā vibudhāṃstatra kṣīrodārṇavavīciṣu |
antardhānaṃ yayau devastaṭatāpiñchagucchavat || 6 ||
[Analyze grammar]

so'pi sampūjitahariḥ suraugho'vrajadambaram |
punarmandaranirdhūtātkaṇajālamivārṇavāt || 7 ||
[Analyze grammar]

prahlādaṃ prati gīrvāṇāstataḥ snigdhatvamāyayuḥ |
mahānto yatra nodvignāstatra viśvāsavanmanaḥ || 8 ||
[Analyze grammar]

pratyahaṃ pūjayāmāsa devadevaṃ janārdanam |
manasā karmaṇā vācā prahlādo bhaktimāniti || 9 ||
[Analyze grammar]

atha pūjāparasyāsya samavardhanta kālataḥ |
vivekānandavairāgyavibhavapramukhā guṇāḥ || 10 ||
[Analyze grammar]

nābhyanandadasau bhogapūgaṃ śuṣkamiva drumam |
na cāramata kāntāsu mṛgo marumahīṣviva || 11 ||
[Analyze grammar]

na reme lokacarcāsu śāstrārthakathanādṛte |
nājāyata ratistasya dṛśye sthala ivābjinī || 12 ||
[Analyze grammar]

na viśaśrāma ceto'sya bhogarogānurañjane |
muktāphalamasaṃśliṣṭaṃ muktāphala ivātale || 13 ||
[Analyze grammar]

tyaktabhogābhikalanaṃ viśrāntimatha nāgatam |
cetaḥ kevalamasyāsīddolāyāmiva yojitam || 14 ||
[Analyze grammar]

prāhlādīṃ tāṃ sthitiṃ kṛṣṇadehaḥ kṣīrodakoṭarāt |
viveda sarvagatayā tayā paramakāntayā || 15 ||
[Analyze grammar]

atha pātālamārgeṇa viṣṇurāhlāditāgragaḥ |
pūjādevagṛhaṃ tasya prahlādasya samāyayau || 16 ||
[Analyze grammar]

vijñāyābhyāgataṃ devaṃ pūjayā dviguṇeddhayā |
daityendraḥ puṇḍarīkākṣamādarātparyapūjayat || 17 ||
[Analyze grammar]

pūjāgṛhagataṃ devaṃ pratyakṣāvasthitaṃ harim |
prahlādaḥ paramaprīto girā tuṣṭāva puṣṭayā || 18 ||
[Analyze grammar]

prahlādaḥ |
tribhuvanabhavanābhirāmakośaṃ sakalakalaṅkaharaṃ paraṃ prakāśam |
aśaraṇaśaraṇaṃ śaraṇyamīśaṃ harimajamīśvaramacyutaṃ prapadye || 19 ||
[Analyze grammar]

kuvalayadalaśailasannikāśaṃ śaradamalāmbarakoṭaropamānam |
bhramaratimirakajjalāñjanābhaṃ sarasijacakragadādharaṃ prapadye || 20 ||
[Analyze grammar]

vicaladalikalāpakomalāṅgaṃ sitadalapaṅkajakuṭmalābhaśaṅkham |
śrutiraṇitaviriñcacañcarīkaṃ svahṛdayapadmajalāśayaṃ prapadye || 21 ||
[Analyze grammar]

sitamaṇigaṇatārakāvakīrṇaṃ smitadhavalānanapīvarendubimbam |
hṛdayamaṇimarīcijālagaṅgaṃ hariśaradambaramātataṃ prapadye || 22 ||
[Analyze grammar]

tribhuvananalinīsitāravindaṃ timirasamānavimohadīpamagryam |
jaḍataramajaḍaṃ cidātmatattvaṃ jagadakhilārtiharaṃ hariṃ prapadye || 23 ||
[Analyze grammar]

navavikasitapadmareṇugauraṃ sphuṭakamalāvapuṣoparūṣitāṅgam |
dinagamasamayāruṇāmbarābhaṃ kanakanibhāmbarasundaraṃ prapadye || 24 ||
[Analyze grammar]

aviratahatasṛṣṭasargalīlaṃ satatamajātamavardhanaṃ viśālam |
yugaśatajaraḍhābhijātadehaṃ tarutalaśāyinamarbhakaṃ prapadye || 25 ||
[Analyze grammar]

ditisutanalinītuṣārapātaṃ suranalinīsatatoditārkabimbam |
kamalajanalinījalāvapūraṃ hṛdi nalinīnilayaṃ vibhuṃ prapadye || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
iti guṇabahulābhirvāgbhirabhyarcito'sau harirasuravināśaśśrīniṣaṇṇāṃsadeśaḥ |
jalada iva mayūraṃ prītimānprīyamāṇaṃ kuvalayadaladehaḥ pratyuvācāsurendram || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 33

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: