Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

upadeśānuśravaṇaṃ nāma sargaḥ |
tṛtīyaḥ sargaḥ |
vālmīkiḥ |
tasyaivamprāyayā tatra tatayodāracintayā |
sā vyatīyāya rajanī padmasyevārkakāṅkṣiṇaḥ || 1 ||
[Analyze grammar]

kiñcittamaḥkaḍārāsu kiñcidapyaruṇāsu ca |
tato viralatārāsu dikṣu rāmasitāsviva || 2 ||
[Analyze grammar]

prabhātatūryaghoṣeṇa samamindusamānanaḥ |
uttasthau rāghavaśśrīmānpadmaḥ padmākarādiva || 3 ||
[Analyze grammar]

prātastanaṃ vidhiṃ sarvaṃ sampādya bhrātṛsaṃyutaḥ |
pramitātmaparīvāro vasiṣṭhasadanaṃ yayau || 4 ||
[Analyze grammar]

samādhisaṃsthamekānte munimātmaparāyaṇam |
dūrādeva nanāmāsau rāmo vinatakandharaḥ || 5 ||
[Analyze grammar]

taṃ praṇamyāṅgane tasthustasmiṃste vinayānvitāḥ |
yāvattamaḥ samālūnaṃ dhvastaṃ diṅmukhamaṇḍalāt || 6 ||
[Analyze grammar]

rājāno rājaputrāśca ṛṣayo brāhmaṇāstathā |
āyayuḥ sadanaṃ maunaṃ brahmalokamivāmarāḥ || 7 ||
[Analyze grammar]

tadvasiṣṭhasya sadanaṃ babhūva janasaṅkulam |
hastyaśvarathasambādhaṃ pārthivāgāraśobhanam || 8 ||
[Analyze grammar]

kṣaṇādvasiṣṭho bhagavānvirarāma samādhitaḥ |
ācāreṇopapannena jagrāha praṇataṃ janam || 9 ||
[Analyze grammar]

athānuyāto munibhirviśvāmitrānvito muniḥ |
āruroha rathaṃ śrīmān sahasābjamivābjajaḥ || 10 ||
[Analyze grammar]

yayau gṛhaṃ dāśarathaṃ sainyena mahatā vṛtaḥ |
brahmeva śakranagaraṃ samastasuramālitaḥ || 11 ||
[Analyze grammar]

viveśa vitatāṃ tatra ramyāṃ dāśarathīṃ sabhām |
haṃsayūthānuvalito rājahaṃsa ivābjinīm || 12 ||
[Analyze grammar]

trīṇi tasya padānyāśu tadā daśaratho nṛpaḥ |
nirjagāma mahāvīryaḥ siṃhāsanasamutthitaḥ || 13 ||
[Analyze grammar]

viviśustatra te sarve nṛpā daśarathādayaḥ |
vasiṣṭhādyāśca munaya ṛṣayo brāhmaṇāstathā || 14 ||
[Analyze grammar]

mantriṇaśca sumantrādyā dhaumyādyāśca vipaścitaḥ |
rājaputrāśca rāmādyā mantriputrāḥ suhādayaḥ || 15 ||
[Analyze grammar]

sāmantādyāḥ prakṛtayaḥ suhotrādyāśca nāgarāḥ |
mālavādyāstathā bhṛtyāḥ paurādyāścaiva lālakāḥ || 16 ||
[Analyze grammar]

svociteṣu pradeśeṣu svociteṣvāsaneṣu ca |
sarveṣvevopaviṣṭeṣu vasiṣṭhonmukhadṛṣṭiṣu || 17 ||
[Analyze grammar]

sabhākalakale śānte maunasaṃstheṣu vandiṣu |
pṛṣṭāsu sthitivārttāsu somye tasmin sabhāntare || 18 ||
[Analyze grammar]

sindūradhūlipuñjābhe bāle dinakarātape |
vitānatalaviśrānte kacatyādarśamaṇḍale || 19 ||
[Analyze grammar]

sphuratyañcalamālāsu viśatyambhojakoṭaraṃ |
padmarāgeṣvapihite muktādāmasu cañcale || 20 ||
[Analyze grammar]

bṛhatkusumadolābhyaḥ prasṛtābhyaḥ samantataḥ |
vāti māṃsalamāmodamādāya madhurānile || 21 ||
[Analyze grammar]

vātāyaneṣu mṛduṣu kusumākīrṇabhūmiṣu |
paryaṅkeṣūpaviṣṭāsu paśyantīṣu purandhriṣu || 22 ||
[Analyze grammar]

jālāgatārkakaralolavilocanāsu ratnaprabhāprakarapiṅgalacāmarāsu |
santyaktacāpalalavaṃ capalābalāsu maunasthitāsu sitacāmaradhāriṇīṣu || 23 ||
[Analyze grammar]

muktāphalapratiphalatpratimārkaraśmiśārodarāsvajirabhūmiṣu caṇpakaugham |
nāsvādayatyabhinavātapabindubuddhyā bhrāntyā bhramiṇyalibale nabhasīva meghe || 24 ||
[Analyze grammar]

puṇyo vasiṣṭhavacanaprasaraśśruto yastaṃ śaṃsati prasṛtavismayamāryaloke |
saṃsadgate mṛdupadākṣaramugdhavākyamanyo'nyamutsmitamanalpaguṇābhirāmam || 25 ||
[Analyze grammar]

digbhyaḥ purācca gaganācca nṛparṣisiddhavidyādharāryamunivipragaṇe viśiṣṭe |
maunapraṇāmamabhitaḥ praviśatyaśabdaṃ sopāṃśu gauravavatā saha jātavākye || 26 ||
[Analyze grammar]

unnidrakokanadakomalakośakṛṣṭamattālijālamakarandasuvarṇarāgaiḥ |
āpiṅgale maruti vāti vilolaghaṇṭāṭāṅkāragītavati pītaniśāmbuśīte || 27 ||
[Analyze grammar]

agurutagaradhūme candanāmodamiśre sarasakusumadāmoddāmagandhāṅkitābhre |
sarati sitavitānāmbhoruhāvartaleśaiścalakusumarajo'ṅkaiśśabdavijñātabhṛṅgam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 3

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: