Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

tṛṣṇācikitsopadeśo nāma sargaḥ |
saptadaśaḥ sargaḥ |
vasiṣṭhaḥ |
videhamuktā ye rāma te girāmiha gocare |
naiva tiṣṭhanti tasmāttvaṃ jīvanmuktānimāñchṛṇu || 1 ||
[Analyze grammar]

prakṛtānyeva kāryāṇi yayārañjitayācchayā |
kriyante tṛṣṇayemāni tāṃ jīvanmuktatāṃ viduḥ || 2 ||
[Analyze grammar]

yā sthitistṛṣṇayā jantorbāhyārthe baddhabhāvayā |
taṃ bandhamāhurācāryāḥ saṃsāranigaḍaṃ dṛḍham || 3 ||
[Analyze grammar]

nūnamujjhitasaṅkalpā hṛdi bāhye vihāriṇī |
vāsanā yoditā seha jīvanmuktaśarīriṇī || 4 ||
[Analyze grammar]

bāhyārthavyasanocchūnā tṛṣṇā baddheti rāghava |
sarvārthavyasanonmuktā tṛṣṇā mukteti kathyate || 5 ||
[Analyze grammar]

pūrvaṃ yasyāstu tṛṣṇāyā vartamāne ca śāśvatī |
nirduḥkhatā niṣkalatā sā muktaiva budhaiḥ smṛtā || 6 ||
[Analyze grammar]

idamastu mametyantaryaiṣā rāghava bhāvanā |
tāṃ tṛṣṇāṃ śṛṅkhalāṃ viddhi kalanāṃ ca mahāmate || 7 ||
[Analyze grammar]

tāmetāṃ sarvabhāveṣu satsvasatsu ca sarvadā |
santyajya paramodāraṃ padameti mahāmanāḥ || 8 ||
[Analyze grammar]

bandhāśāmatha mokṣāśāṃ sukhaduḥkhadaśāmapi |
tyaktvā sadasadāśāṃ ca tiṣṭhākṣubdhamahābdhivat || 9 ||
[Analyze grammar]

ajarāmaramātmānaṃ buddhvā buddhimatāṃ vara |
jarāmaraṇaśaṅkābhirmā manaḥ kaluṣaṃ kṛthāḥ || 10 ||
[Analyze grammar]

padārthajātaṃ nedaṃ te nāyamapyasi rāghava |
kiñcittadanyadevedamanya evāsi śāśvataḥ || 11 ||
[Analyze grammar]

asadabhyutthite viśve satye vā satataṃ sthite |
tvayi tattāmupagate tṛṣṇāyāḥ saṅgamaḥ kutaḥ || 12 ||
[Analyze grammar]

anyaśca rāma manasi puruṣasya vicāriṇaḥ |
jāyate niścayaḥ sādho sphārākāraścaturvidhaḥ || 13 ||
[Analyze grammar]

āpādamastakamahaṃ mātāpitṛvinirmitaḥ |
ityeko niścayo rāma bandhāyāsadvilokanāt || 14 ||
[Analyze grammar]

atītaḥ sarvabhāvebhyo vālāgrādapyahaṃ tanuḥ |
iti dvitīyo mokṣāya niścayo jāyate satām || 15 ||
[Analyze grammar]

jagajjālapadārthātmā sarvadaivāhamakṣataḥ |
tṛtīyo niścayaścetthaṃ mokṣāyaiva raghūdvaha || 16 ||
[Analyze grammar]

ahaṃ jagaccāsadidaṃ śūnyaṃ vyomasamaṃ sadā |
evameṣa caturtho'pi niścayo mokṣasiddhaye || 17 ||
[Analyze grammar]

niścayeṣu caturṣvevaṃ bandhāya prathamaḥ smṛtaḥ |
trayo mokṣāya kathitāśśuddhabhāvanayombhitāḥ || 18 ||
[Analyze grammar]

eteṣāṃ prathamaḥ protastṛṣṇayā bandhayogyayā |
śuddhatṛṣṇāstrayaḥ svacchā jīvanmuktā vilāsinaḥ || 19 ||
[Analyze grammar]

sarvamātmāhameveti niścayo yo mahāmate |
tamādāya viṣādāya na bhūyo yāti te matiḥ || 20 ||
[Analyze grammar]

tiryagūrdhvamadhastācca vyāpako mahimātmanaḥ |
sarvamātmeti tenāntarniścayena na badhyase || 21 ||
[Analyze grammar]

śūnyaṃ prakṛtimāye ca brahma vijñānamityapi |
śivaḥ puruṣa īśeti nityamātmaiva kathyate || 22 ||
[Analyze grammar]

sadā sarvaṃ sadevedaṃ neha dvitvānyate kvacit |
vidyate vidyayā vyāptaṃ jagannetarayāndhayā || 23 ||
[Analyze grammar]

āpātālamanantātmā pūrito'mbubhirambudhiḥ |
ābrahmastambaparyantaṃ jagadāpūrṇamātmanā || 24 ||
[Analyze grammar]

ṛtaṃ sarvamidaṃ nityaṃ nānṛtaṃ vidyate kvacit |
vāryeva sakalo'mbhodhirna taraṅgādayaḥ pṛthak || 25 ||
[Analyze grammar]

pṛthakkaṭakakeyūranūpurādi na kāñcanāt |
bhinnāstarutṛṇākārakoṭayaścaiva nātmanaḥ || 26 ||
[Analyze grammar]

dvaitādvaitasamudbhedairjagannirmāṇalīlayā |
paramātmamayī śaktiradvaitaiva vijṛmbhate || 27 ||
[Analyze grammar]

ātmīye parakīye ca sarvasminneva sarvadā |
naṣṭe vopacite kārye sukhaduḥkhe gṛhāṇa mā || 28 ||
[Analyze grammar]

bhāvādvaitamupāśritya sattādvaitamayātmakaḥ |
karmādvaitamanādṛtya dvaitādvaitamayo bhava || 29 ||
[Analyze grammar]

bhavabhūmiṣu bhīmāsu bhavabhāvanayānayā |
mā patotpātapūrṇāsu nadīṣvandhaḥ karī yathā || 30 ||
[Analyze grammar]

dvitvaṃ na sambhavati sarvagate mahātmanyātmanyathaikyamapi ca dvitayoditātma |
advaitamaikyarahitaṃ satatoditaṃ ca sarvaṃ na kiñcidapi cāhurataḥ svarūpam || 31 ||
[Analyze grammar]

naivāhamasmi na ca nāma jaganti santi sarvaṃ ca vidyata idaṃ nanu nirvikāram |
vijñānamātramavabhāsata eva śāntaṃ nāsanna sajjagadahaṃ ca sadeti viddhi || 32 ||
[Analyze grammar]

paramamamṛtamādyaṃ bhāsanaṃ sarvabhāsāmajamajaramacintyaṃ niṣkramaṃ nirvikāram |
vigatakaraṇajālaṃ jīvanaṃ jīvaśakteḥ sakalakalanahīnaṃ kāraṇaṃ kāraṇānām || 33 ||
[Analyze grammar]

satatamuditamīśaṃ vyātate citprakāśe sthitamanubhavabījaṃ svātmabhāvopadeśyam |
svadanamanu cito'ntarbrahma sarvaṃ sadaitattvamahamapi jagaccetyastu te niścayo'ntaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 17

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: