Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kartṛtvavicārayogopadeśo nāma sargaḥ |
navatriṃśaḥ sargaḥ |
rāmaḥ |
satyametattvayā brahmanyaduktaṃ sūktisundaram |
akartaiva hi kartātmā bhoktābhoktaiva bhūtabhṛt || 1 ||
[Analyze grammar]

sarveśvaraḥ sarvamayaścinmātramamalaṃ padam |
svānubhūtivapurdevaḥ sarvabhūtāntarasthitaḥ || 2 ||
[Analyze grammar]

hṛdayaṅgamatāṃ yātamidānīṃ brahma me prabho |
tvaduktibhiryathā śītaṃ dhārābhirbhūbhṛtaḥ payaḥ || 3 ||
[Analyze grammar]

audāsīnyādanicchatvānna bhuṅkte na karoti ca |
samagrālokakāritvādbhuṅkte devaḥ karoti ca || 4 ||
[Analyze grammar]

kiṃ tvayaṃ bhagavan sphāraḥ saṃśayo me hṛdi sthitaḥ |
chinddhi taṃ tvaṃ girā brahmandīdhityenduryathā tamaḥ || 5 ||
[Analyze grammar]

idaṃ sattadidaṃ cāsadayaṃ so'hamayaṃ bhavān |
ayameko dvitīyo'yamityādikalanāmalam || 6 ||
[Analyze grammar]

ekasminvitate śānte nīhāra iva bhāskare |
idamprathamamevācche kathamātmani saṃsthitam || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
siddhāntakāla evāsya satpraśnasyottarasthitim |
kathayiṣyāmi te rāma jñāsyasyenāṃ tadaiva ca || 8 ||
[Analyze grammar]

mokṣopāyasya siddhāntasamayaṃ prāpya rāghava |
śrotuṃ praśnottarāṇyetānyalaṃ yogyo bhaviṣyasi || 9 ||
[Analyze grammar]

kāntāgeyagirāṃ rāma bhājanaṃ taruṇo yathā |
praśnānāmuttamoktīnāṃ prāptadṛgbhājanaṃ tathā || 10 ||
[Analyze grammar]

vyarthā bhavati bāleṣu yathā rāgamayī kathā |
nirarthakālpabodheṣu tathodārodayā kathā || 11 ||
[Analyze grammar]

kasmiṃścideva samaye kiñcitpuṃso virājate |
phalamābhāti vṛkṣasya śaradyeva na mādhave || 12 ||
[Analyze grammar]

upadeśagiro vṛddhe rañjanā nirmale paṭe |
lagantyudāravijñānakathāścādhigatātmani || 13 ||
[Analyze grammar]

praśnasyāsyottaraṃ pūrvaṃ leśataḥ kathitaṃ mayā |
na vistareṇa tenaitanna jñātaṃ bhavatā sphuṭam || 14 ||
[Analyze grammar]

yadi tvamātmanātmānamadhigacchasi tatsvayam |
etatpraśnottaraṃ sādho jānāsyatra na saṃśayaḥ || 15 ||
[Analyze grammar]

mayā siddhāntakāle tu prāptabodhe tvayi sthite |
vaktavyo vistareṇaiṣa sādho praśnottarakramaḥ || 16 ||
[Analyze grammar]

jānātyātmānamātmaiva kṛta ātmātmanaiva hi |
ātmaiva samprasannaḥ sannātmānaṃ pratipadyate || 17 ||
[Analyze grammar]

mayaitatkathitaṃ rāma kartrakartṛvicāraṇam |
vāsanāmayanāśāya tajjño nirvāsano bhavet || 18 ||
[Analyze grammar]

bandho hi vāsanābandho mokṣaḥ syādvāsanākṣayaḥ |
vāsanāstvaṃ parityajya mokṣārthitvamapi tyaja || 19 ||
[Analyze grammar]

tāmasīrvāsanāḥ pūrvaṃ tyaktvā viṣayavāsitāḥ |
maitryādibhāvanānāmnīrgṛhāṇāmalavāsanāḥ || 20 ||
[Analyze grammar]

tā apyantaḥ parityajya tābhirvyavaharanbahiḥ |
antaśśāntasamasteho bhava cinmātravāsanaḥ || 21 ||
[Analyze grammar]

tāmapyatha parityajya manobuddhisamanvitām |
śeṣe sthirasamādhāno yena tyajasi taṃ tyaja || 22 ||
[Analyze grammar]

cinmanaḥkalanākālaprakāśatimirādikam |
vāsanāṃ vāsitāraṃ ca prāṇaspandanapūrvakam || 23 ||
[Analyze grammar]

samūlamakhilaṃ tyaktvā vyomasomyaḥ praśāntadhīḥ |
yastvaṃ bhavasi sadbuddhe sa bhavāśvavilambitaḥ || 24 ||
[Analyze grammar]

hṛdayātsamparityajya sarvameva mahāmatiḥ |
yastiṣṭhati gatavyagraṃ sa muktaḥ parameśvaraḥ || 25 ||
[Analyze grammar]

samādhimatha karmāṇi mā karotu karotu vā |
hṛdayenāstasarvārtho mukta evottamāśayaḥ || 26 ||
[Analyze grammar]

naiṣkarmyeṇa na tasyārtho na tasyārtho'sti karmabhiḥ |
na samādhānajapyābhyāṃ yasya nirvāsanaṃ manaḥ || 27 ||
[Analyze grammar]

vicāritamalaṃ śāstraṃ ciramudgrāhitaṃ mithaḥ |
santyaktavāsanānmaunādṛte nāstyuttamaṃ padam || 28 ||
[Analyze grammar]

dṛṣṭaṃ draṣṭavyamakhilaṃ bhrāntvābhrāntā diśo daśa |
janāḥ katipayā eva yathāvastvavalokinaḥ || 29 ||
[Analyze grammar]

yad yadālokyate kiñcid yatra yatra ca gamyate |
īpsitānīpsitādanyanna tatra yatate janaḥ || 30 ||
[Analyze grammar]

ye kecana samārambhā ye janasya kriyākramāḥ |
te sarve dehamātrārthamātmārthaṃ tu na kiñcana || 31 ||
[Analyze grammar]

pātāle brahmaloke ca svarge'tha vasudhātale |
santaḥ katipayā eva dṛśyante dṛṣṭadṛṣṭayaḥ || 32 ||
[Analyze grammar]

idaṃ heyamupādeyamidamityasadutthitau |
niścayau galitau yasya jñasyāsāvatidurlabhaḥ || 33 ||
[Analyze grammar]

karotu bhuvane rājyaṃ viśatvanalamambu vā |
nātmalābhādṛte janturviśrāntimadhigacchati || 34 ||
[Analyze grammar]

ye mahāmatayaḥ santi śūrāḥ svendriyaśatruṣu |
janmajvaravināśāya ta upāsyā mahādhiyaḥ || 35 ||
[Analyze grammar]

sarvatra pañcabhūtāni ṣaṣṭhaṃ kiñcinna vidyate |
pātāle bhūtale vyomni ratimeti kva dhīradhīḥ || 36 ||
[Analyze grammar]

yuktyā santarato jñasya saṃsāro goṣpadākṛtiḥ |
dūrasantyaktayuktestu mahāmattārṇavopamaḥ || 37 ||
[Analyze grammar]

kadambagolakasvacchaṃ brahmāṇḍaṃ sphāracetasaḥ |
kiṃ prayacchati kiṃ bhuṅkte prāpte'smin sakale'pi saḥ || 38 ||
[Analyze grammar]

etadarthamabuddhīnāṃ yanmahāsamarakriyāḥ |
tanmanye rāma bhikṣārthaṃ dvandvalakṣakṣayāvaham || 39 ||
[Analyze grammar]

kalpamātreṇa kālena sahasā pelavodare |
asminnapi ca yo nāśaḥ sa vīrudhi mahāśaniḥ || 40 ||
[Analyze grammar]

ātmano'ṃśasya sarvāderyattṛṇādapi nottamam |
tasmiñjagattraye prāptaṃ kiṃ tadātmavato bhavet || 41 ||
[Analyze grammar]

itaśśailaśatairvyāptastatheto jalarāśibhiḥ |
kiyānasyā bhuvo deho yenodāraṃ prapūrayet || 42 ||
[Analyze grammar]

na tadasti jagatyasmin sapātālaharālaye |
yannāmātmavato jñasya kiñcitkāryakaraṃ bhavet || 43 ||
[Analyze grammar]

ekatāmanuyātasya vyomavadvitatasya ca |
svasthasyātmavato jñasya sthitasyātmanyacetasi || 44 ||
[Analyze grammar]

śarīrajālanīhāradhūsarā śūnyakoṭarā |
śāntasañcārasubhagā trilokī vipulāṭavī || 45 ||
[Analyze grammar]

sphārabrahmāmalāmbhodhiphenāḥ sarve kulācalāḥ |
cidādityamahātejomṛgatṛṣṇā jagacchriyaḥ || 46 ||
[Analyze grammar]

ātmatattvamahāmbhodhivīcayaḥ sargarājayaḥ |
anuttamapadāmbhodavṛṣṭayaśśāstradṛṣṭayaḥ || 47 ||
[Analyze grammar]

candrārkatapanālokā ghaṭakāṣṭhādisannibhāḥ |
prakāśanīyāściddīpatviṣo bhūtagaṇāstathā || 48 ||
[Analyze grammar]

ciramantarhitātmānaḥ saṃsāravanacāriṇaḥ |
kāmabhogolapagrāsā mṛgā narasurāsurāḥ || 49 ||
[Analyze grammar]

asthikhaṇḍārgalā mūrdhapidhānāḥ snāyuśṛṅkhalāḥ |
jagaddehā jagajjīvaratnamāṃsasamudgakāḥ || 50 ||
[Analyze grammar]

vanabālamṛgīmugdhāḥ parasañcāritāḥ sthitau |
bālabuddhivinodāya yoṣitaścarmaputrikāḥ || 51 ||
[Analyze grammar]

evaṃvidhodāramanā manāgapi mahāmatiḥ |
na jñaścalati bhogaughairmukhavātairivācalaḥ || 52 ||
[Analyze grammar]

tasmin kila pade rāma jñastiṣṭhati mahonnatau |
yasmāccandrārkadeśo'pi naḥ pātālamiva sthitaḥ || 53 ||
[Analyze grammar]

imāṃl lokānanālokāñjātālokāḥ suvedinaḥ |
sarīsṛpānvayamiva paśyantyūḍhānbhavārṇave || 54 ||
[Analyze grammar]

na kecana jagadbhāvāstattvajñaṃ rañjayantyamī |
nāgaraṃ nāgarīkāntaṃ kugrāmalaṭabhā iva || 55 ||
[Analyze grammar]

na kecana jagadbhāvāstattvajñaṃ rañjayantyamī |
apyabhyāśagatāḥ sphārahṛdayaṃ khamivāmbudāḥ || 56 ||
[Analyze grammar]

na kecana jagadbhāvāstattvajñaṃ rañjayantyamī |
markaṭya iva nṛtyantyo gaurīlāsyārthinaṃ haram || 57 ||
[Analyze grammar]

na kecana jagadbhāvāstattvajñaṃ rañjayantyamī |
prāktanapratibimbaśrī ratnaṃ kumbhagataṃ yathā || 58 ||
[Analyze grammar]

cakrārpitopamamasanmayamambubhaṅgatvaṅgattaraṅgakṛtabimbamivāvalokya |
lokaṃ tadīhitasukheṣu ratiṃ na yāti tajjñaḥ kuśevalalaveṣviva rājahaṃsaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 39

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: