Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

virocanavacanaṃ nāma sargaḥ |
trayoviṃśaḥ sargaḥ |
virocanaḥ |
asti putrātivitato deśo vipulakoṭaraḥ |
trailokyānāṃ sahasrāṇi yatra mānti bahūnyapi || 1 ||
[Analyze grammar]

yatra nāmbhodharā nāpi sāgarā vā na cādrayaḥ |
na vanāni na tīrthāni na nadyo na sarāṃsi ca || 2 ||
[Analyze grammar]

na mahī nāpi cākāśo na dyaurno pavanādayaḥ |
na candrārkau na lokeśā na devā na ca dānavāḥ || 3 ||
[Analyze grammar]

na bhūtayakṣarakṣāṃsi na gulmā na vanaśriyaḥ |
na kāṣṭhatṛṇabhūtāni sthāvarāṇi carāṇi vā || 4 ||
[Analyze grammar]

nāpo na jvalanaṃ nāśā nordhvaṃ nādho na viṣṭapam |
nāloko na tamo nāhaṃ na harīndraharādayaḥ || 5 ||
[Analyze grammar]

eka evāsti sumahāṃstatra rājā mahādyutiḥ |
sarvakṛtsarvagaḥ sarvaḥ sa ca tūṣṇīṃ vyavasthitaḥ || 6 ||
[Analyze grammar]

tena saṅkalpito mantrī sarvasammantraṇonmukhaḥ |
aghaṭaṃ ghaṭayatyāśu ghaṭaṃ vighaṭayatyalam || 7 ||
[Analyze grammar]

bhoktuṃ kiñcinna śaknoti na ca jānāti kiñcana |
rājārthaṃ kevalaṃ sarvaṃ karotyajño'pi san sadā || 8 ||
[Analyze grammar]

sa eva sarvakāryaikakartā tasya mahīpateḥ |
rājā kevalamekānte svastha evāvatiṣṭhate || 9 ||
[Analyze grammar]

ādhivyādhivinirmuktaḥ kaḥ sa deśo mahādyutiḥ |
kathamāsādyate vāpi kena vādhigataḥ prabho || 10 ||
[Analyze grammar]

kaḥ sa tādṛgvidho mantrī rājā vāpi mahābalaḥ |
helālūnajagajjālairyo'smābhirapi no jitaḥ || 11 ||
[Analyze grammar]

apūrvametadākhyānaṃ mamāmarabhayaprada |
kathayāpanayāsmānme hṛdvyomnaḥ saṃśayāmbudam || 12 ||
[Analyze grammar]

sa tatra mantrī bhagavāndevāsuragaṇaiḥ suta |
sametairlakṣaguṇitairapi nākramyate manāk || 13 ||
[Analyze grammar]

nāsau sahasranayano na yamo na dhaneśvaraḥ |
nāmaro nāsuro vāpi yadi putraka jīyate || 14 ||
[Analyze grammar]

tatrāsimusulaprāsavajracakragadādayaḥ |
hetayaḥ kuṇṭhatāṃ yānti dṛṣadīvotpalāhatiḥ || 15 ||
[Analyze grammar]

gamyo'sau nāstraśastrāṇāṃ na bhaṭotkaṭakarmaṇām |
tena devāsurāḥ sarve sarvadaiva vaśīkṛtāḥ || 16 ||
[Analyze grammar]

aviṣṇunāpi tenaiva hiraṇyākṣādayo'surāḥ |
pātitāḥ kalpavātena merukalpadrumā iva || 17 ||
[Analyze grammar]

nārāyaṇādayo devā api sarvāvabodhinaḥ |
tenākramya yathākāmamavaṭeṣu niveśitāḥ || 18 ||
[Analyze grammar]

tatprasādena sāṭopaṃ pañcamātraśaraḥ smaraḥ |
trailokyamidamākramya samrāḍiva vivalgati || 19 ||
[Analyze grammar]

surāsuraughagarhyo'pi guṇahīno'pi durmatiḥ |
durākṛtirapi krodhastatprasādena jṛmbhate || 20 ||
[Analyze grammar]

devāsurasamūhānāṃ saṅgaro yatpunaḥ punaḥ |
tadetatkrīḍanaṃ tasya mantriṇo mantraśālinaḥ || 21 ||
[Analyze grammar]

sa mantrī kevalaṃ putra tenaiva prabhuṇā yadi |
jīyate tatsujeyo'sāvanyathā tvacalācalaḥ || 22 ||
[Analyze grammar]

tasyaiva tatprabhoḥ kāle jetuṃ taṃ mantriṇaṃ nijam |
icchā sañjāyate tena jīyate'sāvayatnataḥ || 23 ||
[Analyze grammar]

trailokyavalanāmallamullāsitajagattrayam |
jetuṃ cedasti te śaktistatparākramavānasi || 24 ||
[Analyze grammar]

tasminnabhyudite sūrye trailokyakamalākarāḥ |
ime vikāsamāyānti vilīyante layaṃ gate || 25 ||
[Analyze grammar]

tamekamekayā buddhyā vyāmohaparihīnayā |
yadi jetuṃ samartho'si dhīrastadasi suvrata || 26 ||
[Analyze grammar]

tasmiñjite jitā lokā bhavantyavijitā api |
ajite tvajitā ete cirakālajitā api || 27 ||
[Analyze grammar]

tasmādanantasiddhyarthaṃ śāśvatāya sukhāya ca |
tajjaye yatnamātiṣṭha kaṣṭayāpi hi ceṣṭayā || 28 ||
[Analyze grammar]

sasuramasuranāgayakṣayuktaṃ sanaramahoragakinnaraṃ sametam |
trijagadapi vaśīkṛtaṃ samantādatibalinā nanu helayaiva tena || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 23

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: