Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

tṛṣṇāvarṇanaṃ nāma sargaḥ |
ṣoḍaśaḥ sargaḥ |
rāmaḥ |
atigambhīrametattu bhagavanvacanaṃ tava |
yadahaṅkāratṛṣṇe tvaṃ mā gṛhāṇeti vakṣi mām || 1 ||
[Analyze grammar]

yadyahaṅkārasantyāgaṃ karomi tadimaṃ prabho |
tyajāmi dehanāmānaṃ sanniveśamaśeṣataḥ || 2 ||
[Analyze grammar]

jānustambhena mahatā dhāryate sutaruryathā |
ahaṅkāreṇa deho'yaṃ tathaiva kila dhāryate || 3 ||
[Analyze grammar]

ahaṅkārakṣaye dehaḥ kilāvaśyaṃ vinaśyati |
mūle krakacasaṃlūne sumahāniva pādapaḥ || 4 ||
[Analyze grammar]

tatkathaṃ santyajāmyenaṃ jīvāmi ca kathaṃ mune |
ekamarthaṃ viniścitya vada me vadatāṃ vara || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarvatra vāsanātyāgo rāma rājīvalocana |
dvividhaḥ kathyate tajjñairdhyeyo neyaśca nāmataḥ || 6 ||
[Analyze grammar]

ahameṣāṃ padārthānāmete ca mama jīvitam |
nāhamebhirvinā kaścinna mayaite vinā kila || 7 ||
[Analyze grammar]

ityantarniścayaṃ tyaktvā vicārya manasā saha |
nāhaṃ padārthasya na me padārtha iti bhāvite || 8 ||
[Analyze grammar]

antaśśītalayā buddhyā kurvantyā līlayā kriyāḥ |
yo nūnaṃ vāsanātyāgo dhyeyo nāma sa kīrtitaḥ || 9 ||
[Analyze grammar]

sarvaṃ sarvikayā buddhyā yaṃ kṛtvā vāsanākṣayam |
jahāti nirmanā dehaṃ sa neyo vāsanākṣayaḥ || 10 ||
[Analyze grammar]

ahaṅkāramayīṃ tyaktvā vāsanāṃ līlayaiva yaḥ |
tiṣṭhati dhyeyasantyāgī sa jīvanmukta ucyate || 11 ||
[Analyze grammar]

nirmūlakalanāṃ kṛtvā vāsanāṃ yaḥ kṣayaṃ gataḥ |
neyatyāgamayaṃ viddhi muktaṃ taṃ raghunandana || 12 ||
[Analyze grammar]

dhyeyaṃ taṃ vāsanātyāgaṃ kṛtvā tiṣṭhanti līlayā |
jīvanmuktā mahātmānaḥ sujanā janakā iva || 13 ||
[Analyze grammar]

neyaṃ tu vāsanātyāgaṃ kṛtvopaśamamāgatāḥ |
videhamuktāstiṣṭhanti brahmaṇyeva parāpare || 14 ||
[Analyze grammar]

dvāvetau rāghava tyāgau samau muktapadasthitau |
dvāveva brahmatāṃ yātau dvāveva vigatajvarau || 15 ||
[Analyze grammar]

muktāv uttamaviśvāse kevalaṃ vimale'nagha |
ekaḥ sthitaḥ sphuraddehaśśāntadehaḥ sthito'paraḥ || 16 ||
[Analyze grammar]

ekaḥ sadeho nirmuktastiṣṭhatyapagatajvaraḥ |
tyaktadeho vimukto'nyo vartate'neyavāsanaḥ || 17 ||
[Analyze grammar]

āpatatsu yathākālaṃ sukhaduḥkheṣvanāratam |
na hṛṣyati glāyati vā yaḥ sa mukta ihocyate || 18 ||
[Analyze grammar]

īpsitānīpsite na sto yasyāntarvastudṛṣṭiṣu |
suṣuptavad yaścalati sa mukta iti kathyate || 19 ||
[Analyze grammar]

heyopādeyakalane mametyahamiheti ca |
yasyāntaḥ samparikṣīṇe sa jīvanmukta ucyate || 20 ||
[Analyze grammar]

harṣāmarṣabhayakrodhakāmakārpaṇyadṛṣṭibhiḥ |
na parāmṛśyate yo'ntaḥ sa jīvanmukta ucyate || 21 ||
[Analyze grammar]

suṣuptavatpraśamitabhāvavṛttinā sthitaṃ sadā jāgrati yena cetasā |
kalānvito vidhuriva yaḥ sadā mudā niṣevyate mukta itīha sa smṛtaḥ || 22 ||
[Analyze grammar]

vālmīkiḥ |
ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 16

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: