Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādanirvāṇe nārāyaṇīkaraṇaṃ nāma sargaḥ |
dvātriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
prahlāda iti sañcintya kṛtvā nārāyaṇīṃ tanum |
punaḥ sañcintayāmāsa pūjārthamasuradviṣaḥ || 1 ||
[Analyze grammar]

vapuṣo vaiṣṇavādasmānmarunmūrtiḥ parāparaḥ |
ayaṃ prāṇapravāheṇa bahirviṣṇuḥ sthito'paraḥ || 2 ||
[Analyze grammar]

vainateyasamārūḍhaḥ sphuṭaśakticatuṣṭayaḥ |
śaṅkhacakragadāpāṇiśśyāmalāṅgaścaturbhujaḥ || 3 ||
[Analyze grammar]

candrārkanayanaśśrīmān kāntanandakanandanaḥ |
padmapāṇirviśālākṣaśśārṅgadhanvā mahādyutiḥ || 4 ||
[Analyze grammar]

tadenaṃ pūjayāmyāśu parivārasamanvitam |
saparyayā manomayyā sarvasambhāraramyayā || 5 ||
[Analyze grammar]

tata enaṃ mahādevaṃ pūjayiṣyāmyahaṃ punaḥ |
pūjayā bāhyasambhogamahatyā bahuratnayā || 6 ||
[Analyze grammar]

prahlāda iti sañcintya sambhārabharabhāriṇā |
manasā pūjayāmāsa mādhavaṃ kamalādhavam || 7 ||
[Analyze grammar]

ratnārghapātrapaṭalaiścandanādivilepanaiḥ |
dhūpairdīpairvicitraiśca nānāvibhavabhūṣaṇaiḥ || 8 ||
[Analyze grammar]

mandāramālāvalanairhemābjapaṭalotkaraiḥ |
kalpavṛkṣalatāgucchai ratnastabakamaṇḍalaiḥ || 9 ||
[Analyze grammar]

pallavairdevavṛkṣāṇāṃ nānākusumadāmabhiḥ |
kiṅkirātairbukaiḥ kundaiścaṇpakairasitotpalaiḥ || 10 ||
[Analyze grammar]

kalhāraiḥ kumudaiḥ kāśaiḥ kharjūraiścūtakiṃśukaiḥ |
aśokairmadanairbilvaiḥ karṇikāraiḥ kirātakaiḥ || 11 ||
[Analyze grammar]

kadambaiḥ kukurairnīpaiḥ sindhuvāraiḥ sayūthikaiḥ |
pāribhadrairguggulubhirvidulaiḥ kuyyakotkaraiḥ || 12 ||
[Analyze grammar]

priyaṅgupaṭalaiḥ pāṭaiḥ pāṭalairdhātupāṭalaiḥ |
āmrairāmrātakairbhavyairharītakavibhītakaiḥ || 13 ||
[Analyze grammar]

sālatālatamālānāṃ latākusumapallavaiḥ |
komalaiḥ kalikājālaiḥ sahakāraiḥ sakuṅkumaiḥ || 14 ||
[Analyze grammar]

ketakaiḥ saptaparṇaiśca tatherāmañjarīgaṇaiḥ |
vicitrapālīvatajairnānāṭaṅkatarūdbhavaiḥ || 15 ||
[Analyze grammar]

manoharārukodbhūtairmālatīmādhavīgaṇaiḥ |
navaśephālikājālaiḥ suvarṇasumanoharaiḥ || 16 ||
[Analyze grammar]

bhakṣyairbhojyaistathā pānairlehyaiḥ peyaiśca picchilaiḥ |
rasaiḥ phalaiḥ pallavaiśca vividhāsvādajātibhiḥ || 17 ||
[Analyze grammar]

aṃśukaiśśayanairyānairmahārhairhemaviṣṭaraiḥ |
geyairnṛttairvādanaiśca mahārhalalanāgaṇaiḥ || 18 ||
[Analyze grammar]

udyānopavanābhogasamagravibhavārpaṇaiḥ |
sarvasaundaryasammānaiḥ svayamātmārpaṇairapi || 19 ||
[Analyze grammar]

hariṃ paramayā bhaktyā jagadvibhavabhavyayā |
manasā pūjayāmāsa prahlādo'ntaḥpure patim || 20 ||
[Analyze grammar]

atha devagṛhe tasminbāhyārthaiḥ paripūrṇayā |
pūjayā pūjayāmāsa dānaveśo janārdanam || 21 ||
[Analyze grammar]

bahirdṛśyena tenaiva krameṇa parameśvaram |
punaḥ punaḥ pūjayitvā tuṣṭimāndānavo'bhavat || 22 ||
[Analyze grammar]

tatastataḥ prabhṛtyeva prahlādaḥ parameśvaram |
tathaiva pratyahaṃ bhaktyā pūjayāmāsa pūrṇayā || 23 ||
[Analyze grammar]

atha tasminpure daityāstataḥ prabhṛti vaiṣṇavāḥ |
sarva evābhavanbhavyā rājā hyācārakāraṇam || 24 ||
[Analyze grammar]

jagāma vārttā gaganaṃ devalokamatho harim |
viṣṇordveṣaṃ parityajya bhaktā daityāḥ sthitā iti || 25 ||
[Analyze grammar]

devā vismayamājagmuśśakrādyāḥ samarudgaṇāḥ |
gṛhītā vaiṣṇavī bhaktirdaityaiḥ kimiti rāghava || 26 ||
[Analyze grammar]

kṣīrode bhogibhogasthaṃ vibudhā vismayākulāḥ |
jagmurambaramutsṛjya harimāhavaśālinaṃ || 27 ||
[Analyze grammar]

tatraitaṃ daityavṛttāntaṃ kathayāmāsurasya te |
papracchuścainamāsīnamapūrvāścaryavismayāt || 28 ||
[Analyze grammar]

devāḥ |
kimetadbhagavandaityā viruddhā ye sadaiva te |
te hi tvanmayatāṃ yātā māyeyamiti bhāvyate || 29 ||
[Analyze grammar]

kva kilātyantadurvṛttā dānavā dalitādrayaḥ |
kva pāścātyamahājanmalabhyā bhaktirjanārdane || 30 ||
[Analyze grammar]

prākṛto guṇavāñjāta ityeṣā bhagavan kathā |
akālapuṣpamāleva sukhāyodvejanāya ca || 31 ||
[Analyze grammar]

nopapannaṃ hi yad yatra tatra tanna virājate |
madhye kācakalāpasya mahāmūlyo maṇiryathā || 32 ||
[Analyze grammar]

yo yo yādṛgguṇo jantuḥ sa tāmevaiti saṃsthitim |
sadṛśeṣvapyajeṣu śvā na manye ramate kvacit || 33 ||
[Analyze grammar]

na tathā duḥkhayantyaṅge majjantyo vajrasūcayaḥ |
vaisādṛśyena sambaddhā yathaitā vastudṛṣṭayaḥ || 34 ||
[Analyze grammar]

yad yatra kramasamprāptamupapannamaninditam |
tadeva rājate tatra jale'mbhojaṃ na tu sthale || 35 ||
[Analyze grammar]

kvādhamaḥ prākṛtārambho hīnakarmaratiḥ sadā |
varāko dānavastucchajātirbhaktiḥ kva vaiṣṇavī || 36 ||
[Analyze grammar]

kamalinī paruṣoṣarabhūgatā sukhayatīha yathā na durāśrayā |
danusuto'pi hi mādhavabhaktimāniti kathā na tatheśa sukhāya naḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 32

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: