Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mohavicāro nāma sargaḥ |
catuścatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
dhīro vicāravāñjanturādāveva mahādhiyā |
śāstrārthaviduṣā jñena sujanena samaṃ vaset || 1 ||
[Analyze grammar]

yā yā duḥkhavināśinyo varavijñānadṛṣṭayaḥ |
tāstā madhāviva latā jāyante sujane sati || 2 ||
[Analyze grammar]

sujanena viraktena hṛdyena mahatā saha |
pravicārya mahābāho padamāsādyate param || 3 ||
[Analyze grammar]

śāstrārthasujanāsaṅgavairāgyābhyāsasatkṛtaḥ |
puruṣastvamivābhāti rāma vijñānabhājanam || 4 ||
[Analyze grammar]

tvaṃ tūdāranijācāro dhīro guṇagaṇārṇavaḥ |
adhitiṣṭhasi nirduḥkhāṃ jātiṃ rājasasāttvikīm || 5 ||
[Analyze grammar]

bhūyo'smindagdhasaṃsāre nāsi duḥkhasya bhājanam |
pāścātyajanmāsi mune svabhāvamanudhāvasi || 6 ||
[Analyze grammar]

svayaivāmalayā dṛṣṭyā tava prakaṭatāṃ gatam |
yathābhūtaṃ jagadvastu rucā dinapateriva || 7 ||
[Analyze grammar]

idānīṃ madvacorāśivahnidagdhamalo'malaḥ |
nūnamutsāritābhreṇa śaradvyomnā samo bhava || 8 ||
[Analyze grammar]

bhavabhāvanayā muktaṃ yuktamuttamasaṃvidā |
cittamuktākalāpaṃ tvamacchācchaṃ hṛdaye kuru || 9 ||
[Analyze grammar]

mamedamidamanyasyetyevaṃkalanayojjhitam |
mano muktavibhāgaṃ te muktameva na saṃśayaḥ || 10 ||
[Analyze grammar]

tavottamānubhāvasya ya idānīṃ narā bhuvi |
ceṣṭāmanusariṣyanti te'pi yāsyantyaśokatām || 11 ||
[Analyze grammar]

rāghavavyavahāreṇa vihariṣyanti ye narāḥ |
bhavārṇavāttariṣyanti svamanaḥpotakena te || 12 ||
[Analyze grammar]

bhavattulyamatiryaḥ syātsujanaḥ samadarśanaḥ |
yogyo'sau jñānadṛṣṭīnāṃ pūrṇenduḥ surucāmiva || 13 ||
[Analyze grammar]

tvamaśokāṃ daśāṃ prāpto yathāprāptānuvṛttimān |
yāvaddehaṃ dhiyā tiṣṭha rāgadveṣavihīnayā || 14 ||
[Analyze grammar]

bahirlokocitācārastvantastyaktākhilaiṣaṇaḥ |
parāṃ śītalatāmetya tiṣṭha pūrṇendubimbavat || 15 ||
[Analyze grammar]

itarāsu tu ye jātā jātiṣvaguṇaśālinaḥ |
avicāryāsta ete hi gomāyuśiśudharmakāḥ || 16 ||
[Analyze grammar]

ye svabhāvā mahābāho nṛṇāṃ sāttvikajanmanām |
tānbhajanpuruṣo yāti pāścātyodārajanmatām || 17 ||
[Analyze grammar]

yāneva sevate janturiha jātiguṇān sadā |
apyanyajātijāto'pi yāti tajjātitāṃ kṣaṇāt || 18 ||
[Analyze grammar]

prāktanā akhilā bhāvā jātikarmavaśānugāḥ |
pauruṣeṇāvajīyante dhīrairdhīrā ivārayaḥ || 19 ||
[Analyze grammar]

prāktanāśubhajātisthakarmadoṣākulāmapi |
dhairyeṇābhyuddharedbuddhiṃ paṅkānmugdhamṛgīmiva || 20 ||
[Analyze grammar]

tāmasīṃ rājasīṃ caiva jātimanyāmapi śritāḥ |
svavivekavaśād yānti santaḥ sāttvikajātitām || 21 ||
[Analyze grammar]

antaścittamaṇau svacche yad rāghava niyojyate |
tanmayo hi bhavatyeṣa tasmājjayati pauruṣam || 22 ||
[Analyze grammar]

pauruṣeṇa prayatnena mahārhaguṇaśālinā |
mumukṣavo bhavantīha pāścātyaśubhajātayaḥ || 23 ||
[Analyze grammar]

na tadasti pṛthivyāṃ vā divi deveṣu vā kvacit |
pauruṣeṇa prayatnena yannāpnoti guṇānvitaḥ || 24 ||
[Analyze grammar]

tvamajaryeṇa dhairyeṇa varavairāgyaraṃhasā |
yuktaḥ prajñāprarūḍhena kiṃ nāpnoṣi tadīhitam || 25 ||
[Analyze grammar]

hitaṃ mahāsattvatayātmanastvaṃ vidhāya buddhyā bhava vītaśokaḥ |
bhavatkrameṇaiva tato jano'yamurvyāṃ bhaviṣyatyativītaśokaḥ || 26 ||
[Analyze grammar]

pāścātyajanmani vivekamahāmahimnā yukte tvayi prasṛtasattvaguṇābhirāme |
sattvasthakarmaṇi padaṃ nanu rāma rāme maiṣā karotu bhavabandhavimohacintā || 27 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 44

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: